समाचारं

रूसीसेना कुर्स्क्-नगरे खातयः खनित्वा युक्रेन-सेनायाः सह दीर्घकालं यावत् युद्धं कर्तुं सज्जा अभवत्

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पाठ/यु फेंग

यद्यपि पुटिन् समग्रस्थितेः प्रभारं ग्रहीतुं स्वस्य विश्वासपात्रं जिउमिङ्गं कुर्स्कनगरं प्रेषितवान् तथापि प्रतिकूलयुद्धस्थितिः रात्रौ एव विपर्ययितुं न शक्यते । वक्तुं शक्यते यत् युक्रेन-सेना अस्य आश्चर्यजनक-आक्रमणस्य योजनां चिरकालात् कुर्वती अस्ति, तथा च कथ्यते यत् तया बहुविधाः सम्पूर्ण-समूहाः प्रेषिताःनाटोसुसज्जितः ब्रिगेड्-युद्धसमूहः कुर्स्क-नगरस्य अन्तःभागं प्रति सर्वं मार्गं आक्रमणं कृतवान्, सैनिकानाम् अग्रपङ्क्तिः पूर्वमेव रूसी-युक्रेन-सीमायाः ५० किलोमीटर् दूरे स्थिते लिगोव्-नगरं प्रति निर्देशिता आसीत्

(राजमार्गे खनिताः खातयः) २.

बहिः जगत् तत् मन्यतेएकदा युक्रेन-सेना एतत् नगरं गृह्णाति तदा कुर्स्क-परमाणुविद्युत्संस्थानं धमकीकृत्य रूसस्य महत्त्वपूर्णं E38 राजमार्गं कटयिष्यति तावत्पर्यन्तं मास्को अतीव निष्क्रियः भविष्यति इति भासते।

(लिगोव्-नगरे रूसीसैनिकाः खातयः खनन्ति)

अमेरिकी "युद्धक्षेत्रम्" इति जालपुटे अगस्तमासस्य १५ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं वाणिज्यिक उपग्रहैः कुर्स्क-युद्धक्षेत्रे नवीनतमाः प्रवृत्तयः गृहीताः रूसीसेना लिगोव-नगरस्य परितः विशालेषु क्षेत्रेषु खातयः खनति स्म, रक्षारेखाः च निर्मान्ति स्म ज्ञातव्यं यत् युक्रेन-सेनायाः अग्रणीः अद्यापि लिगोव्-नगरात् प्रायः २० किलोमीटर्-दूरे अस्ति ।एतेन ज्ञायते यत् रूसदेशः दुष्टतमस्य सज्जतां कृतवान् अर्थात् युक्रेनसेना लिगोवपर्यन्तं युद्धं कर्तुं शक्नोति, रूसीसेना च युक्रेनसेनायाः सह दीर्घकालं यावत् युद्धं कर्तुं रक्षारेखां निर्माति।

(युक्रेनी टङ्कः) २.

अमेरिकी-माध्यमेन उक्तं यत् युक्रेन-सेना कुर्स्क-कार्यक्रमाय बहुमूल्यं भण्डारं निवेशितवती रूसी-चेचेन-सैनिकस्य सेनापतिः मेजर जनरल् अरौडिनोव् इत्यस्य मते।न्यूनातिन्यूनं १२,००० अभिजात-युक्रेन-सैनिकाः, बहूनां भाडे-सैनिकाः च कुर्स्क-नगरे प्रक्षिप्ताः सन्ति, रूसीसेनायाः प्राप्ता गुप्तचर्यायाः आधारेण, भाडेकर्तृषु "पोलिश-आङ्ग्ल-फ्रेञ्च्-भाषा सर्वत्र श्रूयते" इति, "अत्र बहवः कृष्णवर्णीयाः जनाः अपि सन्ति ." , .परन्तु "अधिकांशः निर्मूलितः अभवत्।" चेचेन-सेनापतिः अपि अवदत् यत् कुर्स्क्-नगरे युक्रेन-सेनायाः आक्रमणं "विफलम्" अभवत्, तस्याः अधिकांशं तकनीकी-उपकरणं च नष्टम् अस्ति

(युक्रेन बख्तरबंद वाहनम्) २.

युक्रेन-सेना पराजिता अस्ति वा इति अस्पष्टं, परन्तु रूसीसेना स्पष्टतया पश्चात्तापं कुर्वती अस्ति। भवन्तः जानन्ति, मास्को-नगरेण स्पष्टतया दुर्गणना कृता आसीत् यत् युक्रेन-सेना अग्रयुद्धक्षेत्रे विशाल-दबावस्य अभावे अपि रूस-मुख्यभूमिं प्रति लुब्धतया आक्रमणं कर्तुं स्वस्य अभिजात-सैनिकं नियोक्तुं साहसं करिष्यति इति | न किमपि प्रकारेण सज्जीकृतम् .एतेन मास्कोनगरं तस्य मुखं अतीव अपमानजनकम् आसीत् ।

(युक्रेनसैनिकैः गृहीताः रूसीसैनिकाः)

यदि पुटिन् स्वस्य "उत्तराधिकारीं" जिउमिङ्गं अग्रपङ्क्तौ प्रेषयति चेदपि, तस्मात् पूर्वं युक्रेन-सेना निश्चितरूपेण नगरे आक्रमणं कृत्वा क्षेत्रं गृह्णीयात् इति।कुर्स्क्-नगरे आक्रमणं रूसीभूमिं ग्रहीतुं न, अपितु रूस-देशेन सह वार्तालापं कर्तुं आसीत् ।, शतशः गृहीताः रूसीसङ्घटनसैनिकाः अपि रूसीसेनायाः सह युद्धबन्दीनां आदानप्रदानार्थं चिप्स् सौदान् कुर्वन्ति स्म । कल्पनीयं यत् यदि कुर्स्क-नगरे युद्धं निरन्तरं भवति तर्हि रूसस्य कठिनतया जिता युद्धक्षेत्रस्य उपक्रमः निर्मूलितः भविष्यति अतः अस्मिन् क्षणे सर्वाधिकं महत्त्वपूर्णं वस्तु युक्रेन-देशस्य आक्रमणं अवरुद्ध्य ततः प्रति-आक्रमणस्य अवसरस्य प्रतीक्षा अस्ति |.

(जेलेन्स्की विकल्पस्य सम्मुखीभवति)

अतः लिगोव्-नगरस्य रक्षणं रूसीसेनायाः सर्वोच्चप्राथमिकता अस्ति । रूसीसेना लिगोव्-नगरे खातयः खनितवती यत् अस्माभिः सर्वथा युक्रेन-देशस्य आक्रमणं अवरुद्धव्यम् । नवीनतमवार्ता पुष्टयति यत् रूसीसेना रूसी-युक्रेन-मोर्चायां डोन्बास्-नगरात् अन्येभ्यः मोर्चेभ्यः सैनिकाः नियोजितवन्तः येन युक्रेन-सेनायाः रक्षणे कुर्स्क्-महोदयस्य सहायता कृता अस्ति एतेषां नूतनानां सैनिकानाम् आगमनेन केवलं समयस्य विषयः भवितुम् अर्हति युक्रेन-सेना ।इदानीं तत् निर्भरं भवति यत् ज़ेलेन्स्की वर्तमानसौदामिकी-चिप्स्-सहितं त्यक्त्वा रूस-देशेन सह वार्तालापं करिष्यति वा, अथवा सः दाव-उत्थापनं निरन्तरं करिष्यति, महत्-जोखिमं च गृह्णीयात् वा, येन पुटिन्-इत्येतत् निरन्तरं रियायतां दातुं बाध्यः भविष्यति वा इति।