समाचारं

आकस्मिक! अन्यत् रूसीराज्यं संघीय आपत्काले प्रविशति

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीसीटीवी-सञ्चारकर्तृभिः ज्ञातं यत् अगस्तमासस्य १५ दिनाङ्के स्थानीयसमये रूसस्य आपत्कालीनस्थितिमन्त्रालयेन बेल्गोरोड्-प्रदेशः संघीयस्तरीय-आपातकाल-स्थितौ प्रविष्टः इति घोषितवान्

रूसस्य रक्षामन्त्रालयेन १४ दिनाङ्के सायं १४ दिनाङ्के मास्कोनगरे स्थानीयसमये २२:१५ वादने प्रकाशितवार्तानुसारं रूसीवायुरक्षाव्यवस्था बेल्गोरोड्-प्रान्ते युक्रेनदेशस्य ड्रोन्-यानं पातितवती युक्रेनदेशः प्रासंगिकदावानां प्रतिक्रियां न दत्तवान् ।



पूर्वसूचनानुसारं रूसस्य आपत्कालीनस्थितिमन्त्रालयेन ९ दिनाङ्के घोषितं यत् रूसी कुर्स्क् ओब्लास्ट् संघीयस्तरस्य आपत्कालस्य स्थितिं प्रविष्टवान् इति।
  
कुर्स्क्-बेल्गोरोड्-प्रान्ताः दक्षिणपश्चिमे रूसदेशे स्थिताः सन्ति, ययोः सीमा युक्रेन-देशस्य सीमायां वर्तते ।

“प्रायः १२,००० युक्रेन-सैनिकाः रूस-देशे प्रविष्टाः” इति ।


युक्रेनदेशस्य सैनिकाः सीमां लङ्घयित्वा रूसस्य कुर्स्क्-प्रान्तं प्रविष्टवन्तः इति वार्ता अन्तिमेषु दिनेषु वार्ताम् उत्पन्नवती अस्ति।focus on. रूसी उपग्रहसमाचारसंस्थायाः १४ दिनाङ्के प्रकाशितस्य प्रतिवेदनानुसारं रूसीसैन्यसेनापतिः अवदत् यत्,प्रायः १२,००० युक्रेनदेशस्य सैनिकाः रूसस्य कुर्स्क्-प्रान्ते प्रविष्टाः, येषु बहुसंख्याकाः विदेशीयाः भाडेकाः अपि आसन् ।

समाचारानुसारं रूसस्य रक्षामन्त्रालयस्य सैन्यराजनैतिककार्यस्य महानिदेशालयस्य उपनिदेशकः "अखमत" विशेषबलस्य सेनापतिः मेजर जनरल् आप्टि अलाउडिनोवः अवदत् यत् २०६८ तमस्य वर्षस्य अगस्तमासस्य ६ दिनाङ्के प्रातः ५:३० वादने।कुर्स्क्-प्रान्तस्य प्रदेशस्य कब्जां कर्तुं उद्देश्यं कृत्वा युक्रेन-देशस्य १,००० यावत् सैनिकाः आक्रमणं कृतवन्तः । ततः परं प्रायः १२,००० युक्रेनदेशस्य सैनिकाः कुर्स्क्-राज्ये प्रविष्टाः, येषु बहुसंख्याकाः विदेशीयाः भाडेकाः अपि सन्ति, तेषु अधिकांशः विनाशः अभवत्
स्थानीयसमये १४ तमे दिनाङ्के रूसस्य रक्षामन्त्रालयेन घोषितं यत्,कुर्स्क्-ओब्लास्ट्-सीमाक्षेत्रे युक्रेन-सेनायाः षट्-परिक्रमाः आक्रमणानि रूस-सेनायाः निवारणं कृतम् ।रूसी-वायु-अन्तरिक्ष-सेनाभिः सुमी-प्रान्ते अनेकेषु बस्तीषु स्थितानां युक्रेन-सेनायाः आरक्षी-सैनिकानाम् उपरि वायु-आक्रमणं कृतम् । गतदिने रूसीसेना २७० युक्रेनदेशस्य सैन्यकर्मचारिणः मारितवन्तः, घातिताः च अभवन्, १८ युक्रेनदेशस्य सैनिकाः गृहीतवन्तः, २ टङ्काः, १ बख्रिष्टकर्मचारिवाहकाः, अन्ये १३ प्रकाराः बखरीवाहनानि च नष्टवन्तः


तस्मिन् एव दिने युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन उक्तं यत् सः युक्रेनदेशस्य सशस्त्रसेनायाः मुख्यसेनापतिः सेर्स्की इत्यस्य कृते अग्रपङ्क्तौ सर्वेषु प्रमुखेषु दिक्षु युक्रेनदेशस्य सेनायाः कार्याणि श्रुतवान् इति। ज़ेलेन्स्की इत्यनेन उक्तं यत् युक्रेन-सेना कुर्स्क-क्षेत्रे अधिकं प्रगतिम् अकरोत्, तस्मिन् दिने एकतः द्वौ किलोमीटर्-पर्यन्तं भिन्न-भिन्नदिशि अग्रे गतः, अपि च १०० तः अधिकाः रूसीसैनिकाः अपि गृहीताः सः डोनेट्स्क्-प्रदेशे युक्रेन-सेनायाः बलं सुदृढं करिष्यति इति अपि अवदत् ।


रूसः नागरिकान् निष्कासयितुं वदति, युक्रेनदेशः कथयति यत् तस्य कब्जां कर्तुं कोऽपि अभिप्रायः नास्ति

कुर्स्क-प्रान्तस्य युद्धस्य विषये रूस-युक्रेन-देशयोः भिन्नाः मताः सन्ति ।

रूसस्य रक्षामन्त्रालयस्य वक्तव्यस्य अनुसारं रूसीसेना सीमातः २६ तः २८ किलोमीटर् दूरे स्थितस्य कुर्स्क् ओब्लास्ट्-नगरस्य ग्रामेषु युक्रेन-सेनायाः गहनतया प्रवेशं निरन्तरं कर्तुं निवारितवती रूसी-अधिकारिणः अवदन् यत् प्रायः १,२१,००० रूसी-नागरिकाः निष्कासिताः सन्ति ।

युक्रेनदेशस्य विदेशमन्त्रालयेन १३ दिनाङ्के उक्तं यत् युक्रेनस्य कुर्स्क-प्रान्तस्य कब्जायां "कोऽपि रुचिः नास्ति" तथा च युक्रेन-सेनायाः आक्रामककार्यक्रमाः स्वजनस्य रक्षणार्थं उद्दिश्यन्ते इति युक्रेनदेशस्य विदेशमन्त्रालयस्य अनुसारं रूसदेशः अन्तिमेषु मासेषु कुर्स्क्-प्रान्तात् युक्रेन-देशे तोप-क्षेपणास्त्र-ड्रोन्-आदिभिः शस्त्रैः आक्रमणं कृतवान्

युक्रेन-राष्ट्रपतिकार्यालयस्य सल्लाहकारः मिखाइलो पोडोल्याक् इत्यनेन तस्मिन् एव दिने उक्तं यत् कुर्स्क-प्रान्तस्य उपरि आक्रमणं युक्रेन-देशस्य सैन्यसाधनेषु अन्यतमम् अस्ति यत् रूस-देशं शान्तिवार्तालापं कर्तुं बाध्यं कर्तुं शक्नोति। युक्रेनदेशस्य विदेशमन्त्रालयेन अपि उक्तं यत् "रूसः यावत् शीघ्रं न्यायपूर्णशान्तिं पुनः स्थापयितुं सहमतः भवति... तावत् शीघ्रं युक्रेनसेनायाः रूसदेशे आक्रमणानि समाप्ताः भविष्यन्ति" इति


स्रोतः:चीन न्यूज नेटवर्क् सीसीटीवी न्यूज् तथा ग्लोबल नेटवर्क् एकीकृतं करोति