आकस्मिक! अन्यत् रूसीराज्यं संघीय आपत्काले प्रविशति
2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सीसीटीवी-सञ्चारकर्तृभिः ज्ञातं यत् अगस्तमासस्य १५ दिनाङ्के स्थानीयसमये रूसस्य आपत्कालीनस्थितिमन्त्रालयेन बेल्गोरोड्-प्रदेशः संघीयस्तरीय-आपातकाल-स्थितौ प्रविष्टः इति घोषितवान्रूसस्य रक्षामन्त्रालयेन १४ दिनाङ्के सायं १४ दिनाङ्के मास्कोनगरे स्थानीयसमये २२:१५ वादने प्रकाशितवार्तानुसारं रूसीवायुरक्षाव्यवस्था बेल्गोरोड्-प्रान्ते युक्रेनदेशस्य ड्रोन्-यानं पातितवती युक्रेनदेशः प्रासंगिकदावानां प्रतिक्रियां न दत्तवान् ।
पूर्वसूचनानुसारं रूसस्य आपत्कालीनस्थितिमन्त्रालयेन ९ दिनाङ्के घोषितं यत् रूसी कुर्स्क् ओब्लास्ट् संघीयस्तरस्य आपत्कालस्य स्थितिं प्रविष्टवान् इति।कुर्स्क्-बेल्गोरोड्-प्रान्ताः दक्षिणपश्चिमे रूसदेशे स्थिताः सन्ति, ययोः सीमा युक्रेन-देशस्य सीमायां वर्तते ।“प्रायः १२,००० युक्रेन-सैनिकाः रूस-देशे प्रविष्टाः” इति ।
युक्रेनदेशस्य सैनिकाः सीमां लङ्घयित्वा रूसस्य कुर्स्क्-प्रान्तं प्रविष्टवन्तः इति वार्ता अन्तिमेषु दिनेषु वार्ताम् उत्पन्नवती अस्ति।focus on. रूसी उपग्रहसमाचारसंस्थायाः १४ दिनाङ्के प्रकाशितस्य प्रतिवेदनानुसारं रूसीसैन्यसेनापतिः अवदत् यत्,प्रायः १२,००० युक्रेनदेशस्य सैनिकाः रूसस्य कुर्स्क्-प्रान्ते प्रविष्टाः, येषु बहुसंख्याकाः विदेशीयाः भाडेकाः अपि आसन् ।समाचारानुसारं रूसस्य रक्षामन्त्रालयस्य सैन्यराजनैतिककार्यस्य महानिदेशालयस्य उपनिदेशकः "अखमत" विशेषबलस्य सेनापतिः मेजर जनरल् आप्टि अलाउडिनोवः अवदत् यत् २०६८ तमस्य वर्षस्य अगस्तमासस्य ६ दिनाङ्के प्रातः ५:३० वादने।कुर्स्क्-प्रान्तस्य प्रदेशस्य कब्जां कर्तुं उद्देश्यं कृत्वा युक्रेन-देशस्य १,००० यावत् सैनिकाः आक्रमणं कृतवन्तः । ततः परं प्रायः १२,००० युक्रेनदेशस्य सैनिकाः कुर्स्क्-राज्ये प्रविष्टाः, येषु बहुसंख्याकाः विदेशीयाः भाडेकाः अपि सन्ति, तेषु अधिकांशः विनाशः अभवत्स्थानीयसमये १४ तमे दिनाङ्के रूसस्य रक्षामन्त्रालयेन घोषितं यत्,कुर्स्क्-ओब्लास्ट्-सीमाक्षेत्रे युक्रेन-सेनायाः षट्-परिक्रमाः आक्रमणानि रूस-सेनायाः निवारणं कृतम् ।रूसी-वायु-अन्तरिक्ष-सेनाभिः सुमी-प्रान्ते अनेकेषु बस्तीषु स्थितानां युक्रेन-सेनायाः आरक्षी-सैनिकानाम् उपरि वायु-आक्रमणं कृतम् । गतदिने रूसीसेना २७० युक्रेनदेशस्य सैन्यकर्मचारिणः मारितवन्तः, घातिताः च अभवन्, १८ युक्रेनदेशस्य सैनिकाः गृहीतवन्तः, २ टङ्काः, १ बख्रिष्टकर्मचारिवाहकाः, अन्ये १३ प्रकाराः बखरीवाहनानि च नष्टवन्तःतस्मिन् एव दिने युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन उक्तं यत् सः युक्रेनदेशस्य सशस्त्रसेनायाः मुख्यसेनापतिः सेर्स्की इत्यस्य कृते अग्रपङ्क्तौ सर्वेषु प्रमुखेषु दिक्षु युक्रेनदेशस्य सेनायाः कार्याणि श्रुतवान् इति। ज़ेलेन्स्की इत्यनेन उक्तं यत् युक्रेन-सेना कुर्स्क-क्षेत्रे अधिकं प्रगतिम् अकरोत्, तस्मिन् दिने एकतः द्वौ किलोमीटर्-पर्यन्तं भिन्न-भिन्नदिशि अग्रे गतः, अपि च १०० तः अधिकाः रूसीसैनिकाः अपि गृहीताः सः डोनेट्स्क्-प्रदेशे युक्रेन-सेनायाः बलं सुदृढं करिष्यति इति अपि अवदत् ।रूसः नागरिकान् निष्कासयितुं वदति, युक्रेनदेशः कथयति यत् तस्य कब्जां कर्तुं कोऽपि अभिप्रायः नास्तिकुर्स्क-प्रान्तस्य युद्धस्य विषये रूस-युक्रेन-देशयोः भिन्नाः मताः सन्ति ।रूसस्य रक्षामन्त्रालयस्य वक्तव्यस्य अनुसारं रूसीसेना सीमातः २६ तः २८ किलोमीटर् दूरे स्थितस्य कुर्स्क् ओब्लास्ट्-नगरस्य ग्रामेषु युक्रेन-सेनायाः गहनतया प्रवेशं निरन्तरं कर्तुं निवारितवती रूसी-अधिकारिणः अवदन् यत् प्रायः १,२१,००० रूसी-नागरिकाः निष्कासिताः सन्ति ।युक्रेनदेशस्य विदेशमन्त्रालयेन १३ दिनाङ्के उक्तं यत् युक्रेनस्य कुर्स्क-प्रान्तस्य कब्जायां "कोऽपि रुचिः नास्ति" तथा च युक्रेन-सेनायाः आक्रामककार्यक्रमाः स्वजनस्य रक्षणार्थं उद्दिश्यन्ते इति युक्रेनदेशस्य विदेशमन्त्रालयस्य अनुसारं रूसदेशः अन्तिमेषु मासेषु कुर्स्क्-प्रान्तात् युक्रेन-देशे तोप-क्षेपणास्त्र-ड्रोन्-आदिभिः शस्त्रैः आक्रमणं कृतवान्युक्रेन-राष्ट्रपतिकार्यालयस्य सल्लाहकारः मिखाइलो पोडोल्याक् इत्यनेन तस्मिन् एव दिने उक्तं यत् कुर्स्क-प्रान्तस्य उपरि आक्रमणं युक्रेन-देशस्य सैन्यसाधनेषु अन्यतमम् अस्ति यत् रूस-देशं शान्तिवार्तालापं कर्तुं बाध्यं कर्तुं शक्नोति। युक्रेनदेशस्य विदेशमन्त्रालयेन अपि उक्तं यत् "रूसः यावत् शीघ्रं न्यायपूर्णशान्तिं पुनः स्थापयितुं सहमतः भवति... तावत् शीघ्रं युक्रेनसेनायाः रूसदेशे आक्रमणानि समाप्ताः भविष्यन्ति" इति
स्रोतः:चीन न्यूज नेटवर्क् सीसीटीवी न्यूज् तथा ग्लोबल नेटवर्क् एकीकृतं करोति