समाचारं

युक्रेन-सेनायाः रूसी-मुख्यभूमिं प्रति द्रुतगत्या अग्रे गन्तुं कोऽपि अभिप्रायः नास्ति, रूसदेशः पश्चिमस्य अनुवर्तन-आन्दोलनेषु ध्यानं ददाति

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् समये युक्रेन-सेनायाः आक्रामक-कार्यक्रमाः पूर्वापेक्षया भिन्नाः सन्ति, तस्य निवारणाय रूस-देशेन सामरिक-समायोजनं कर्तव्यम् । परन्तु सर्वप्रथमं रूसदेशः युक्रेन-सैन्यस्य कार्याणां प्रभावं न्यूनीकर्तुं उत्सुकः भवितुम् अर्हति, तदनन्तरं तादृशान् प्रतिक्रियान् परिहरितुं च उत्सुकः भवितुम् अर्हति, येन रूसस्य अधिका हानिः भविष्यति।

युक्रेनदेशस्य सैन्यवाहनानि सुमीप्रदेशे सीमापारं गच्छन्ति

सर्वप्रथमं रूसदेशेन स्वस्य अभिजात-अग्रपङ्क्तिसैनिकाः बृहत्-परिमाणेन न संयोजिताः, अद्यापि डोन्बास्-क्षेत्रे पूर्व-मोर्चायां युक्रेन-सेनायाः उपरि तदनुरूपं दबावं स्थापयितुं आशास्ति परन्तु खरकोव इत्यादिषु दिक्षु युक्रेनसेनायाः आक्रामकमोर्चायां रूसीसेनायाः अग्रिमः किञ्चित्पर्यन्तं दुर्बलः भवितुम् अर्हति इति अनिवार्यम्।

रूस-युक्रेन-सङ्घर्षे रूसदेशः स्वस्य दोषान् पूरयितुं प्रयतमानोऽभवत् । अस्मिन् समये युक्रेन-सेनायाः आक्रामक-कार्यक्रमेण रूस-देशः पुनः इलेक्ट्रॉनिक-युद्ध-क्षमतायाः महत्त्वं दृष्टुं शक्नोति स्म । तस्मिन् एव काले गुप्तचरसङ्ग्रहस्य विश्लेषणस्य च दृष्ट्या रूसदेशः अपि मन्यते यत् भविष्ये लूपहोल्-पूर्तिं कृत्वा स्वक्षमतासु अधिकं सुधारं कर्तुं आवश्यकम् अस्ति

रूसीसैनिकाः युक्रेनदेशस्य स्थानेषु हौवित्जर-प्रहारं कुर्वन्ति

सैन्य-रणनीतिकदृष्ट्या युक्रेन-देशः रूस-मुख्यभूमि-गभीरं अग्रपङ्क्तिं निरन्तरं प्रवर्तयितुं त्वरितम् नास्ति । युक्रेन-सेना रसद-आपूर्ति-सम्बद्धानां वास्तविक-स्थितीनां गणनां कृत्वा दृष्टवती यत् एतत् कार्यं वर्तमान-सङ्घर्षस्य स्थितिं दिशां च मौलिकरूपेण विपर्ययितुं न शक्नोति

रूसदेशः तदनन्तरं प्रतिक्रियाम् अवलोकयति। युक्रेनदेशाय पश्चिमस्य सैन्यसाहाय्यं निरन्तरं वर्धते इति अनिवार्यम् । अस्य कार्यस्य माध्यमेन युक्रेनदेशः न केवलं पश्चिमदेशेभ्यः अधिकसैन्यसहायतां दातुं आग्रहं कर्तुम् इच्छति, अपितु पश्चिमदेशः युक्रेनदेशस्य साहाय्यार्थं शस्त्रप्रतिबन्धान् शिथिलं कर्तुं शक्नोति इति आशास्ति यत् युक्रेनदेशस्य सेना रूसदेशस्य गहनलक्ष्येषु आक्रमणं कर्तुं शक्नोति।

पश्चिमदेशः अस्य विषये चिन्तितः अस्ति । विशेषतःनाटोदेशस्य मतं यत् द्वन्द्वस्य प्रसारस्य सम्भावना अस्ति । रूसस्य दृष्ट्या अद्यापि तदनन्तरं कृतानि कार्याणि, युक्रेनदेशस्य कृते नाटो-समर्थनस्य प्रभावं च अवलोकयति ।