समाचारं

स्विट्ज़र्ल्याण्ड्देशे सूडानदेशस्य युद्धविरामवार्तालापस्य नूतनः दौरः अभवत्, परन्तु सूडानदेशस्य सशस्त्रसेनाः तत्र गन्तुं न अस्वीकृतवन्तः

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/पर्यवेक्षकजालम् चेन् सिजिया] अगस्तमासस्य १४ दिनाङ्के अलजजीरा-संस्थायाः प्रतिवेदनानुसारं स्विट्ज़र्ल्याण्ड्-देशस्य जिनेवा-नगरे सूडान-सशस्त्र-सङ्घर्षस्य कृते युद्धविराम-वार्तालापस्य नूतनः दौरः अभवत्, परन्तु... सूडानदेशस्य सशस्त्रसेनाः तत्र गन्तुं न अस्वीकृतवन्तः । सूडानदेशस्य सशस्त्रसेनायाः मुख्यसेनापतिः बुरहानः अवदत् यत् यावत् द्रुतसमर्थनसेनाः स्वेन गृहीतनगरेभ्यः ग्रामेभ्यः च न निवृत्ताः भवन्ति तावत् युद्धं न स्थगितम्।

अस्मिन् वार्तायां अमेरिकादेशस्य नेतृत्वं कृतम्, मिस्रदेशस्य, संयुक्त अरब अमीरात्, संयुक्तराष्ट्रसङ्घस्य, आफ्रिकासङ्घस्य, पूर्वाफ्रिकादेशस्य विकासार्थं अन्तरसरकारीसङ्गठनस्य च प्रतिनिधिभिः सह भागः गृहीतः सभायां भागं गृहीतवन्तः सर्वे पक्षाः संयुक्तवक्तव्ये अवदन् यत् वार्तायां सूडाने शत्रुतापूर्णसैन्यकार्यक्रमस्य समाप्तिः, द्वन्द्वस्य सर्वेषां पक्षानाम् जेद्दाहघोषणायां अन्तर्राष्ट्रीयमानवतावादीकानूनस्य च अनुपालनाय प्रवर्तनं, मानवीयप्रवेशाय समर्थनं च प्रदातुं उद्दिष्टम् अस्ति।

सूडानदेशस्य अमेरिकीविशेषदूतः टॉम पेरिएलो इत्यनेन सामाजिकमाध्यमेषु प्रकाशितं यत् प्रथमदिवसस्य वार्तायां अनन्तरं सम्बन्धितसमूहेन सर्वेषां पक्षेभ्यः जेद्दाह-वक्तव्यस्य प्रतिबद्धतानां पालनाय, पूर्तये च मताः प्रदत्ताः।

समाचारानुसारं सूडान द्रुतसमर्थनबलेन वार्तायां भागं ग्रहीतुं प्रतिनिधिमण्डलं प्रेषितं तथा च उक्तं यत् यदि सूडानसशस्त्रसेनाः वार्तायां भागं ग्रहीतुं इच्छन्ति तर्हि ते शान्तिसम्झौतां स्वीकुर्वन्ति। परन्तु जिनेवानगरे अमेरिकी-मिशनस्य प्रवक्ता सूडान-सशस्त्रसेना वार्तायां भागं ग्रहीतुं न अस्वीकृतवान् इति पुष्टिं कृतवान् ।

सूडानसशस्त्रसेनायाः मुख्यसेनापतिः अब्देल् फत्ताह बुर्हानः १३ तमे दिनाङ्के भाषणं कृतवान् यत् सूडानसशस्त्रसेनाः यावत् द्रुतसमर्थनसेनाः स्वकब्जितनगरेभ्यः ग्रामेभ्यः च न निवृत्ताः न भवन्ति तावत् युद्धं न त्यक्ष्यति इति। सूडानसर्वकारेण अपि ११ दिनाङ्के एकं वक्तव्यं प्रकाशितं यत् सूडानसर्वकारेण सह सम्झौतां न कृत्वा जिनेवानगरे युद्धविरामवार्तालापं त्वरया अग्रे सारयति इति अमेरिकादेशस्य आलोचना कृता।

२०२३ तमस्य वर्षस्य एप्रिलमासे राजधानी खारतूम-नगरे सूडान-सशस्त्रसेनानां सूडान-द्रुत-सहायक-सेनायाः च मध्ये सशस्त्र-सङ्घर्षाः प्रारब्धाः, तदनन्तरं सम्पूर्णे सूडान-देशे अनेकेषु प्रदेशेषु प्रसृताः अल जजीरा इत्यनेन उक्तं यत्, वर्तमानकाले पश्चिमसूडानस्य दारफुरक्षेत्रे, खारतूमस्य दक्षिणदिशि गेजिराराज्ये च अधिकांशं क्षेत्रं द्रुतसमर्थनसेनाभिः नियन्त्रितम् अस्ति, पूर्वदिशि पोर्ट् सूडाननगरे सूडानसशस्त्रसेनाः स्थिताः सन्ति।

सऊदी अरबस्य अन्येषां च देशानाम् मध्यस्थतायाः कारणात् सूडानदेशे द्वन्द्वस्य पक्षद्वयेन २०२३ तमस्य वर्षस्य मेमासात् आरभ्य सऊदी अरबदेशस्य जेद्दाह-नगरे युद्धविरामवार्तालापः कृतः, "जेद्दाह-वक्तव्ये" च हस्ताक्षरं कृतम्, नागरिकजीवनस्य रक्षणाय, सैन्यकार्याणां परिहाराय च प्रतिज्ञा कृता यत् नागरिकानां हानिं जनयितुं शक्नोति।

ततः परं पक्षद्वयेन बहुवारं संक्षिप्तयुद्धविरामसम्झौताः कृताः, परन्तु तेषां प्रभावीरूपेण कार्यान्वयनं न जातम् ।

१६ मासाधिकं यावत् चलिते सशस्त्रसङ्घर्षे सूडानसङ्घर्षस्य उभयपक्षे नागरिकलक्ष्येषु गोलाबारीप्रहारः, सहायतासामग्रीप्रदानं च बाधितं इति आरोपः कृतः अस्ति अस्मिन् संघर्षे प्रायः १९,००० जनाः मृताः, १३ मिलियनं जनाः विस्थापिताः च । संयुक्तराष्ट्रसङ्घस्य अधिकारिणः अस्मिन् सप्ताहे पूर्वं चेतावनीम् अददुः यत् सूडानदेशः "विनाशकारी-प्रकाश-बिन्दौ" अस्ति, यदि द्वन्द्वस्य समाप्तिः न भवति तर्हि आगामिषु मासेषु दशसहस्राणि जनाः बुभुक्षायाः, रोगस्य, जलप्लावनस्य, हिंसायाः च कारणेन म्रियन्ते इति भविष्यवाणीं कृतवन्तः

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।