समाचारं

एकसप्ताहस्य अन्तः रूसीराज्यद्वयं संघीयआपातकालं प्रविष्टवन्तौ, ययोः द्वयोः अपि युक्रेनदेशस्य सीमा अस्ति ।

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य १५ दिनाङ्के स्थानीयसमये रूसस्य आपत्कालीनस्थितिमन्त्रालयेन बेल्गोरोड्-प्रान्तः संघीयस्तरीय-आपातकाल-स्थितौ प्रविष्टः इति घोषितवान् । षड्दिनानि पूर्वं रूसदेशेन कुर्स्क्-प्रदेशे संघीयस्तरीय-आपातकालः घोषितः ।

(स्रोतः सीसीटीवी न्यूजः)

रूसीमाध्यमानां उद्धृत्य चीनसमाचारसेवायाः समाचारानुसारं संघीय आपत्कालः रूसदेशे सर्वोच्चस्तरस्य आपत्कालः अस्ति। संघीयस्तरीय आपत्काले देशस्य सर्वेभ्यः भागेभ्यः कर्मचारिणः सामग्रीः च संयोजयितुं शक्यन्ते, संघीयबजटस्य उपयोगः पेन्शन-राहतनिधिनिर्गमनाय अपि कर्तुं शक्यते

रूसस्य रक्षामन्त्रालयेन १४ दिनाङ्के सायं १४ दिनाङ्के मास्कोनगरे स्थानीयसमये २२:१५ वादने प्रकाशितवार्तानुसारं रूसीवायुरक्षाव्यवस्था बेल्गोरोड्-प्रान्ते युक्रेनदेशस्य ड्रोन्-यानं पातितवती युक्रेनदेशः प्रासंगिकदावानां प्रतिक्रियां न दत्तवान् । पूर्वं रूसस्य आपत्कालीनस्थितिमन्त्रालयेन ९ दिनाङ्के घोषितं यत् रूसी कुर्स्क् ओब्लास्ट् संघीयस्तरस्य आपत्कालस्य स्थितिं प्रविष्टवान् इति।

कुर्स्क्-बेल्गोरोड्-प्रदेशाः दक्षिणपश्चिमे रूसदेशे स्थिताः सन्ति, ययोः सीमा युक्रेन-देशस्य सीमायां वर्तते ।

कुर्स्क-प्रान्तस्य युद्धस्य विषये रूस-युक्रेन-देशयोः भिन्नाः मताः सन्ति ।

सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं रूसस्य रक्षामन्त्रालयेन एकस्मिन् वक्तव्ये उक्तं यत् रूसीसेना कुर्स्क ओब्लास्ट् इत्यस्मिन् सीमातः २६ तः २८ किलोमीटर् दूरे स्थितेषु बहुषु ग्रामेषु युक्रेनसेनायाः गहनतां निरन्तरं कर्तुं निवारितवती। रूसी-अधिकारिणः अवदन् यत् प्रायः १,२१,००० रूसी-नागरिकाः निष्कासिताः सन्ति ।

रूसस्य रक्षामन्त्रालयेन उक्तं यत् एतावता युक्रेन-सेनायाः कुर्स्क-दिशि २३०० सैनिकाः, तथैव ३७ टङ्काः, ३२ बख्रिष्टाः कार्मिकवाहकाः, १५ क्षेत्रतोपखण्डाः, ४ सेट् चविमानविरोधी क्षेपणास्त्रम्प्रणाल्याः अन्ये च उपकरणाः।

ज़ेलेन्स्की इत्यनेन १४ दिनाङ्के सामाजिकमाध्यमेषु प्रकाशितं यत् कुर्स्क-प्रान्तस्य “बहुक्षेत्रेषु” युक्रेन-सैन्यस्य सैन्यकार्यक्रमाः “एकतः द्वौ किलोमीटर्-पर्यन्तं” अग्रे गच्छन्ति

युक्रेनदेशस्य विदेशमन्त्रालयेन १३ दिनाङ्के उक्तं यत् युक्रेनस्य कुर्स्क-प्रान्तस्य कब्जायां "कोऽपि रुचिः नास्ति" तथा च युक्रेन-सेनायाः आक्रामककार्यक्रमाः स्वजनस्य रक्षणार्थं उद्दिश्यन्ते इति युक्रेनदेशस्य विदेशमन्त्रालयेन उक्तं यत् रूसदेशेन अन्तिमेषु मासेषु कुर्स्क्-प्रान्तात् युक्रेन-देशे तोप-क्षेपणास्त्र-ड्रोन्-आदिभिः शस्त्रैः आक्रमणं कृतम् अस्ति

बेल्गोरोड् ओब्लास्ट् एकदिनपूर्वं गवर्नर् व्याचेस्लाव ग्राड्कोवः सामाजिकमाध्यमेषु प्रकाशितेन विडियोभाषणे अवदत् यत् बेल्गोरोड् ओब्लास्टस्य वर्तमानस्थितिः अत्यन्तं तनावपूर्णा जटिला च अस्ति, तथा च युक्रेनदेशस्य सशस्त्रसेनाः The forces carry out shelling every day,. गृहेषु क्षतिं जनयति, नागरिकानां च क्षतिः भवति । बेल्गोरोड् ओब्लास्ट् इत्यनेन १४ दिनाङ्कात् आरभ्य सम्पूर्णे क्षेत्रे क्षेत्रीय आपत्कालः कार्यान्वितुं निर्णयः कृतः अस्ति यस्य उद्देश्यं निवासिनः रक्षणं सुदृढं कर्तुं पीडितानां कृते अतिरिक्तसहायतां च प्रदातुं वर्तते।

१५ तमे दिनाङ्के बेल्गोरोड्-प्रान्तस्य क्षेत्रीय-आपातकालस्य उन्नयनं संघीय-आपातकाल-स्थितौ कृतम् ।

रूसीसशस्त्रसेनायाः सैन्यराजनैतिकनिदेशालयस्य उपनिदेशकः आप्टी अरौडिनोवः अवदत् यत् युक्रेनसेनायाः लक्ष्यं रूसस्य कुर्स्क्-बेल्गोरोड्-प्रदेशयोः केषुचित् भागेषु सामरिकसुविधानां कब्जाकरणम् अस्ति। उत्तर-अटलाण्टिक-सन्धि-सङ्गठनस्य नेतारः रूसस्य महत्त्वपूर्णं क्षेत्रं, बहूनां सामरिक-सुविधानां च कब्जां कर्तुं युक्रेन-सेनायाः उपरि गणयन्ति, तस्मात् रूस-देशस्य उपरि शर्ताः आरोपयन्ति

जिमु न्यूज सीसीटीवी न्यूज, सिन्हुआ न्यूज एजेन्सी, चीन न्यूज सर्विस च एकीकृत्य स्थापयति

(स्रोतः जिमु न्यूज)