वित्तीय गली丨"कचरा वर्गीकरण, पर्यावरण संरक्षण बोनस अंक" विषय गतिविधि
2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
स्वस्थजीवनशैलीं सक्रियरूपेण प्रवर्तयितुं पर्यावरणसंरक्षणस्य अवधारणां प्रवर्धयितुं च। १३ अगस्तदिनाङ्के फेङ्गहुइयुआन् समुदायस्य तथा मार्गकचरावर्गीकरणविशेषज्ञाः "कचरावर्गीकरणं, पर्यावरणसंरक्षणार्थं बोनसबिन्दवः" इति विषयगतं कार्यक्रमं आयोजितवन्तः
क्रियाकलापस्य समये, शिक्षकस्य कचरावर्गीकरणज्ञानस्य साझेदारी, व्याख्या च त्वरितप्रश्नोत्तरसत्रस्य श्रृङ्खलायाः माध्यमेन बालकाः मातापितरः च कचरावर्गीकरणस्य महत्त्वं अवगन्तुं समर्थाः अभवन्, तथा च समुदायनिवासिनः कचरावर्गीकरणस्य लाभं अवगन्तुं शक्नुवन्ति स्म, कथं कर्तव्यम् इति कचरा वर्गीकृत्य दैनन्दिनजीवने कचरावर्गीकरणं कथं करणीयम् इति संसाधनपुनःप्रयोगे अपशिष्टस्य समुचितनिष्कासनस्य च पर्यावरणसंरक्षणज्ञानस्य गहनतया अवगतिः अस्ति। तेषु "पुनःप्रयोगयोग्याः, अपशिष्टं निधिरूपेण परिणमयन्तु, धनस्य आदानप्रदानार्थं अपशिष्टस्य उपयोगः साधु", "पाकशालायाः अपशिष्टः, मुखस्य, हॉलमध्ये, पाकशालायां" इत्यादयः प्रभावशालिनः जिह्वाविवर्तकाः अन्ये च जिह्वाविवर्तकाः निर्मिताः बालकाः ताडयन्ति।
अस्य कचरावर्गीकरणस्य वकालतस्य कार्यस्य समुदायस्य निवासिनः प्रबलसमर्थनं प्राप्तवन्तः अनेके निवासिनः अवदन् यत् "वास्तवतः अहं कचरावर्गीकरणक्रियाकलापस्य विषये जानामि, परन्तु कार्ये व्यस्तः अस्मि इति कारणतः अहं तत् सावधानीपूर्वकं सावधानीपूर्वकं च न अवगच्छामि। अद्यापि अहं तत् अनुभवामि।" अस्मिन् समये तस्य विषये ज्ञातुं अतीव सार्थकम् अस्ति” इति ।
अस्य आयोजनस्य माध्यमेन "हरित, न्यून-कार्बन-पर्यावरण-संरक्षणम्" इति अवधारणा जनानां हृदयेषु अधिकं गभीरं जडं जातम्, यत् निवासिनः कचरा-वर्गीकरणस्य अभ्यासे सक्रियरूपेण भागं ग्रहीतुं मार्गदर्शनं करोति, येन कचरा-वर्गीकरणं अस्माकं सामान्यजीवनस्य भागः अभवत् | , अस्माकं साधारणं गृहं च उत्तमं कृत्वा !