यिचेङ्ग-मण्डलस्य डाइजे-नगरेण "खतरनाक-अपशिष्टं न पातयन्तु, पर्यावरण-अनुकूलं जीवनं च उत्तमं भविष्यति" इति विषये प्रचार-अभियानं प्रारब्धम् ।
2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
खतरनाक अपशिष्टवर्गीकरणप्रचारक्रियाकलापानाम् अग्रे प्रचारार्थं, पर्यावरणसंरक्षणस्य विषये जनजागरूकतां वर्धयितुं, हरितस्य न्यूनकार्बनजीवनस्य च अवधारणां स्थापयितुं सर्वेषां मार्गदर्शनं कर्तुं च १५ अगस्तदिनाङ्के ज़ाओझुआङ्ग-नगरस्य यिचेङ्ग-मण्डलस्य डाइगे-नगरे "कोऽपि खतरनाक-अपशिष्ट-प्रक्षेपणं, पर्यावरण-संरक्षणं, जीवनं च उत्तमं भविष्यति" इति विषये प्रचार-क्रियाकलापं कर्तुं स्वयंसेवकानां आयोजनं कृतम्
आयोजनस्य कालखण्डे स्वयंसेवकाः स्थले एव व्याख्यानानां वितरणद्वारा च खतरनाककचराणां खतराणां प्रचारं कृतवन्तः ते सरलतया सुलभतया च भाषायाः उपयोगं कृतवन्तः येन जनसामान्यं खतरनाककचराणां उपचारविधिं अधिकं अवगन्तुं, सर्वेषां मार्गदर्शनं कर्तुं शक्नोति खतरनाकं अपशिष्टं सम्यक् सम्पादयन्तु, दूरं च स्थापयन्ति, खतरनाककचराणां विषये सर्वेषां अवगमनं, तेषां कार्याणां विषये जागरूकतां च वर्धयन्तु ।
अग्रिमे चरणे डाइगे टाउनः कचरावर्गीकरणस्य विषये प्रचारं व्याख्यानक्रियाकलापं च निरन्तरं करिष्यति, कचरावर्गीकरणसम्बद्धज्ञानस्य लोकप्रियतां वर्धयिष्यति, कचरावर्गीकरणस्य प्रभावशीलतां अधिकं सुदृढं करिष्यति, "हरित, न्यूनकार्बन, तथा च पर्यावरण-अनुकूलः" जनानां हृदयेषु गभीररूपेण जडः, सार्वत्रिक-भागीदारी प्राप्तुं च प्रयत्नः करणीयः । अस्माभिः संयुक्तरूपेण सद्-रीतिरिवाजानां निर्वाहः करणीयः, स्वच्छं, स्वच्छं, हरितं, पर्यावरण-अनुकूलं च जीवन-वातावरणं निर्मातुं परिश्रमं कर्तव्यम्।
लोकप्रिय समाचार संवाददाता झांग हुआन्ज़े