समाचारं

शुभसमाचारः - मया "दारिद्र्यनिवारणनिधिः" प्राप्तः, दुर्वार्ता: प्रथमं सुवर्णं क्रेतव्यम्...

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

“दारिद्र्यनिवारणम्” इति आच्छादने
सुवर्णं क्रीत्वा निर्दिष्टस्थानं प्रेषयतु
धोखाधड़ीं कर्तुं राज्यसंस्थायाः नामप्रयोगस्य एषा पद्धतिः
शान्ततया प्रादुर्भूतः अस्ति
ध्यानं ददातु, ध्यानं ददातु
यदि भवन्तः अधिकानि सावधानतानि न कुर्वन्ति
भवतः सुवर्णं "अन्तर्धानं" भवेत्।
वास्तविक प्रकरणम्
सद्यः
झाओयाङ्ग-मण्डलस्य डी-महोदयस्य विचित्रं एक्सप्रेस्-प्रसवः प्राप्तः
अन्तः एकः दस्तावेजः अस्ति
सञ्चिकाशीर्षकं अस्ति
"नव समाजवादी ग्राम्यक्षेत्रस्य विकासाय प्रयत्नाः केन्द्रीक्रियताम्"।
दस्तावेजस्य विषयवस्तुतः डी महोदयः ज्ञातवान्
सर्वे प्रासंगिकाः व्यक्तिः ये एतत् दस्तावेजं प्राप्नुवन्ति
केवलं समूहे सम्मिलितुं कोडं स्कैन् कुर्वन्तु
परिचयस्य सत्यापनानन्तरं उपलब्धम्
३.४३ मिलियन युआन् पर्यन्तं दरिद्रतानिवारणकोषः
उच्चदारिद्र्यनिवारणनिधिं तत्क्षणमेव प्राप्तुं शक्नुयामि इति विचारः
परपक्षेण प्रेषितस्य लिङ्कस्य माध्यमेन
"Standing Together" APP डाउनलोड् कृत्वा
संचालनस्य समये
अन्यपक्षस्य १% परिचालनशुल्कं (सुवर्णं) दातुं आवश्यकम् अस्ति ।
दरिद्रतानिवारणनिधिः निर्दिष्टस्थाने मेलद्वारा प्रेषितस्य अनन्तरं एव वितरितुं शक्यते।
डी महोदयः तत् विश्वासं कृतवान्
परस्य निर्देशान् अनुसरणं कुर्वन्तु
१०.४५ ग्राम् सुवर्णं क्रीतवान्
६,००० युआन् अधिकं मूल्यम्
अन्यपक्षः अपि दावान् अकरोत् यत् डी महोदयस्य दारिद्र्यनिवारणनिधिखातं स्थगितम् अस्ति ।
अन्यत् २५० ग्रामं सुवर्णं क्रीत्वा मेलद्वारा प्रेषयितुं आवश्यकता अस्ति
अजमयित्वा वितरितुं शक्यते
डी महोदयः अवगच्छत् यत् सः वञ्चितः अस्ति
ततः सः पुलिसं आह्वयितुं झाओयाङ्ग-शाखायाः धोखाधड़ी-विरोधी-केन्द्रं गतः ।
केचन अपराधिकदलानां धोखाधड़ीं कुर्वन्ति
राज्यसंस्थानां बैनरस्य अधः
आधिकारिकदस्तावेजानां, प्रमाणपत्राणां, मुद्राणां च जालसाजी
सरकारी दरिद्रता निवारण, दान कार्य आदि के नाम पर।
उच्च छूटं प्रलोभनरूपेण उपयुज्य
ये जनाः सत्यं न जानन्ति तेषां बहुसंख्यां लोभयतु
विविधाः तथाकथिताः "आधाराः" "परियोजना" च सम्मिलिताः भवन्तु।
धनस्य वञ्चनाय चतुरनामानां प्रयोगः
नियमित विश्लेषण
एषः प्रकारः धोखाधड़ी प्रायः वर्तमान-उष्णविषयाणां प्रमुखनीतीनां च अनुसरणं करोति, नीतीनां विषये जनस्य दुर्बोधस्य लाभं लभते, ततः विश्वासं प्राप्तुं नकलीदस्तावेजानां निर्माणार्थं राज्य-एजेन्सी-मुद्राणां निर्माणं करोति, ततः अनन्तरं धोखाधड़ीं करोति
जालसाजकाः विभिन्नैः तकनीकैः धोखाधड़ीं कर्तुं राज्यसंस्थानां नाम प्रयुञ्जते, ये भ्रान्तिकाः गुप्ताः च सन्ति, परन्तु केचन समानताः अपि सन्ति- १.
प्रथमं, जालसाजकाः प्रायः एसएमएस, एक्सप्रेस् डिलिवरी इत्यादिभिः माध्यमैः नकली-लाल-शिरः-दस्तावेजान् प्रेषयन्ति, अनुवर्तन-सम्पर्कः च प्रायः ऑनलाइन भवति, तथा च तथाकथित-सम्बद्ध-व्यापारं नियन्त्रयितुं ते पीडितेन अफलाइन-रूपेण सम्पर्कं न करिष्यन्ति
द्वितीयं, पीडितान् अज्ञात-एप्स् डाउनलोड् कर्तुं वा अज्ञात-लिङ्क्-उपरि क्लिक् कृत्वा खाता-आदि-सूचनाः चोरयितुं छलं कुर्वन्तु;
तृतीयम्, पीडितानां प्रायः "व्यक्तिगत-आयकरं पुनः दातुं", "क्रेडिट्-मरम्मतं", "परिचय-सत्यापनम्" इत्यादिभिः बहानैः निर्धारित-खाते धनं स्थानान्तरयितुं आवश्यकं भवति, "अनुदान-वितरणस्य" अनन्तरं कार्याणि कर्तुं पूर्वं धनं अग्रिम-प्रदानं करणीयम् " तथा "शुल्कं प्रतिदानम्" इति ।
पुलिस स्मरण
अपरिचितं द्रुतप्रसवं प्राप्य प्रथमं ज्ञातिभिः मित्रैः च सह पृच्छन्तु ।
अन्धं हस्ताक्षरं मा कुरुत
अपरिचित QR कोड् अपरिचितलिङ्क् च सम्मुखीभवन्
अपि सहजतया स्कैन् वा क्लिक् वा न कुर्वन्तु
अज्ञातस्रोताभ्यः एप्स् अपि न डाउनलोड् कुर्वन्तु ।
घोटालाकारानाम् जाले न पतितुं
येषां परिस्थितीनां न्यायः कर्तुं न शक्यते तेषां सम्मुखीकरणम्
कृपया जनसुरक्षा-अङ्गेभ्यः शीघ्रं सहायतां प्राप्नुवन्तु
दूरसञ्चारस्य धोखाधड़ीं निवारयन्तु
मा शृणु, मा विश्वासं कुरु, धनं च मा स्थानान्तरयतु!
पुन: मुद्रित 丨सोयांग पुलिस
स्रोतः : झाओटोङ्ग पुलिस
प्रतिवेदन/प्रतिक्रिया