2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
भारते न्यासविरोधी मुकदमानां सामनां कुर्वन् एप्पल् इत्ययं निःश्वासं गृहीतवान् ।
अगस्तमासस्य १३ दिनाङ्के रायटर्-पत्रिकायाः समाचारानुसारं भारतस्य न्यासविरोधी एजेन्सी एप्पल्-संस्थायाः प्रतिस्पर्धा-कायदानां कथितानां उल्लङ्घनस्य विवरणं दत्तद्वयं प्रतिवेदनं पुनः आह्वयितुं आदेशं दत्तवती अस्ति समाचारानुसारं पूर्वगोपनीयदस्तावेजेन ज्ञातं यत् एप्पल् इत्यनेन भारतीयप्रतिस्पर्धाआयोगाय (CCI) शिकायत यत् तस्य प्रतिवेदने निहितं व्यापाररहस्यं तस्य प्रतियोगिभ्यः लीक् कृतम्, यत्र टिण्डर् मूलकम्पनी मैच इत्यादीनि सन्ति एप्पल् इत्यनेन पर्यवेक्षणस्य अनुरोधः कृतः एजेन्सी "स्मरणं कृतवती तथा निवृत्तः" इति प्रतिवेदनानि।
अन्वेषणं कथ्यते यत् एप्पल्-संस्थायाः एप्-विपण्ये स्वस्य प्रबल-स्थानस्य कथित-दुरुपयोगे विकासकान् स्वस्य स्वामित्व-एप्-अन्तर्गत-क्रयण-प्रणाल्याः उपयोगं कर्तुं बाध्यं कृत्वा ३०% ("एप्पल्-करः") यावत् शुल्कं गृह्णाति इति कथ्यते २०२१ तमे वर्षे आरब्धः अयं प्रकरणः बहुवारं विलम्बितः अस्ति । भारतीयाधिकारिभिः एतत् पुनः आह्वानं एप्पल्-संस्थायाः न्यासविरोधी अन्वेषणस्य विस्तारं निरन्तरं करिष्यति इति न संशयः ।
एप्पल् इत्यस्य मते विभिन्नपक्षैः सह साझां कृतस्य प्रतिवेदनस्य संस्करणं "एप्पल् इत्यस्य गोपनीयं व्यावसायिकरूपेण च संवेदनशीलं सूचनां" लीक् कृतवान्, परन्तु एप्पल् इत्यनेन न निर्दिष्टं यत् एषा कीदृशी सूचना अस्ति। परन्तु एतस्य विषये प्रत्यक्षज्ञानं विद्यमानः एकः स्रोतः सूचितवान् यत् एप्पल् इत्यस्य इण्डिया एप् स्टोर् इत्यस्य राजस्वस्य, मार्केट्-शेयरस्य च आँकडा: एतेन सह सम्बद्धाः सन्ति। सम्प्रति प्रतिवेदनानि प्रत्यागन्तुं कथ्यन्ते तेषु कम्पनीषु मैचः, भारतीयस्टार्टअपसमूहः एडीआईएफ च सन्ति, यः वित्तीयविशालकायस्य पेटीएम इत्यस्य पृष्ठतः अस्ति ।
उल्लेखनीयं यत् एप्पल्-संस्थायाः एकः दावाः अस्ति यत् भारते तस्य विपण्यं लघुतरम् अस्ति, यत्र गूगलस्य एण्ड्रॉयड्-प्रणालीं चालयन्ति इति दूरभाषाणां वर्चस्वम् अस्ति । अन्तर्राष्ट्रीयदत्तांशनिगमेन (IDC) प्रकाशितस्य नवीनतमस्य "Global Quarterly Mobile Phone Tracking Report" इत्यस्य अनुसारं एप्पल् स्मार्टफोनाः मार्केट्-शेयरस्य दृष्ट्या स्थानीय-बाजारे षष्ठस्थाने सन्ति, यत्र २०२४ तमे वर्षे मार्केट्-भागः ६.७% अस्ति एप्पल् इत्यस्मात् अग्रे विवो, शाओमी, सैमसंग, रियल्मे, ओप्पो च सन्ति ।
२०२४ तमस्य वर्षस्य प्रथमार्धे भारतीयस्मार्टफोनविपण्यविषये IDC-रिपोर्टस्य स्क्रीनशॉट्
प्रतिवेदने दर्शितं यत् भारतीयस्मार्टफोनविपण्ये २०२४ तमस्य वर्षस्य प्रथमार्धे ६९ मिलियन स्मार्टफोनाः निर्यातिताः, येन वर्षे वर्षे ७.२% वृद्धिः अभवत् । २०२४ तमे वर्षे द्वितीयत्रिमासे अस्य विपण्यप्रवाहाः ३५ मिलियन स्मार्टफोनाः आसन्, यत् वर्षे वर्षे ३.२% वृद्धिः अभवत् । "यद्यपि एतत् वर्षे वर्षे मालवाहनवृद्धेः चतुर्थं त्रैमासिकं भवति स्म तथापि उपभोक्तृमागधा मन्दं भवति तथा च औसतविक्रयमूल्यानां वर्धमानं तीव्रपुनरुत्थानं निरन्तरं सीमितं करोति।
प्रवेशस्तरतः मध्यतः उच्चस्तरीयपर्यन्तं विपण्येषु चीनीयब्राण्ड् अधिकं प्रतिस्पर्धां करोति । परन्तु भारतस्य अति-उच्च-अन्त-खण्डे ($८०० तः उपरि उत्पादाः) एप्पल् ८३% भागं स्वीकृत्य अग्रणी अस्ति । आँकडा दर्शयति यत् iPhone15/15 Plus/14/14 Plus एकत्र ७७% मालवाहनस्य भागं भवति । भारते सम्पूर्णे अति-उच्च-अन्त-विपण्ये २२% वृद्धि-दरः अस्ति, सम्पूर्ण-विपण्ये तस्य भागः ६% तः ७% यावत् वर्धितः अस्ति
अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।