2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
१५ अगस्त(गुरुवासरे) वार्ता, सुप्रसिद्धविदेशीयवैज्ञानिकजालस्थलानां मुख्यसामग्री निम्नलिखितरूपेण अस्ति।
"प्रकृति" इति जालपुटम् (www.nature.com)
भूविज्ञानस्य बृहत्तमं रहस्यम् : प्लेट् टेक्टोनिक्स इत्यनेन पृथिव्याः पुनः आकारः कदा आरब्धः ?
भूकम्पाः बहुधा भवन्ति यतोहि पृथिव्याः पृष्ठभागः नित्यं चलितविवर्तनिकपटलेषु विभक्तः भवति । प्लेट् टेक्टोनिक्स इत्यस्य शक्तिः जलवायुतः जीवनस्य विकासपर्यन्तं प्रायः सर्वं निर्धारयति ।
पृथिव्याः प्लेट् टेक्टोनिक्सस्य महत्त्वं अस्ति चेदपि तस्य सटीकं उत्पत्तिः रहस्यं वर्तते । एकविंशतितमशताब्द्याः आरम्भात् एव भूवैज्ञानिकाः दत्तांशसङ्ग्रहणं कुर्वन्ति यत् प्लेट्-विवर्तनशास्त्रस्य आरम्भः कदा कथं च अभवत् इति ज्ञातुं प्रयतन्ते । एतेषां अध्ययनानाम् अनेके प्रायः परस्परविरोधिनः परिणामाः प्राप्ताः ।
परन्तु गतदशकेषु वैज्ञानिकानां क्रमेण सहमतिः विकसिता अस्ति । प्रायः ३ अर्बवर्षपूर्वं पृथिव्याः पपड़ीयाः विवर्तनिकसंरचनायाः प्रमुखः परिवर्तनः अभवत् : अनेकाः प्रमाणाः दर्शयन्ति यत् तस्मिन् समये विवर्तनिकक्रियाकलापस्य गहनपरिवर्तनं जातम् यथा, २०१६ तमे वर्षे कृते अध्ययने ज्ञातं यत् पृथिव्याः पर्पटस्य रचनायां प्रायः ३ अर्बवर्षपूर्वं परिवर्तनं प्रारब्धम् ।
अन्येषु अध्ययनेषु पृथिव्याः पृष्ठभागे परिवर्तनं पूर्वमपि अभवत् इति ज्ञायते । केचन अध्ययनाः दर्शयन्ति यत् पृथिवी ३ कोटिवर्षपूर्वमेव अथवा ३.८ कोटिवर्षपूर्वमपि वशीकृता आसीत् । परन्तु अस्य प्रारम्भिकस्य वशीकरणस्य व्याप्तिः विषये अद्यापि शैक्षणिकसमुदाये पर्याप्तः विवादः अस्ति ।
अध्ययनेन अनुकरणीयप्रहारद्वारा ज्ञातं यत् उल्कापिण्डप्रहारैः किञ्चित् उपक्षेपणं प्रेरितम् अभवत् । २०२२ तमे वर्षे आर्कियन-महाद्वीपीय-पर्पटस्य अध्ययनेन निष्कर्षः कृतः यत् न्यूनातिन्यूनम् २.७ अर्बवर्षपूर्वं एव उपक्षेपणं स्थानीयकृतम् आसीत् ।
तस्य विपरीतम् सत्यं प्लेट् टेक्टोनिक्स वैश्विकं निरन्तरं च भविष्यति । अस्मिन् विषये निर्णायकं प्रमाणं प्रायः २.२ कोटिवर्षपूर्वमेव प्रादुर्भूतम् इति शोधकर्तारः सूचितवन्तः । तस्मिन् समये नुना अथवा कोलम्बिया इति नाम्ना प्रसिद्धः प्राचीनः अतिमहाद्वीपः निर्मितः आसीत्, यः वैश्विकप्रक्रियाम् प्रतिबिम्बयति स्म ।
तदपि व्यवस्थायाः विकासः निरन्तरं भवति स्म । ब्लूशिस्ट् इति एकः प्रकारः शिलाः यः केवलं तदा एव निर्मितः यदा वशीकृतः शिला सघनः शीतलः च भूत्वा पृथिव्याः आवरणस्य अन्तः गभीरं डुबति स्म, सः प्रायः ८० कोटिवर्षपूर्वं शिलालेखे दृश्यते, येन केचन शोधकर्तारः मन्यन्ते यत् पृथिव्याः आधुनिकप्लेट् टेक्टोनिक्सः वास्तवतः अधुना एव आरब्धः आसीत् .
"विज्ञानसमाचारः" इति जालपुटम् (www.sciencenews.org)
पृथिव्याः विलुप्तप्रजातीनां कोशिकानां संग्रहणार्थं "चन्द्रपोतस्य" निर्माणं वैज्ञानिकाः प्रस्तावन्ति
यथा यथा अधिकाधिकाः प्रजातयः विलुप्ताः भवन्ति तथा तथा वैज्ञानिकाः पशूनां, वनस्पतयः इत्यादीनां जीवानां नमूनानि संग्रह्य विश्वे जैवबैङ्केषु संग्रहयन्ति परन्तु जलवायुपरिवर्तनस्य, पर्यावरणविपदायाः, युद्धस्य च खतराणां कारणात् एतानि आधुनिकाः नूहस्य जहाजानि जोखिमे स्थापयन्ति स्म । एतदर्थं चन्द्रे एतादृशस्य जहाजस्य निर्माणस्य सम्भावनायाः अन्वेषणं कुर्वन् अस्ति शोधकर्तृणां समूहः ।
चन्द्रस्य दक्षिणध्रुवस्य स्थायिरूपेण छायायुक्ते प्रदेशे स्थितः जैविकः जलाशयः पृथिव्यां कस्यापि जलाशयस्य अपेक्षया अधिकं स्थिरः भवितुम् अर्हति । स्मिथसोनियनस्य राष्ट्रियचिडियाघरस्य संरक्षणजीवविज्ञानसंस्थायाः वैज्ञानिकः मैरी हेगेडॉर्न् इत्यनेन तस्याः दलेन सह अद्यैव बायोसाइन्स इति पत्रिकायां ज्ञापितं यत् एतेषु क्षेत्रेषु तापमानं सामान्यतया माइनस १९६ डिग्री फारेनहाइट् डिग्री सेल्सियस इत्यत्र एव तिष्ठति, यत् अधिकांशपशुकोशिकानां दीर्घकालीनभण्डारणार्थं उपयुक्तम् अस्ति .
नॉर्वेदेशस्य स्वाल्बार्ड्-नगरस्य ग्लोबल-सीड्-वॉल्ट्-इत्यस्मात् एतत् दलं प्रेरितम् आसीत्, यत् आर्कटिक-शीततापमानस्य उपयोगेन विश्वस्य कोटि-कोटि-बीजानां संरक्षणं करोति । परन्तु २०१७ तमे वर्षे द्रवमाणः पर्माफ्रॉस्ट् इत्यनेन तटः प्लावितः, येन तस्य बहुमूल्यं बीजं जोखिमे अभवत् । एषा घटना इत्यादयः अन्ये च बैकअप योजनायाः महत्त्वं प्रकाशयन्ति ।
कतिपयवर्षेभ्यः अनन्तरं अन्येन दलेन चन्द्रपृष्ठस्य अधः लावा-नलिकेषु चन्द्र-पोतस्य निर्माणस्य प्रस्तावः कृतः, परन्तु एतदर्थं सौर-शीतलन-व्यवस्थायाः आवश्यकता भविष्यति यदि विद्युत्-प्रदायः बाधितः भवति तर्हि नमूनानां नाशः भविष्यति हेगेडोर्न् इत्यस्य दलस्य मतं यत् चन्द्रस्य स्थायिरूपेण जमेन छायाप्रदेशे चन्द्रसन्दूकस्य ऊर्जायाः अथवा नित्यं मानवस्य परिपालनस्य आवश्यकता न भविष्यति ।
नूतनप्रस्तावस्य आव्हानानि नमूनानां उपरि विकिरणस्य सूक्ष्मगुरुत्वाकर्षणस्य च दीर्घकालीनप्रभावस्य निवारणं भवति । हेगेडोर्न् तस्य सहकारिणः च विकिरण-प्रूफ-नमूना-भण्डारण-पात्रेषु डिजाइनं कुर्वन्ति, अग्रिम-योजनां च भविष्ये चन्द्र-अभियानेषु एतेषां आदर्शानां परीक्षणं कर्तुं शक्नुवन्ति ।
"विज्ञान दैनिक" इति जालपुटम् (www.sciencedaily.com)
1. रोटिका सभ्यतायाः निर्माणे कथं साहाय्यं कृतवती : रोटिकायाः विश्वे प्रबलसस्यं भवितुं गोधूमस्य रहस्यम्
एकेन प्रमुखेन अन्तर्राष्ट्रीयेन अध्ययनेन ज्ञातं यत् कथं रोटिकागोधूमः प्राचीनसभ्यतानां परिवर्तनं कृत्वा अद्यत्वे विश्वे अष्टकोटिजनानाम् मुख्याहारसस्यं भवितुं साहाय्यं कृतवान्। एतत् शोधं ओपन वाइल्ड् व्हिट् कन्सोर्टियम (OWWC) इत्यस्य शोधसंस्थायाः कृते कृतम्, तस्य परिणामाः च नेचर इति पत्रिकायां प्रकाशिताः । शोधं सूचयति यत् ब्रेड् गोधूमस्य सफलतायाः रहस्यं एजिलोप्स् टौस्ची इति तृणस्य आनुवंशिकवैविध्ये अस्ति ।
रोटिका गोधूमः त्रयाणां वन्यतृणानां संकरः अस्ति, यस्मिन् त्रयः जीनोमाः सन्ति : A, B, D. एते त्रयः वन्यतृणाः जटिलं वनस्पतिव्यवस्थां निर्मान्ति । केचन ८,००० तः ११,००० वर्षाणि पूर्वं बकस्य बकतृणवत् विनयशीलः तृणः कैस्पियनसागरस्य दक्षिणतटेषु पास्तागोधूमस्य प्रारम्भिकसंवर्धनेन सह संकरं कृतवान्, येन रोटिकागोधूमस्य कृते D जीनोमः प्राप्यते
अनेन आकस्मिकसंकरीकरणेन कृषिक्रान्तिः उत्पन्ना । ब्रेड् गोधूमस्य कृषिः नूतनजलवायुषु मृत्तिकास्थितौ च द्रुतगत्या विस्तारिता, कृषकैः उत्साहेन स्वागतं च कृतम् । अस्य लसः अधिकः भवति चेत् पिष्टं अधिकं लोचनं भवति, येन उत्तमसंरचनायुक्ता रोटिका भवति ।
अस्याः आनुवंशिकवैविध्यस्य आनुवंशिकगतिशीलतां विना ब्रेड् गोधूमः अद्यत्वे विश्वे एतावत् व्यापकतया उत्पाद्यमानं सस्यं न स्यात् इति शोधकर्तारः बोधयन्ति एषा एव अनुकूलता ब्रेड् गोधूमः वैश्विककृषेः मुख्याधारः अभवत् ।
2. कार्यसम्बद्धः तनावः वर्धतेअतालतासंशय
जर्नल् आफ् द अमेरिकन् हार्ट् एसोसिएशन् इत्यस्मिन् प्रकाशितस्य नूतनस्य अध्ययनस्य अनुसारं कार्यतनावस्य कारणेन कार्यतनावः, प्रयत्नस्य पुरस्कारस्य च असन्तुलनं च हृदयरोगस्य विकासस्य जोखिमं वर्धयितुं शक्नोतिअलिन्दस्य तंतुःसंशय।
अलिन्द-तन्तुविकारः (AFib) हृदयस्य अतालतायाः सर्वाधिकं सामान्यः प्रकारः अस्ति, यस्य कारणेन हृदय-संवहनी-जटिलताः यथा आघातः, हृदय-विफलता च भवितुम् अर्हन्ति अमेरिकनहृदयसङ्घस्य २०२४ तमे वर्षे प्राप्तानां तथ्याङ्कानुसारं २०३० तमे वर्षे अमेरिकादेशे १ कोटि २० लक्षाधिकानां जनानां अलिन्दस्य तंतुरोगः भविष्यति इति अपेक्षा अस्ति
पूर्वसंशोधनेन उच्चकार्यतनावः कोरोनरीहृदयरोगस्य जोखिमवृद्ध्या सह सम्बद्धः अस्ति । अयं अध्ययनः प्रथमः अस्ति यत् कार्ये मनोसामाजिकतनावस्य अलिन्दस्य तंतुविकारस्य प्रतिकूलप्रभावानाम् परीक्षणं कृतम् अस्ति ।
शोधदलेन श्वेतकालरकार्य्येषु कार्यं कुर्वतां प्रायः ६,००० कनाडादेशस्य प्रौढानां चिकित्सावृत्तीनां विश्लेषणं कृत्वा १८ वर्षाणि यावत् तेषां अनुसरणं कृतम् । विश्लेषणेन ज्ञातं यत् ये कर्मचारिणः उच्चकार्यतनावस्य सूचनां दत्तवन्तः तेषां अलिन्दस्य तंतुरोगस्य विकासस्य जोखिमः ८३% अधिकः आसीत्, येषां कृते तनावः न भवति ये कर्मचारिणः उच्चकार्यतनावः, प्रयास-पुरस्कार-असन्तुलनं च अनुभवन्ति स्म, तेषु अलिन्द-स्फुरणस्य जोखिमः ९७% वर्धितः आसीत् ।
अध्ययनस्य एकः सीमा अस्ति यत् प्रतिभागिनः श्वेत-कालर-कर्मचारिणः आसन्, येषु प्रबन्धकाः, व्यावसायिकाः, कार्यालय-कर्मचारिणः च आसन्, अतः परिणामाः अन्येषु कार्यप्रकारेषु अन्येषु देशेषु वा कर्मचारिणां कृते न प्रवर्तन्ते
Scitech Daily जालपुटम् (https://scitechdaily.com)
1. 'प्रायः निरर्थकम्' - अध्ययनं स्प्रे लभतेकीटनाशकाःकाकानां नियन्त्रणं कर्तुं असमर्थः
एकेन नूतनेन अध्ययनेन ज्ञायते यत् अवशिष्टाः कीटनाशकाः काकरोगाणां नियन्त्रणे प्रायः अप्रभाविणः भवन्ति । एतत् कीटनाशकं यत्र काकवृक्षाणां सम्भावना भवति तत्र पृष्ठेषु सिञ्चितुं निर्मितं भवति, येन काकवृक्षाः गच्छन्ते सति विषाक्तद्रव्याणां सम्मुखीभवन्ति परन्तु केन्टकी विश्वविद्यालयस्य, औबर्न् विश्वविद्यालयस्य च शोधकर्तारः प्रयोगशालापरीक्षासु ज्ञातवन्तः यत् एतेषां कीटनाशकानां जर्मन-काक-विरुद्धं प्रभावः अतीव सीमितः अस्ति
जर्मन-काक-वृक्षः विश्वस्य गृहेषु भवनेषु च सर्वाधिकं सामान्यकीटेषु अन्यतमः अस्ति, यः द्रुतप्रजननस्य, अनेकसामान्यकीटनाशकानां प्रतिरोधस्य च कृते प्रसिद्धः अस्ति
अध्ययनेन ज्ञातं यत् यदा पाइरेथ्रोइड् कीटनाशकानां द्रव-एरोसोल्-स्प्रे-इत्यस्य उपयोगः भवति तदा जर्मन-काक-वृक्षाः ३० निमेषपर्यन्तं स्प्रे-पृष्ठे संपर्कं कुर्वन्ति चेत् वधस्य दरः २०% तः न्यूनः भवति यदि रोच्स् स्प्रे इत्यस्य पृष्ठभागे एव सीमिताः सन्ति चेदपि अधिकांशः उत्पादाः तान् मारयितुं ८ तः २४ घण्टाः यावत् समयं लभन्ते, केषुचित् ५ दिवसाः अपि भवन्ति । अद्यैव जर्नल् आफ् इकोनॉमिक एन्टोमोलॉजी इत्यस्मिन् प्रकाशिते अध्ययने शोधकर्तारः जर्मन-काक-वृक्षेषु अस्य स्प्रे-परीक्षणं कृतवन्तः, ये वास्तविक-जगतः काक-आक्रान्त-क्षेत्रेभ्यः एकत्रिताः आसन् पूर्वसंशोधनेन ज्ञातं यत् एतेषां कीटानां पाइरेथ्रोइड् प्रतिरोधकशक्तिः विकसिता अस्ति ।
शोधकर्तारः टिप्पणीं कुर्वन्ति यत् काकस्य नियन्त्रणं यद्यपि आव्हानात्मकं भवितुम् अर्हति तथापि कतिपयानि उपायानि कृत्वा प्रभावीरूपेण प्राप्तुं शक्यते । परन्तु अस्य कृते प्रायः समयस्य महत्त्वपूर्णनिवेशः, उच्चव्ययस्य च आवश्यकता भवति । विशेषतः तेषां ज्ञातं यत् जर्मन-काक-पक्षिणः सामान्यतया पाइरेथ्रोइड्-कीटनाशकानां प्रतिरोधकत्वं कुर्वन्ति, यत् अस्य कीटस्य नियन्त्रणे प्रमुखं आव्हानं वर्तते ।
2. जलवायुपरिवर्तनेन मृत्तिका आतङ्कजनकरीत्या अधिका विषाक्ततां जनयितुं शक्नोति
पाराविषये मिनामाटा-सन्धिः (मिनामाटा-सन्धिः इति उच्यते) २०१७ तमे वर्षात् प्रचलति, तस्य उद्देश्यं पारा-उत्सर्जनस्य नियन्त्रणे सहायतां कर्तुं विश्वव्यापी पारा-संपर्कं सीमितं कर्तुं च अस्ति तथापि मृत्तिकाविषये एकं वस्तुबुध सामग्रीनवीनसंशोधनं सूचयति यत् जलवायुपरिवर्तनस्य परिणामः भवितुम् अर्हति इति वनस्पतिवृद्धेः कारणेन मृत्तिकायां पारस्य स्तरः अधिकं वर्धयितुं शक्नोति, येन सूचितं यत् मिनामाटा-सम्मेलनस्य नियमानाम् अग्रे सुधारस्य आवश्यकता भवितुम् अर्हति
अमेरिकन केमिकल सोसाइटी इत्यस्य पर्यावरणविज्ञानं प्रौद्योगिकी च इति पत्रिकायां एतत् शोधं प्रकाशितम् । पेकिङ्ग् विश्वविद्यालयस्य नगरीयपर्यावरणविज्ञानविद्यालये प्रोफेसर वाङ्ग ज़ुएजुन् इत्यनेन तस्य दलेन च एतत् शोधं कृतम्, येन वैश्विकमृदापारस्य स्तरस्य अधिकं सटीकं प्रतिरूपं विकसितम् यत् जलवायुपरिवर्तनस्य प्रभावं गृह्णाति
अस्मिन् प्रतिरूपे ज्ञातं यत् पृथिव्याः सर्वोच्चस्तरस्य मृत्तिकायां, प्रायः एकमीटर् स्थूलतायां, पारस्य कुलमात्रा प्रायः ४७ लक्षटनं भवति, यत् पूर्वानुमानानाम् दुगुणम् अस्ति अध्ययनेन एतदपि ज्ञातं यत् उष्णकटिबंधीयक्षेत्रेषु न्यूनअक्षांशेषु इत्यादिषु सघनवनस्पतियुक्तेषु क्षेत्रेषु पारस्य स्तरः अधिकः भवति, यदा तु पर्माफ्रॉस्ट्-सघनजनसंख्यायुक्तेषु क्षेत्रेषु अपि पारस्य स्तरः अधिकः भवति तदपेक्षया गुल्म-तृणभूमि-आदिषु नग्नभूमिषु पारा-स्तरः तुल्यकालिकरूपेण न्यूनः भवति ।
अनुमानं सूचयति यत् यथा यथा वैश्विकतापमानं वर्धते तथा तथा वनस्पतिवृद्धिः वर्धते, येन मृत्तिकायां पारे स्तरः वर्धते । एषः सहजीवी प्रभावः वर्तमानवैश्विकनियन्त्रणकार्यक्रमैः प्राप्तानां उत्सर्जननिवृत्तीनां अतिक्रमणं कर्तुं शक्नोति ।
अस्मिन् अध्ययने पारा-कार्बन-डाय-आक्साइड्-उत्सर्जनस्य कठोरतर-दीर्घकालीन-युगपत्-नियन्त्रणस्य आवश्यकता प्रकाशिता अस्ति । (लिउ चुन) ९.