समाचारं

"थण्डर स्ट्राइक" समुदायः कर्करोगेण पीडितानां क्रीडकानां कृते औषधार्थं धनसङ्ग्रहार्थं दानप्रतियोगिताम् आयोजयति

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मध्ययुगीनशीतशस्त्रयुद्धक्रीडा "थण्डर स्ट्राइक" इति वार्षिकमुक्केबाजीप्रतियोगिता भवति । परन्तु अस्मिन् वर्षे क्रीडायाः प्रशंसकस्य कर्करोगचिकित्सायाः साहाय्यार्थं धनसङ्ग्रहरूपेण परिणता ।


कैमरन् इलियट् नामकः २१ वर्षीयः खिलाडी अस्मिन् वर्षे पूर्वमेव नॉन-हॉड्क्किन् लिम्फोमा - अतीव भयङ्करः रक्तकर्क्कटः - इति निदानं प्राप्तवान् । मासान् यावत् महतीं चिकित्सां कृत्वा अधुना तस्य परिवारस्य महतीं चिकित्साबिलानि सन्ति । गतसप्ताहे प्रकाशितस्य भिडियोमध्ये इलियट् इत्यनेन उक्तं यत्, "अमेरिकायाः ​​स्वास्थ्यसेवाव्यवस्था मम कृते न्यूनता अभवत् इति कोऽपि आश्चर्यं नास्ति" इति

तस्य चिकित्साव्ययः ३६,००० डॉलरात् अधिकः आसीत्, तस्य अर्धं एव परिवारः दातुं शक्नोति स्म, अतः तेषां कृते अद्यापि १८,००० डॉलरं व्ययः ऋणी आसीत् । धन्यवादः यत् थण्डर्स्ट्राइक इत्यत्र तस्य ठोससमुदायः तस्य कृते धनसङ्ग्रहं कर्तुं इच्छुकः आसीत् । "MFC" (Thunder Strike Complete Contest) इति नाम्ना, एषा गेमर-समुदायेन चालिता वार्षिक-मुक्केबाजी-प्रतियोगिता अस्ति, तस्याः 5 वर्षात् धनसङ्ग्रहः भवति, यदा आयोजकस्य फिलिप-हॉलस्य दिग्गज-पितृ-डॉलर्-इत्यस्य विकलाङ्गतायाः चिकित्सायै $10,000-अधिकं धनं संग्रहितम् आसीत्


लघुसमुदायरूपेण एमएफसी इत्यनेन मल्टिप्ले स्क्लेरोसिस् सोसाइटी इत्यादीनां दानसंस्थानां कृते अपि सहस्राणि डॉलररूप्यकाणि सफलतया संग्रहितानि सन्ति ।

२ दिवसेषु ६४ योद्धा: युद्धे भागं गृहीतवन्तः, यदा तु ४०० तः अधिकाः दर्शकाः इलियट् इत्यस्य GoFundMe इत्यत्र ३६ दानं कृतवन्तः, कुलम् $२,००० तः अधिकं - यत् बहु नास्ति, परन्तु औसतेन $५५ प्रतिव्यक्तिं यावत् खिलाडिनां कृते प्रभावशाली अस्ति। आयोजित कार्यक्रम। क्रीडायाः विकासकः ट्रिटर्नियन् अपि अस्य आयोजनस्य समर्थनं कुर्वन् अस्ति, सः क्रमाङ्कनस्य आधारेण क्रीडायाः अन्तः पुरस्कारं प्रदाति ।

आयोजकः फिलिप् हॉलः अवदत् यत् "अस्माभिः सिद्धं कृतं यत् थण्डर्स्ट्रक् समुदायः आक्षेपार्हस्य अपेक्षया दूरतरं भावुकः अस्ति। अस्माकं लघुसमुदाये यः व्यक्तिः गपशपस्य मध्ये भवतः बीपं कृत्वा उपहासं करोति सः श्वः भवतः कर्करोगचिकित्साय दानं कुर्वन्तु इति भवितुम् अर्हति।

इलियट्, यः प्रतियोगितायाः संचालने साहाय्यं कृतवान्, सः अवदत् यत् सः समुदायस्य समर्थनेन स्वस्य धनसङ्ग्रहप्रयासानां कृते हृदयं प्राप्तवान्, जनान् स्मारयति यत् ते यदा आवश्यकतायां साहाय्यं प्राप्तुं अन्येषां समीपं गन्तुं शक्नुवन्ति: "अस्मान् पश्यन्तु


मम आवश्यकतायां मम साहाय्यार्थं यत् कार्यं कृतम् अस्ति तस्य विषये अहं बहु गर्वितः अस्मि तथा च वज्र-मुक्केबाजी-समुदायस्य रूपेण कार्यं कुर्वन्तं चिकित्सालयं प्रति अतीव कृतज्ञः अस्मि |. " " .

“सहभागिनां, आयोजकानाम् च उत्साहेन, उदारतायाः च कारणेन अहं नित्यं विस्मितः अस्मि, अद्यापि जगति सत्कार्यं कुर्वन्तः सज्जनाः सन्ति इति ज्ञात्वा मम मनसि आनन्दः भवति।”.