2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
कुआइ टेक्नोलॉजी इत्यनेन अगस्तमासस्य १५ दिनाङ्के ज्ञापितं यत् यद्यपि iOS १८ इत्यस्मिन् आकर्षणस्य अभावः अस्ति तथापि एप्पल् इत्यनेन अचानकं प्रमुखा वार्ता घोषिता-iOS १८.१ इत्यनेन NFC उद्घाटितं भविष्यति।
एप्पल्-इतिहासस्य प्रथमवारम् अस्ति यत् अनन्तरं विकासकाः तृतीयपक्षीय-अनुप्रयोगानाम् एनएफसी-इत्यस्य आह्वानं कर्तुं नूतनानि NFC तथा SE (Secure Element) APIs आह्वयितुं शक्नुवन्ति अस्य अर्थः अस्ति यत् Alipay NFC भुगतानं, कार-कुंजी, अभिगम-कार्ड्, होटेल-कुंजी-कार्ड् च सन्ति all इदं साक्षात्कारं कर्तुं शक्यते, भविष्ये च इलेक्ट्रॉनिकपरिचयपत्राणां समर्थनमपि कर्तुं शक्नोति।
सर्वाधिकं महत्त्वपूर्णं वस्तु अस्ति यत् एप्पल् एप् स्टोर इव क्षेत्रान् प्रतिबन्धयति न।विश्वस्य उपयोक्तृभिः अस्य उपयोगः कर्तुं शक्यते, चीनदेशे iPhone उपयोक्तारः अपि अस्य अनुभवं कर्तुं शक्नुवन्ति ।
एनएफसी इति किम् ?
एनएफसी इति निकटक्षेत्रसञ्चारस्य संक्षिप्तनाम, यत् अल्पदूरपर्यन्तं वायरलेससञ्चारप्रौद्योगिकी अस्ति ।
फिलिप्स् तथा सोनी इत्यनेन संयुक्तरूपेण विकसितं एनएफसी एकं सम्पर्करहितं परिचयं परस्परसंयोजनं च प्रौद्योगिकी अस्ति यत् मोबाईल-उपकरणानाम्, उपभोक्तृ-इलेक्ट्रॉनिक्स्, पीसी-इत्यस्य, स्मार्ट-नियन्त्रण-उपकरणानाम् च मध्ये अल्प-दूरस्य वायरलेस्-सञ्चारं सक्षमं करोति
यावत् यावत् यन्त्रस्य कुण्डलभागाः परस्परं समीपे सन्ति, तावत् तौ मोबाईल-देयता, टिकट-परिचयः, नकली-विरोधी प्रमाणीकरणम् इत्यादीनि कार्याणि साकारयितुं दत्तांशस्य आदान-प्रदानं कर्तुं शक्नुवन्ति
एनएफसी इत्यस्य उद्घाटनानन्तरं तस्य किं उपयोगः ?
यद्यपि एप्पल् इत्यनेन २०१४ तमे वर्षे iPhone 6 श्रृङ्खलायाः आरम्भे एव NFC-कार्यं मानकरूपेण सर्वेषु iPhones-इत्यनेन सुसज्जितम्, तथापि केवलं सिस्टम्-आन्तरिक-कॉल-समर्थनं कृतम्, तथा च केवलं सिस्टम्-इत्यस्य स्वस्य कार्ड-स्वाइपिंग्-इत्यादीनां कार्याणां साक्षात्कारं कर्तुं शक्नोति, परिदृश्यानि च अतीव सीमिताः सन्ति
एण्ड्रॉयड्-फोनाः न केवलं कार्ड-स्वाइपिंग-समर्थनं कर्तुं शक्नुवन्ति, अपितु सहस्र-युआन्-फोनाः अपि मानकरूपेण सुसज्जिताः भवितुम् अर्हन्ति, तथा च function of simulating access control cards can be भौतिककुञ्जीनां चिन्तानां विदां कुर्वन्तु।
अतः पूर्वं iPhone उपयोक्तारः एण्ड्रॉयड् उपयोक्तृभ्यः अतीव ईर्ष्याम् अनुभवन्ति स्म, बहुवर्षपर्यन्तं प्रतीक्ष्य अन्ततः सम्भवम् अभवत् ।
एप्पल् इत्यस्य आधिकारिकवक्तव्यस्य अनुसारं एनएफसी इत्यस्य उपयोगः भण्डारस्य अन्तः भुगतानस्य, कारस्य कुञ्जीनां, बन्द-पाशस्य बसस्य, निगमस्य बैजस्य, छात्रस्य परिचयपत्रस्य, गृहस्य कुञ्जीनां, होटेलस्य कुञ्जीनां, व्यापारिबिन्दुस्य पुरस्कारपत्रस्य च कृते, अपि च तस्य अनन्तरं इवेण्ट् टिकटस्य कृते अपि कर्तुं शक्यते उद्घाटितम् ।
तेषु प्रवेशनियन्त्रणकार्ड्, छात्रकार्ड इत्यादीनां कार्याणां अनुप्रयोगः दैनन्दिन-अनुभवस्य महतीं सुधारं कर्तुं, बहु अधिकं सुलभं कर्तुं च पर्याप्तम् अस्ति
पारिस्थितिकसमापनस्य पृष्ठतः व्यापारिकनगदगवः सन्ति येषां छेदनं कर्तुं न शक्यते
वस्तुतः उपयोक्तारः बहुवर्षेभ्यः एनएफसी-इत्यस्य उद्घाटनस्य आह्वानं कुर्वन्ति, परन्तु एप्पल्-संस्थायाः कारणं सुरक्षा-विषयाणि सन्ति, यत् उद्घाटनस्य अनन्तरं अपरिहार्य-जोखिमाः भविष्यन्ति इति दावान् करोति, परन्तु मूलकारणं तदेव अस्ति एप्पल् स्वं दृढतया नियन्त्रयितुम् इच्छति Blockade ecology.
यद्यपि विगतकेषु वर्षेषु एनएफसी प्रत्यक्षतया न उद्घाटितम्, तथापि बहवः सहकारीनिर्मातारः तत् वस्तुतः आह्वयितुं शक्नुवन्ति उदाहरणार्थं, ते पूर्वं होटेल-कक्ष-कार्ड-इत्यादीनि कार्याणि प्रारब्धवन्तः, तथा च केचन घरेलुसमर्थितानि परिवहनकार्ड्-पत्राणि
एतेषां सर्वेषां मञ्चानां एनएफसी मार्गेण भुगतानं पूर्णं कर्तुं एप्पल् इत्यस्मै ०.१५% कमीशनं दातव्यं यथा MFi डाटा केबल् इत्यस्य पृष्ठतः एप्पल् इत्यस्मै शयनं कृत्वा धनं प्राप्तुं शक्नोति
अतः iPhone इत्यनेन NFC न उद्घाट्यते इति तथ्यं Apple इत्यस्य तान्त्रिकसीमा वा तथाकथितस्य गोपनीयतासंरक्षणं वा न, अपितु तस्य पृष्ठतः नगदगवः यत् कटितुं न शक्यते।
एप्पल्-कम्पन्योः निवृत्तिः सम्यक् कर्तुं, बन्द-पारिस्थितिकीतन्त्रस्य तालान् उद्घाटयितुं च विभिन्नदेशानां एजेन्सीः मिलित्वा कार्यं कुर्वन्ति
वस्तुतः एप्पल्-संस्थायाः एनएफसी-इत्यस्य सम्पूर्णं उद्घाटनं अस्मिन् समये उद्योगाय आश्चर्यं न जनयति अन्ततः यूरोपीयसङ्घः एकाधिकार-विनियमाः निर्गत्य एप्पल्-इत्यस्य उपरि दबावं निरन्तरं कृतवान् अस्ति ।
यूरोपीय आयोगेन एप्पल् इत्यस्य उपरि वर्षद्वयात् पूर्वं आरोपः कृतः यत् सः अन्येषां मोबाईल-भुगतान-अनुप्रयोग-विकासकानाम् उपरि स्वस्य "टच एण्ड् पे"-प्रौद्योगिक्याः अर्थात् निकटक्षेत्रसञ्चारस्य (NFC) प्रौद्योगिक्याः उपयोगं अवरुद्धवान्, अतः एप्पल् पे-मोबाइल-वॉलेट्-सहितं प्रतिस्पर्धायां बाधां जनयति
२०२४ तमस्य वर्षस्य आरम्भे एप्पल्-कम्पनी स्वस्य प्रबलस्थानस्य दुरुपयोगं कृत्वा एप्-स्टोर्-प्रतिबन्धानां माध्यमेन स्पोटिफाई-इत्यादीनां प्रतियोगिनां प्रतिस्पर्धां बाधितवान् इति कारणेन १.८४ अरब-यूरो (प्रायः १४.३९ अरब-युआन्) अपि दण्डितः अभवत् यूरोपीयसङ्घस्य प्रतिकारस्य अधीनम्।
यूरोपीयसङ्घस्य वर्षाणां यावत् न्यासविरोधी दबावस्य अनन्तरं एप्पल् अन्ततः नम्रतां प्राप्य जुलैमासे यूरोपीयसङ्घेन सह सम्झौतां कृतवान्, स्वस्य एनएफसी मोबाईल-भुगतान-प्रौद्योगिकीम् तृतीयपक्षेभ्यः निःशुल्कं उद्घाटयितुं सहमतः अभवत्
यदि एप्पल् सम्झौतेः अनुपालनं न करोति तर्हि तस्य वार्षिकवैश्विकराजस्वस्य १०% पर्यन्तं दण्डः भवितुम् अर्हति ।
तदतिरिक्तं यूरोपीयसङ्घः एप्पल् इत्यस्मै अपि एप्पल्-भण्डारं उद्घाट्य USB-C-इण्टरफेस्-इत्यस्य एकीकरणं बाध्यं कृतवान् यदा एतस्य विषयः आगच्छति तदा मया वक्तव्यं यत् एप्पल्-नियन्त्रणे यूरोपीयसङ्घः वास्तवतः उत्तमः हस्तः अस्ति ।
यूरोपीयसङ्घस्य अतिरिक्तं अन्ये बहवः देशाः संस्थाश्च एप्पल्-विरुद्धं निरन्तरं न्यासविरोधी अन्वेषणं प्रतिबन्धं च कुर्वन्ति उदाहरणार्थं जापानदेशः यूरोपीयसङ्घस्य अनुसरणं करिष्यति तथा च एप्पल् तृतीयपक्षीय-अनुप्रयोगानाम् पार्श्वभागं कर्तुं बाध्यं करिष्यति
USB-C अन्तरफलकं परिवर्तयितुं, तृतीयपक्षीय-अनुप्रयोग-साइडलोडिंग् उद्घाटयितुं, अधुना NFC उद्घाटयितुं यावत्, Apple इत्येतत् क्रमेण मूलतः बन्दं पारिस्थितिकीतन्त्रं अनलॉक् कर्तुं पदे पदे दबावितम् अस्ति
एतस्य निःसंदेहं उपयोक्तृणां कृते हानिः अपेक्षया अधिकाः लाभाः सन्ति तथा च सर्वेषां कृते अधिकविकल्पाः सन्ति इति आशासे यत् भविष्ये तृतीयपक्षीय-अनुप्रयोग-साइडलोडिंग्-इत्यस्य उपयोगस्य अवसरः अपि भविष्यति इति।