2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
IT House इत्यनेन अगस्तमासस्य १५ दिनाङ्के ज्ञातं यत् realme 13 5G इति मोबाईल-फोनः अगस्त-मासस्य १३ दिनाङ्के GeekBench-बेन्चमार्क-पुस्तकालये प्रादुर्भूतः ।संस्करणस्य ६.३.० इत्यस्य एककोर-अङ्कः ७८४ अंकाः, बहु-कोर-अङ्कः १७६० अंकाः च अस्ति ।
बेन्चमार्क पृष्ठे विद्यमानसूचनानुसारं यन्त्रं MT6835 MediaTek चिप् इत्यनेन सुसज्जितम् अस्ति, यत्र 2 2.40 GHz कोरः, 6 2.0 GHz कोरः च सन्ति, एतत् Mali-G57 MC2 GPU इत्यस्य एकीकरणं करोति, यत् MediaTek Dimensity 6300 चिप् भवितुम् अर्हति
पृष्ठे अन्यसूचनाः अपि दर्शयन्ति यत् एतत् यन्त्रं ८GB स्मृतिना सुसज्जितम् अस्ति तथा च एण्ड्रॉयड् १४ प्रणाली चालयति।
आईटी हाउस् इत्यनेन अस्मिन् मासे प्रारम्भे एव ज्ञापितं यत् उद्योगसूचनाप्रौद्योगिकीमन्त्रालये मोबाईलफोनस्य एतत् मॉडलं प्रादुर्भूतम्, तस्य मुख्यविनिर्देशाः च निम्नलिखितरूपेण सन्ति ।
शरीरस्य आकारः १६५.६×७६.१×७.७९मि.मी
भारः १९० जी
प्रदर्शनम् : ६.७२ इञ्च् २४००×१०८०
बैटरी रेटेड क्षमता: 4880mAh
CPU आवृत्तिः 2.2GHz
पृष्ठीयकॅमेरा : ५ कोटिपिक्सेल, २० मिलियन पिक्सेल
अग्रे कॅमेरा : १६ मिलियन पिक्सेल
विस्तार कार्ड क्षमता : 2TB