समाचारं

Vivo T3 Pro विन्यासः उजागरः: 7.49mm मोटाई, 5500mAh बैटरी, Snapdragon 7 Gen3 इत्यनेन सुसज्जितम्

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ टेक्नोलॉजी इत्यनेन १५ अगस्त दिनाङ्के ज्ञापितं यत् अद्यैव, विवो T3 Pro इत्येतत् Geekbench इति दत्तांशकोशे V2404 इति मॉडलसङ्ख्यायाः सह प्रादुर्भूतम् ।

Geekbench इत्यस्य आँकडानुसारं vivo T3 Pro Qualcomm Snapdragon 7 Gen3 प्रोसेसर इत्यनेन सुसज्जितम् अस्ति, यत् 8GB मेमोरी इत्यनेन सुसज्जितम् अस्ति, एण्ड्रॉयड् 14 ऑपरेटिंग् सिस्टम् च चालयति ।

प्रदर्शनपरीक्षणस्य दृष्ट्या vivo T3 Pro इत्यनेन Geekbench संस्करण 6.3.0 इत्यस्मिन् एककोर-अङ्काः 1147, बहु-कोर-अङ्काः च 3117 प्राप्ताः


तदतिरिक्तं पूर्ववार्तासु ज्ञातं यत् vivo T3 Pro केवलं 7.49mm मोटाई च अस्ति तथा च धडस्य पृष्ठभागस्य उपरि वामकोणः वर्गाकारः पृष्ठभागः बहु-कैमरा-मॉड्यूलः अस्ति पृष्ठस्य वामभागे वर्णमेलनं न्यूनातिन्यूनं नारङ्गवर्णे सादे चर्मणि उपलब्धं भविष्यति।


स्क्रीनस्य दृष्ट्या vivo T3 Pro अधिकतमं ताजगी-दरं 120Hz युक्तं AMOLED वक्र-स्क्रीन् उपयुज्यते, येन दृश्य-अनुभवः सुचारुतरः भविष्यति ।

इमेजिंग् इत्यस्य दृष्ट्या vivo T3 Pro इत्यस्मिन् ५० मेगापिक्सेल मुख्यकॅमेरेण सुसज्जितं भविष्यति तथा च कॅमेरा प्रभावे अधिकं सुधारं कर्तुं सोनी संवेदकस्य उपयोगः भविष्यति इति अपेक्षा अस्ति

मूल्यस्य दृष्ट्या vivo T2 Pro इत्यस्य मूल्यं भारतीयरूप्यकाणां २३,९९९ (प्रायः RMB २,०५०) इत्यस्मात् आरभ्यते, तथा च vivo T3 Pro इत्यस्य मूल्यं तथैव भवितुम् अर्हति ।

तदतिरिक्तं गतवर्षस्य सितम्बरमासे भारते vivo T2 Pro इति विमोचनं जातम्, तस्य उत्तराधिकारीरूपेण vivo T3 Pro इत्यस्य अपि आगामिमासे प्रदर्शितस्य अतीव सम्भावना वर्तते।