समाचारं

वाणिज्यमन्त्रालयः सीमाशुल्कसामान्यप्रशासनं च : एंटीमोनादिवस्तूनाम् निर्यातनियन्त्रणं कार्यान्वितम्

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नेटईज वित्त 15 अगस्त वाणिज्यमन्त्रालयःपरंपरासामान्यप्रशासनेन एकां घोषणां जारीकृतं यत् राष्ट्रियसुरक्षायाः हितस्य च रक्षणार्थं अप्रसारादिना अन्तर्राष्ट्रीयदायित्वस्य च पूर्तये राज्यपरिषदः अनुमोदनेन सुरमादीनां प्रतिबन्धस्य निर्णयः कृतः अस्तिमदानिर्यातनियन्त्रणानि कार्यान्वयन्तु।

वाणिज्यमन्त्रालयः सीमाशुल्कस्य सामान्यप्रशासनम्एंटीमोन इत्यादिवस्तूनाम् निर्यातनियन्त्रणस्य कार्यान्वयनविषये २०२४ तमस्य वर्षस्य घोषणासंख्या ३३

चीनगणराज्यस्य निर्यातनियन्त्रणकानूनस्य, चीनगणराज्यस्य विदेशव्यापारकानूनस्य, चीनगणराज्यस्य सीमाशुल्ककानूनस्य च प्रासंगिकप्रावधानानाम् अनुसारं राष्ट्रियसुरक्षायाः हितस्य च रक्षणार्थं पूर्तये च अप्रसार इत्यादीनां अन्तर्राष्ट्रीयदायित्वानाम्, राज्यपरिषदः अनुमोदनेन, निम्नलिखितवस्तूनि प्रतिबन्धयितुं निर्यातनियन्त्रणानि कार्यान्वितुं निर्णयः कृतः अस्ति। अधुना प्रासंगिकाः विषयाः निम्नलिखितरूपेण घोषिताः सन्ति ।

1. ये वस्तूनि निम्नलिखितलक्षणं पूरयन्ति तेषां निर्यातः अनुमतिं विना न कर्तुं शक्यते।

(1) एंटीमोन सम्बन्धी वस्तुएँ।

1. एंटीमोन अयस्कः कच्चामालः च, यत्र खण्डाः, कणिकाः, चूर्णाः, स्फटिकाः इत्यादयः रूपाः सन्ति, परन्तु एतेषु एव सीमिताः न सन्ति । (सन्दर्भ सीमा शुल्क वस्तु संख्या : 2617101000, 2617109001, 2617109090, 2830902000)

2. धातुमज्जा तथा उत्पादाः, यत्र सिल्लिका, खण्डः, मणिः, कणिकाः, चूर्णाः इत्यादयः रूपाः सन्ति किन्तु एतेषु एव सीमिताः न सन्ति। (सन्दर्भ सीमा शुल्क वस्तु संख्या : 8110101000, 8110102000, 8110200000, 8110900000)

3. एंटीमोन-आक्साइड्, शुद्धता 99.99% तः अधिका वा समं वा, यत्र चूर्णरूपं सहितं किन्तु तत्रैव सीमितं नास्ति। (सन्दर्भ सीमा शुल्क वस्तु संख्या: 2825800010)

4. ट्राइमिथाइल एंटीमोन, ट्राइएथिल एंटीमोन इत्यादीनि कार्बनिक एंटीमोनसंयुतानि, शुद्धता (अकार्बनिकतत्त्वेषु आधारितम्) 99.999% तः अधिका भवति। (सन्दर्भ सीमा शुल्क वस्तु संख्या: 2931900032)

5. एंटीमोन हाइड्राइड्, शुद्धता 99.999% (अक्रियवायुना वा हाइड्रोजनेन वा पतला कृत्वा एंटीमोन हाइड्राइड् युक्तम्) अधिकं शुद्धता। (सन्दर्भ सीमा शुल्क वस्तु संख्या: 2850009020)

6. इण्डियम एण्टीमोनाइड् इत्यस्य निम्नलिखितसर्वलक्षणं भवति: एकस्फटिकाः यस्य विक्षेपघनत्वं 50 प्रतिवर्गसेन्टिमीटर् तः न्यूनं भवति, तथा च बहुस्फटिकाः यस्य शुद्धता 99.99999% तः अधिका भवति, यत्र सिल्लिका (दण्डाः), खण्डाः, पत्राणि, लक्ष्याणि, तथा कणाः , चूर्णाः, स्क्रैप् इत्यादयः रूपाः। (सन्दर्भ सीमा शुल्क वस्तु संख्या: 2853909031)

7. सुवर्णं सुरमां च प्रगलनं पृथक्करणं च प्रौद्योगिकी।

(2) सुपरहार्ड सामग्रीसम्बद्धाः वस्तूनि।

1. षड्-पक्षीय-प्रेस-उपकरणं, निम्नलिखित-सर्व-लक्षणैः सह: विशेषरूपेण डिजाइनं कृतं वा निर्मितं वा विशालं जलीय-प्रेसं X/Y/Z त्रि-अक्ष-षड्-पक्षीय-युगपत्-दबाव-करणेन सह, यस्य सिलिण्डर-व्यासः 500 मिमी अथवा क 5 गीगाबाइट् इत्यस्मात् अधिकं वा समानं वा डिजाइनं संचालनदाबं Pa. (सन्दर्भ सीमा शुल्क वस्तु संख्या: 8479899956)

2. षड्पक्षीयजैकिंगप्रेसस्य कृते विशेषाः प्रमुखघटकाः, यत्र काजबीम्स्, जैकिंगहथौडाः, उच्चदाबनियन्त्रणप्रणाल्याः च सन्ति येषां संयुक्तदाबः 5 गीगाबारात् अधिकः भवति (सन्दर्भ सीमा शुल्क वस्तु संख्या : 8479909020, 9032899094)

3. माइक्रोवेव प्लाज्मा रासायनिक वाष्पनिक्षेपण (MPCVD) उपकरणं निम्नलिखितसर्वलक्षणयुक्तं: विशेषरूपेण डिजाइनं कृतं वा निर्मितं MPCVD उपकरणं यस्य सूक्ष्मतरङ्गशक्तिः 10 किलोवाट् अधिकं भवति तथा च 915 मेगाहर्ट्ज अथवा 2450 मेगाहर्ट्ज माइक्रोवेव आवृत्तिः। (सन्दर्भ सीमा शुल्क वस्तु संख्या: 8479899957)

4. हीरक-खिडकी-सामग्री, यत्र वक्र-हीरक-खिडकी-सामग्री, अथवा निम्नलिखित-सर्व-लक्षणैः सह समतल-हीरक-खिडकी-सामग्री: (1) एक-स्फटिक-अथवा बहुस्फटिकीय-व्यासः 3 इञ्च् वा अधिकं वा उपरि। (सन्दर्भ सीमा शुल्क वस्तु संख्या : 7104911010)

5. कृत्रिमहीरकस्य एकस्फटिकस्य अथवा घनबोरोन नाइट्राइडस्य एकस्फटिकप्रक्रियाप्रौद्योगिक्याः संश्लेषणार्थं षड्पक्षीयशीर्षप्रेसस्य उपयोगं कुर्वन्तु।

6. ट्यूब-पैक्ड् षड्-पक्षीय-प्रेस-उपकरणानाम् निर्माणार्थं प्रयुक्ता प्रौद्योगिकी।

2. निर्यातसञ्चालकाः निर्यात-अनुज्ञापत्र-प्रक्रियाः प्रासंगिकविनियमानाम् अनुसारं सम्पादयन्तु, प्रान्तीय-वाणिज्यविभागस्य माध्यमेन वाणिज्यमन्त्रालये आवेदनं कुर्वन्तु, द्वि-उपयोग-वस्तूनाम् प्रौद्योगिकी-निर्यात-आवेदन-प्रपत्रं च भृत्वा निम्नलिखित-दस्तावेजान् प्रस्तूयन्ते:

(1) निर्यात-अनुबन्धस्य अथवा सम्झौतेः मूलं अथवा मूलस्य अनुरूपं प्रतिलिपिः अथवा स्कैन् कृता प्रतिलिपिः;

(2) निर्यातनीयवस्तूनाम् तकनीकीविवरणं परीक्षणप्रतिवेदनं वा;

(3) अन्त्यप्रयोक्ता तथा अन्त्यप्रयोगप्रमाणीकरणं;

(४) आयातकानां अन्त्यप्रयोक्तृणां च परिचयः;

(5) आवेदकस्य कानूनीप्रतिनिधिस्य, मुख्यव्यापारप्रबन्धकस्य, प्रभारीव्यक्तिस्य च परिचयप्रमाणपत्राणि।

3. वाणिज्यमन्त्रालयः निर्यातानुरोधदस्तावेजानां प्राप्तेः तिथ्याः आरभ्य आरभ्यते।परिशीलयतु, अथवा प्रासंगिकविभागैः सह मिलित्वा तस्य समीक्षां कृत्वा कानूनीसमयसीमायाः अन्तः अनुमतिं दातुं वा अस्वीकारं वा कर्तुं निर्णयं कुर्वन्ति।

अस्मिन् घोषणायां सूचीकृतानां वस्तूनाम् निर्यातः येषां राष्ट्रियसुरक्षायां महत्त्वपूर्णः प्रभावः भवति, तेषां निर्यातः सम्बन्धितविभागैः सह मिलित्वा वाणिज्यमन्त्रालयेन अनुमोदनार्थं राज्यपरिषदे प्रस्तूयते।

4. यदि समीक्षायाः अनन्तरं अनुज्ञापत्रं अनुमोदितं भवति तर्हि वाणिज्यमन्त्रालयः द्वय-उपयोग-वस्तूनाम् प्रौद्योगिकीनां च (अतः निर्यात-अनुज्ञापत्रः इति उच्यते) निर्यात-अनुज्ञापत्रं निर्गमिष्यति।

5. निर्यात अनुज्ञापत्रस्य आवेदनं निर्गमनप्रक्रिया च, विशेषपरिस्थितीनां निबन्धनं, दस्तावेजधारणावधिः इत्यादयः वाणिज्यमन्त्रालयस्य तथा च 2005 तमस्य वर्षस्य सीमाशुल्कसामान्यप्रशासनस्य आदेशस्य संख्या 29 ("आयातनिर्यातप्रशासनस्य उपायाः" इत्यस्य अनुरूपाः सन्ति द्वय-उपयोगवस्तूनाम् प्रौद्योगिकीनां च अनुज्ञापत्राणि") प्रासंगिकविनियमाः कार्यान्विताः भवन्ति।

6. निर्यातसञ्चालकाः सीमाशुल्कं निर्यातस्य अनुज्ञापत्रं निर्गमिष्यन्ति, चीनगणराज्यस्य सीमाशुल्ककानूनस्य प्रावधानानाम् अनुसारं सीमाशुल्कप्रक्रियाः सम्पादयिष्यन्ति, सीमाशुल्कपरिवेक्षणं च स्वीकुर्वन्ति। वाणिज्यमन्त्रालयेन निर्गतस्य निर्यातानुज्ञापत्रस्य आधारेण निरीक्षणविमोचनप्रक्रियाः सीमाशुल्कं सम्पादयिष्यति।

7. यदि निर्यातसञ्चालकः अनुमतिं विना निर्यातं करोति, अनुमतिस्य व्याप्तेः परं निर्यातं करोति, अन्ये अवैधकार्यं करोति वा तर्हि वाणिज्यमन्त्रालयः वा सीमाशुल्कम् अन्यविभागाः च प्रासंगिककायदानानां नियमानाञ्च अनुसारं प्रशासनिकदण्डं दास्यन्ति। यदि अपराधस्य निर्माणं भवति तर्हि आपराधिकदायित्वं विधिना अनुसृतं भविष्यति।

8. एषा घोषणा 15 सितम्बर 2024 तः आधिकारिकतया कार्यान्विता भविष्यति।

वाणिज्य मन्त्रालय सीमाशुल्क सामान्य प्रशासन

२०२४ अगस्ट १५ तारिख