समाचारं

संस्कृतिः पर्यटनं च सुखसिम्फोनीं समाकलयति

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"डोङ्ग, डोंग, डोंग..." युन्नान-प्रान्तस्य टेङ्गचोङ्ग-नगरस्य किङ्ग्शुई-नगरस्य किङ्ग्शुई-नगरस्य सिमोला वा-ग्रामस्य झोङ्गझाई-नगरस्य सञ्जिया-ग्रामस्य चतुष्कोणात् त्रीणि ध्वनिमय-शक्तिशालिनः लकड़ी-ढोल-ध्वनयः आगताः वाभाषायां "क्रोक्" इति नामकं काष्ठढोलकं वासंस्कृतौ सौभाग्यस्य आशीर्वादस्य च प्रतिनिधित्वं करोति । "एकः ढोलः ध्वन्यते, मौसमः सुष्ठु अस्ति; द्वौ ढोलौ ध्वन्यते, देशः शान्तः अस्ति, जनाः च सुरक्षिताः सन्ति; त्रयः ढोलाः ध्वन्यन्ते, जगत् शान्तिः अस्ति!" ग्रामे सुखम् ।

चित्रे टेङ्गचोङ्ग-नगरस्य किङ्ग्शुई-नगरस्य जातीय-मैत्री-व्यापक-प्राथमिक-विद्यालयस्य छात्राः सिमोला-ग्रामे अनार-बीज-चतुष्कस्य "वा-पर्वत-गीतं" इति नृत्यं कुर्वन्तः दृश्यन्ते फोटो टेंगचोंग नगर पार्टी समिति प्रचार विभाग के सौजन्य से

२०२० तमस्य वर्षस्य जनवरी-मासस्य १९ दिनाङ्के महासचिवः शी जिनपिङ्ग् इत्यनेन ग्रामीणपुनर्जीवनस्य विषये, जातीयलक्षणयुक्तानां ग्रामाणां निर्माणस्य च विषये ज्ञातुं सिमोला वा ग्रामस्य भ्रमणं कृतम् । महासचिवः अस्मान् गम्भीरतापूर्वकं ग्रामीणोद्योगानाम् विकासाय, ग्रामीण-अर्थव्यवस्थायाः पुनः सजीवीकरणाय, निरन्तरं आय-वर्धनाय, जनानां आजीविकायाः ​​सुधाराय, सुखिनः वा-ग्रामान् अपि अधिकं सुखिनः कर्तुं च न्यस्तवान्!

सिमोला वा ग्रामः टेङ्गचोङ्ग-नगरात् १३ किलोमीटर् दूरे अस्ति । अन्तिमेषु वर्षेषु स्थानीयक्षेत्रे वा सांस्कृतिकलक्षणैः सह पर्यटनग्रामस्य निर्माणं, संस्कृतिस्य पर्यटनस्य च एकीकृतविकासस्य प्रवर्धनं, विशेषताउद्योगैः सह ग्रामीणपुनरुत्थानस्य प्रवर्धनं च केन्द्रितम् अस्ति ग्रामजनानां सुखसूचकाङ्कः निरन्तरं वर्धमानः अस्ति २०२० तमे वर्षे राष्ट्रिय-मुख्यग्रामीणपर्यटनग्रामरूपेण सूचीकृतम्, २०२१ तमे वर्षे च राष्ट्रिय-४ए-पर्यटनस्थलरूपेण मूल्याङ्कितम् । अद्यैव संवाददातारः सिमोला वा ग्रामं गत्वा अस्मिन् सीमान्तजातीयग्रामे संस्कृतिस्य पर्यटनस्य च गहनं एकीकरणस्य अनुभवं कृतवन्तः संस्कृतिः पर्यटनस्य आकारं ददाति पर्यटनं च संस्कृतिस्य नूतनविकासं प्रकाशयति।