समाचारं

चोङ्गकिंग ५ दिवसीययात्रामार्गमार्गदर्शिका, चोङ्गकिंग्-नगरस्य ५ दिवसीयपरिवारयात्रायाः कियत् मूल्यं भवति?

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चोङ्गकिङ्ग् इति एतत् जादुई पर्वतनगरं अद्वितीयभौगोलिकवातावरणस्य, समृद्धस्य इतिहासस्य संस्कृतिस्य च, स्वादिष्टभोजनस्य च कारणेन विश्वप्रसिद्धम् अस्ति । अयं पर्वतैः, नद्यैः च परितः अस्ति, यत्र याङ्गत्से-नद्याः, जिआलिंग्-नद्याः च मिलन्ति, विकीर्णानि भवनानि त्रिविम-चक्रव्यूहवत् सन्ति, येन असंख्ययात्रिकाः अन्वेषणाय आकर्षयन्ति

Chongqing -नगरं प्रति यात्रां कुर्वन् - Juanzi: 130 7239 0897 WeChat समानसङ्ख्यां ज्ञातव्यम्

चोङ्गकिङ्ग्-नगरस्य पञ्चदिवसीययात्रायाः व्यवस्था निम्नलिखितरूपेण कर्तुं शक्यते ।

प्रथमदिने चोङ्गकिंग-नगरम् आगत्य भवन्तः उद्धृत्य होटेल्-मध्ये प्रवेशं कृत्वा अल्पविश्रामं कृत्वा प्रामाणिक-चोङ्गकिंग-उष्णघटस्य स्वादनं कर्तुं जीफैङ्गबेइ-नगरं गत्वा अस्य समृद्धिं उत्साहं च अनुभवितुं शक्नुवन्ति नगरी। मुक्तिस्मारकं चोङ्गकिङ्ग्-नगरस्य एकं महत्त्वपूर्णं भवनं पूर्णव्यापारिकसुविधाभिः परितः अस्ति, पर्यटकानां कृते शॉपिङ्ग्-करणाय, आरामाय च उत्तमं स्थानम् अस्ति । बाय डेलिशियस स्ट्रीट् इत्यत्र चोङ्गकिङ्ग् इत्यस्य विविधाः जलपानाः एकत्रिताः सन्ति येषां विस्मरणं भवान् कदापि न करिष्यति ।

परदिने वुलोङ्ग तियानशेङ्ग तृतीयसेतुः, परी पर्वतवननिकुञ्जं च गच्छन्तु । त्रयः प्राकृतिकसेतुः विश्वस्य बृहत्तमः प्राकृतिकसेतुसमूहः अस्ति, यस्य विशालः परिमाणः, भव्यगतिः च अस्ति । परी पर्वतवननिकुञ्जं सुन्दरैः प्राकृतिकदृश्यैः, समृद्धैः पशुवनस्पतिसम्पदैः च पर्यटकानाम् आकर्षणं करोति ।

तृतीयदिने चिओउ जिउली-नगरं, गोङ्गटान्-प्राचीननगरं, वुजियाङ्ग-दर्पणालयं च गच्छन्तु । चिओउ जिउली-नगरं चीनस्य प्रथमः पर्यटनक्षेत्रः अस्ति यस्य विषये मियाओ-संस्कृतेः विषयः अस्ति, यत्र मियाओ-जनानाम् दीर्घ-इतिहासः, संस्कृतिः च प्रदर्शितः अस्ति । गोङ्गटान् प्राचीननगरे मिंग-किङ्ग्-वंशस्य प्राचीनभवनानि संरक्षितानि सन्ति, ये प्राचीनाः, मादकाः च सन्ति । चोङ्गकिङ्ग्-नगरस्य पर्वतानाम्, नद्यः च सुन्दरं दृश्यं द्रष्टुं वुजियाङ्ग-दर्पणालयः सर्वोत्तमः स्थानः अस्ति ।