समाचारं

तरबूजस्य मूल्यं सहसा वर्धितम्, केचन क्रेतारः एकस्मिन् दिने त्रीणि मूल्यवृद्ध्या आहताः अभवन् : मूल्यवृद्धिः अनुबन्धस्य उल्लङ्घनम् इति कथं गणनीयम्?

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नित्यं आर्थिकवार्तानुसारं उष्णग्रीष्मकालः तापनिवृत्त्यर्थं खरबूजाभक्षणस्य ऋतुः भवति । परन्तु अधुना बहवः जनाः आविष्कृतवन्तः यत् तरबूजस्य मूल्यं वर्धितम् अस्ति ।

अपस्ट्रीम-वार्ता-समाचार-अनुसारं अद्यैव निङ्ग्सिया-नगरस्य सेलेनियम-वालुका-खरबूजस्य मुख्य-उत्पादन-क्षेत्रे झोङ्ग्वेइ-नगरे केचन खरबूज-कृषकाः मूल्यानि वर्धितवन्तः, अनुबन्धं च भङ्गं कृतवन्तः, येन एकः खरबूज-कृषकः खरबूज-व्यापारिणं मूल्यं वर्धयितुं अपि आह , "प्रतिबिडालं ५ सेण्ट् वर्धितम्।"

अगस्तमासस्य १२ दिनाङ्के चोङ्गकिङ्ग्-नगरस्य नागरिकः चेन्-महोदयः सुपरमार्केट्-मध्ये दृष्टस्य तरबूजस्य मूल्यस्य विषये पत्रकारैः सह उक्तवान् । "अधुना वयं तरबूजं कदापि न क्रेतुं शक्नुमः। Ningxia Selenium Sand Melon इत्यस्य मूल्यं प्रतिबिडालं प्रायः २.५ युआन् भवति। गतमासे केवलं १.५ युआन् एव आसीत्। प्रतिबिडालं १ युआन् वर्धितम् अस्ति।

तरबूजस्य मूल्यं वर्धते

उपभोक्तृशिकायतां : Can’t afford it

वेन्झौ डेली वेन् न्यूज इत्यस्य प्रतिवेदनानुसारं अगस्तमासस्य १४ दिनाङ्के यदा संवाददातारः नगरक्षेत्रे वालमार्ट्, सेन्चुरी लियन्हुआ इत्यादीनां सुपरमार्केट्-स्थानानां, तथैव म्यान् ताङ्ग् हाङ्ग्, चेङ्गक्सिन्-फ्रूट्-वन्स्, गुओरान्-डुओ इत्यादीनां फलानां भण्डाराणां दर्शनं कृतवन्तः तदा ते बहवः श्रुतवन्तः खरबूजक्रयणार्थं सज्जाः नागरिकाः "अद्यतनतरबूजाः एतावत् महत्, अहं न शक्नोमि" इति गुञ्जन्ति ।

संवाददाता अनेकेषु फलदुकानेषु दृष्टवान् यत् वर्तमानकाले विपण्यां विद्यमानाः तरबूजाः मुख्यतया गन्सु, निङ्ग्क्सिया, झिन्जियाङ्ग, हैनान् इत्यादिभ्यः स्थानेभ्यः आगच्छन्ति। तेषु Ningxia selenium sand melon इति तुल्यकालिकरूपेण सस्तो भवति, यस्य खुदरामूल्यं प्रतिबिडालं १.९८ युआन् तः २.९८ युआन् यावत् भवति । महत्तमाः सन्ति लिटिल् बी किरिन् मेलोन्, रेड गोल्ड वाटरमेलोन् च, द्वयोः मूल्यं ६.९८ युआन्/जिन् अस्ति ।

वु महोदयः हैप्पी गौ सुपरमार्केटस्य तरबूजविभागं पश्यन् दीर्घकालं व्यतीतवान् सः ५.७८ युआन्/जिन मूल्येन स्लाइस्ड् यूनिकॉर्न् मेलोन् चयनं कृतवान् तथा च तेषु अर्धं ३६.०९ युआन् मूल्येन क्रीतवन् “यद्यपि सुपरमार्केट् इत्यस्मिन् सेलेनियम् रेण्ड् मेलोन् केवलं २.५८ अस्ति yuan/jin, अहं मन्ये ते अद्यापि एकशृङ्ग खरबूजाः सन्ति।"