2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रायः पञ्चवर्षपूर्वं उत्तरकोरियादेशेन कोविड्-१९ महामारीकारणात् स्वसीमाः बन्दाः अभवन् । १४ दिनाङ्के उत्तरकोरियादेशेन सह सम्बन्धयुक्तयोः बृहत्यात्रासंस्थायोः अनुसारं उत्तरकोरिया २०२४ तमस्य वर्षस्य अन्ते यावत् अन्तर्राष्ट्रीययात्रायै पुनः उद्घाटयितुं शक्नोति।
विदेशीयपर्यटकानाम् कृते बृहत्यात्रासंस्थाद्वयं उत्तरकोरियादेशस्य भागिनानां कृते सूचनां प्राप्तवन्तौ यत् २०२४ तमस्य वर्षस्य डिसेम्बरमासे पर्यटनस्य आरम्भः भविष्यति इति। कोर्यो टूर्स् इत्यनेन विज्ञप्तौ उक्तं यत् प्रथमं यात्रास्थानं चीनसीमायाः समीपे सम्जियोन् इति उद्घाट्यते, पश्चात् अन्येषु क्षेत्रेषु अपि विस्तारं कर्तुं शक्यते। केटीजी टूर्स् इत्यनेन सामाजिकमाध्यमेषु अपि उक्तं यत् एजन्सी इत्यनेन ज्ञातं यत् अस्मिन् शिशिरात् आरभ्य पर्यटकाः सम्जियोन्-नगरं गन्तुं शक्नुवन्ति इति।
कोर्यो ट्रैवल इत्यनेन उक्तं यत्, "अस्माभिः स्थानीयसाझेदारैः पुष्टिः प्राप्ता यत् सम्जियोन् तथा उत्तरकोरियायाः अन्येषु भागेषु पर्यटनं आधिकारिकतया २०२४ तमस्य वर्षस्य डिसेम्बरमासे पुनः आरभ्यते इति
केटीजी टूर्स् इत्यनेन अपि पृथक् फेसबुक् पोस्ट् मध्ये उक्तं यत् भ्रमणस्य विशिष्टानि तिथयः अद्यापि पुष्टिः न कृताः। "अधुना यावत् केवलं सम्जियोन् इत्यस्य उल्लेखः कृतः, परन्तु वयं मन्यामहे यत् प्योङ्गयाङ्ग इत्यादयः स्थानानि अपि उद्घाटितानि भविष्यन्ति!"
समजियोन् चीनस्य जिलिन्-प्रान्तस्य सीमायां वर्तते, कोरिया-द्वीपसमूहस्य सर्वोच्चशिखरस्य पाएक्टु-पर्वतस्य (चाङ्गबाई-पर्वतस्य कोरिया-देशस्य नाम) समीपे अस्ति उत्तरकोरियादेशः दावान् करोति यत् एतत् उत्तरकोरियादेशस्य स्वर्गीयस्य नेता किम जोङ्ग इल् इत्यस्य जन्मस्थानम् अस्ति।