समाचारं

राष्ट्रीयफुटबॉलविश्वकपस्य प्रारम्भिकक्रीडायाः प्रथमक्रीडायां आपदानिर्णायकस्य सामना अभवत्! प्रवर्तनम् चीनीयदलः सर्वेषु क्रीडासु पराजितः अभवत्

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१५ अगस्तदिनाङ्के बीजिंगसमयात् प्राप्ताः समाचारानुसारं ५ सितम्बर् दिनाङ्के चीनदेशस्य पुरुषफुटबॉलदलः विश्वकपस्य शीर्ष १८ मध्ये जापानीदलस्य विरुद्धं प्रथमं दूरस्थं मैचं प्रारभ्यते यतोहि द्वयोः मध्ये बलस्य तुल्यकालिकं महत् अन्तरं भवति पक्षेषु, विदेशक्रीडायां राष्ट्रियपदकक्रीडादलस्य अक्षतरूपेण निवृत्तेः सम्भावना न अनुकूला।

बलस्य अन्तरस्य अतिरिक्तं फीफा-वार्तानुसारम् अस्य क्रीडायाः रेफरी-सूची अन्तिमरूपेण निर्धारिता अस्ति, प्रथमे क्रीडने कतार-देशस्य जस्सिम-सङ्घस्य सामना भविष्यति तदतिरिक्तं अस्य क्रीडायाः सम्पूर्णं रेफरी-दलं कतार-देशस्य अस्ति .

गृहे राष्ट्रियफुटबॉलदलस्य दक्षिणकोरियादलस्य च मध्ये ३६ तमे दौरस्य मेलने दक्षिणकोरियादलस्य कृते पेनाल्टीकिकं सीटीं कृत्वा दक्षिणकोरियादलस्य सहायतां कृत्वा रेफरीरूपेण कार्यं कृतवान् कोरिया-दलः पूर्वमेव अग्रतां प्राप्नोति, अन्ततः त्रीणि गोलानि च कृतवान् ।

तदतिरिक्तं २०१९ तमस्य वर्षस्य एशियाई कप-क्रीडायां दक्षिणकोरिया-विरुद्धं चीनीयदलस्य अन्तिम-समूह-क्रीडायाः पदाधिकारी अभवत्, ततः किञ्चित्कालानन्तरं सः चीन-दलस्य उपरि पेनाल्टी-क्षेत्रे फौल्-प्रहारं कृतवान्, दक्षिणकोरिया-दलस्य कृते पेनाल्टी-किक्-प्रदानं च कृतवान् तथा चत्वारि राष्ट्रियपदकक्रीडकान् झाङ्ग लिन्पेङ्ग्, झाङ्ग चेङ्गडोङ्ग्, झाओ जूरी, गाओ लिन् च प्रत्येकं क्रीडायाः समये पीतं कार्डं दत्तवान् । फलतः झाङ्ग लिन्पेङ्गः २ पीतपत्रसञ्चयस्य कारणेन अनुपस्थितः आसीत् । तदनन्तरं चीन-ईरान-युद्धे जस्सिमः एव कानूनस्य प्रवर्तनं कृतवान् अन्ते चीन-दलः ०-३ इति स्कोरेन पराजितः ।

ज्ञातव्यं यत् जापान-चीन-योः मध्ये जासिमस्य द्वितीयः क्रमशः कानूनप्रवर्तन-क्रीडा अस्ति । २०२२ तमे वर्षे विश्वकप-क्वालिफायर-क्रीडायां एशिया-क्षेत्रस्य शीर्ष-१२ मध्ये जस्सिमः चीन-दलस्य जापान-विरुद्धस्य परदेश-क्रीडायाः रेफरी आसीत् ।

राष्ट्रीयफुटबॉलदलस्य अतिरिक्तं एएफसी चॅम्पियन्स् लीग् इत्यस्मिन् जस्सिमस्य कानूनप्रवर्तनेन चीनीयसुपरलीगदलानां कृते अपि बहुवारं हानिः अभवत् वेन्जुन्।जेओन्बुक् हुण्डाई इत्यस्मै पेनाल्टी किक् प्रदत्तम्, यत् अन्ततः एसआईपीजी इत्यस्य ०-५ पराजयः, निर्गमनं च अभवत् । २०१७ तमस्य वर्षस्य एएफसी-चैम्पियन्स्-लीग्-क्रीडायां जासिम्-इत्यनेन मेलबर्न्-सियोल्-विरुद्धं शाङ्घाई-एस.आइ.पी.जी.