2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अस्मिन् वर्षे आरम्भात् एव राज्यप्रशासनस्य सुधारस्य, जोखिमनिवृत्तेः च सन्दर्भे मम देशस्य लघुमध्यम-आकारस्य बैंक-व्यवस्थायां गहनं परिवर्तनं भवति विलयानां पुनर्गठनानां च लहरः आगच्छति | लघु-मध्यम-आकारस्य बङ्काः विघटिताः अथवा अवशोषिताः विलीनाः च अभवन्, येन संरचनात्मक-अनुकूलनस्य गतिः महतीं त्वरिता अभवत् । वित्तीयनिरीक्षणस्य राज्यप्रशासनेन प्रकाशितस्य अनुमोदनसूचनायाः आधारेण फाइनेंशियल टाइम्स् इत्यस्य एकस्य संवाददातुः प्रारम्भिकानां आँकडानां अनुसारं अधुना यावत् न्यूनातिन्यूनं ५० लघुमध्यम आकारस्य बङ्काः विघटिताः अथवा विलीनाः अभवन् तेषु विशालः बहुमतः अस्ति ग्रामीण लघुमध्यम-आकारस्य बङ्काः, तथा च केवलम् एकः नगरीय-बैङ्कः - कोरला-बैङ्कः । एषा कार्यश्रृङ्खला न केवलं परिचालनदबावेन लघुमध्यम-आकारस्य बङ्कानां असहायविकल्पान् प्रतिबिम्बयति, अपितु बङ्क-उद्योगे समेकनस्य नूतन-चक्रस्य आरम्भस्य अपि सूचयति |.
ग्रामीणबैङ्काः : नित्यं विघटनं पुनर्गठनं च
लघु-मध्यम-आकारस्य बङ्कानां महत्त्वपूर्णः भागः इति नाम्ना अस्मिन् वर्षे ग्रामीणबैङ्कानां विघटनं पुनर्गठनं च बहुधा कृतम् अस्ति । २५ जुलै दिनाङ्के डोङ्गगुआन-चङ्गान्-ग्रामीणबैङ्कस्य अधिग्रहणाय, शाखास्थापनाय च डोङ्गगुआन-बैङ्कस्य अनुमोदनं प्राप्तम्, येन डोङ्गगुआन्-चङ्गान्-ग्रामीण-बैङ्कस्य ऐतिहासिक-पञ्चात् आधिकारिक-निवृत्तिः अभवत् वित्तीयपर्यवेक्षणस्य राज्यप्रशासनस्य डोङ्गगुआन पर्यवेक्षणशाखायाः उत्तरे स्पष्टतया सूचितं यत् डोङ्गगुआनबैङ्केन अधिग्रहीतग्रामीणबैङ्केभ्यः आग्रहः करणीयः यत् ते कानूनीव्यक्तिसंस्थानां विघटनं अन्येषां च सम्बन्धिनां विषयाणां नियमानाम् अनुसारं सम्पादयन्तु। अस्मिन् वर्षे ग्राम्यबैङ्कानां असंख्यानां विलयनानाम् अधिग्रहणानां च एतत् केवलं सूक्ष्मदर्शनम् एव ।
अस्मिन् वर्षे एप्रिलमासस्य आरम्भे एव गुआङ्गडोङ्ग-नान्युए-बैङ्कस्य झोङ्गशान-प्राचीननगरे नान्युए-ग्रामीण-बैङ्कस्य अधिग्रहणं कृत्वा झोङ्गशान-शाखायाः स्थापनायाः अनुमोदनं प्राप्तम् आसीत् एतेन कदमेन न केवलं नान्युए-बैङ्कस्य व्यावसायिककवरेजः वर्धितः, अपितु ग्रामीणबैङ्कानां गुप्तजोखिमानां प्रभावीरूपेण समाधानं कृतम् । जूनमासे प्रवेशं कृत्वा डोंगगुआन ग्रामीण वाणिज्यिकबैङ्केन हुइझोउ झोङ्गकाई डोंगिंग ग्रामीणबैङ्कं तथा डोंगगुआन डालाङ्ग डोंगयिंग ग्रामीणबैङ्कं च अवशोषयितुं विलययितुं च अनुमोदनं कृतम् अस्ति, तथा च एतयोः ग्रामीणबैङ्कयोः क्रमशः हुइझोउ शाखा तथा दलाङ्ग उपशाखासु परिवर्तनं कृतम् अस्ति। परिचालनस्य एषा श्रृङ्खला न केवलं डोङ्गगुआन ग्रामीणव्यापारिकबैङ्कस्य परिमाणं शक्तिं च वर्धयति स्म, अपितु स्थानीयग्रामीणवित्तीयसेवानां विन्यासं अपि अधिकं अनुकूलितवती