समाचारं

मूल्यं ७,००० युआन् अधिकं अस्ति! एप्पल् सक्रियरूपेण डेस्कटॉप् रोबोट् इत्यस्य प्रचारं करोति: आगामिवर्षे एव एतत् उपलब्धं भविष्यति

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४-०८-१५ १४:४०:३७ लेखकः याओ लिवेई

एप्पल् सक्रियरूपेण नूतनं डेस्कटॉप् रोबोट् विकसितं कुर्वन् अस्ति, यत् २०२६ अथवा २०२७ तमे वर्षे उपभोक्तृभिः सह मिलितुं शक्नोति इति अपेक्षा अस्ति । एतत् यन्त्रं उन्नतप्रौद्योगिकीम् अद्वितीयं डिजाइनं च संयोजयति, तस्य मूल्यं च प्रायः US$1,000 (प्रायः RMB 7,156) अस्ति । रोबोट् इत्यस्य विशालः आईपैड्-शैल्याः प्रदर्शनः, रोबोट्-बाहुः च अस्ति यः उपरि अधः च झुकितुं शक्नोति, ३६० डिग्रीपर्यन्तं च परिभ्रमितुं शक्नोति ।

सूत्रानुसारं एप्पल् इत्यनेन परियोजना विकासप्राथमिकतायां उन्नता कृता अस्ति, तस्य नेतृत्वं प्रौद्योगिक्याः उपाध्यक्षः केविन् लिन्च् इत्यनेन क्रियते । लिन्च् पूर्वं एप्पल्-घटिकायाः, अधुना निष्क्रिय-स्वचालित-कार-प्रकल्पानां च निरीक्षणं कृतवान् । रोबोट् सिरी तथा एप्पल् इन्टेलिजेन्स् प्रौद्योगिक्या सुसज्जितः भविष्यति तथा च स्वर-आदेशानां प्रतिक्रियां दातुं, भिन्न-भिन्न-ध्वनयः ज्ञातुं, स्वयमेव प्रदर्शनस्य दिशां समायोजयितुं च शक्नोति

एप्पल् बहुवर्षेभ्यः एतस्याः अवधारणायाः अन्वेषणं कुर्वन् अस्ति, सम्प्रति उत्पादविकासे सम्बद्धानां शतशः जनानां दलं वर्तते । उत्पादः स्मार्ट-गृहस्य कृते आदेशकेन्द्ररूपेण, तथैव विडियो-सम्मेलनयन्त्रं, दूरनियन्त्रितं गृहसुरक्षासाधनं च कल्पितम् अस्ति । यथा यथा एप्पल् नवीनतां विकासं च कुर्वन् अस्ति तथा अस्य नूतनस्य डेस्कटॉप् रोबोट् इत्यस्य आगमनेन उपयोक्तृभ्यः अधिकसुलभं बुद्धिमान् च जीवनानुभवं निःसंदेहं भविष्यति।