समाचारं

Realme GT7 Pro आधिकारिकघोषणा: वर्षस्य अन्ते पदार्पणं सुपर प्रमुखरूपेण च स्थितम्

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४-०८-१५ १६:१९:१० लेखकः याओ लिवेई

गतवर्षस्य दिसम्बरमासे realme इत्यनेन तृतीयपीढीयाः Snapdragon 8 मोबाईलप्लेटफॉर्मेन सुसज्जितं स्वस्य leapfrog प्रमुखं Realme GT5 Pro इति प्रक्षेपणं कृतम् । यन्त्रे न केवलं शक्तिशाली कार्यक्षमता, शीर्ष-स्तरीयाः चित्राणि च सन्ति, अपितु स्क्रीन, फ्लैश चार्जिंग-जीवनं, रूप-निर्माणं च इति दृष्ट्या सर्व-आउट्-प्रमुख-अनुभवं च आनयति, उपयोक्तृभिः च सुस्वागतं भवति अधुना नवीनतमवार्ता दर्शयति यत् Realme GT7 Pro शीघ्रमेव प्रदर्शितं भविष्यति।

realme इत्यस्य उपाध्यक्षः, वैश्विकविपणनस्य अध्यक्षः, चीनदेशस्य अध्यक्षः च Xu Qi इत्यस्य मते Realme GT7 Pro इत्येतत् Realme 7 श्रृङ्खलायाः उत्पादश्रृङ्खलायाः प्रथमं उत्पादम् अस्ति । पूर्वं उजागरितसूचनानुसारं Realme क्रमशः Realme GT7, Realme GT Neo7 तथा Realme GT Neo7 SE इत्यादीन् नूतनान् उत्पादान् प्रक्षेपयिष्यति । उत्पादस्य स्थितिनिर्धारणस्य अनुसारं Realme GT7 Pro इत्येतत् सुपर फ्लैगशिपरूपेण स्थापितं भविष्यति, यत्र स्क्रीन, प्रदर्शनं, इमेजिंग्, बैटरी जीवनं च इत्येतयोः दृष्ट्या संतुलितं शक्तिशाली च प्रदर्शनं भविष्यति

हार्डवेयर-विन्यासस्य विषये पूर्वं उजागरितानां वार्तानां अनुसारं नूतनं Realme GT7 Pro 1.5K LTPO गभीरं चतुष्-वक्र-स्क्रीनस्य उपयोगं करिष्यति तथा च Qualcomm Snapdragon 8 Gen4 प्लेटफॉर्मेन सुसज्जितं भविष्यति चिप् क्वालकॉम् इत्यस्य स्वविकसितस्य नुविया आर्किटेक्चरस्य उपयोगं करोति, यत्र २ नुविया फीनिक्स प्रदर्शनकोरः ६ नुविया फीनिक्स एम कोरः च सन्ति, येन नूतनं द्वय-क्लस्टर अष्ट-कोर-सीपीयू आर्किटेक्चरं निर्मीयते तस्मिन् एव काले चिप् TSMC इत्यस्य नवीनतमस्य द्वितीय-पीढीयाः 3nm प्रक्रिया N3E इत्यस्य अपि उपयोगं करोति, यस्य कार्यक्षमतायाः सुधारणे ऊर्जा-दक्षतायां च स्पष्टाः लाभाः सन्ति तदतिरिक्तं Realme GT7 Pro इत्यस्मिन् सोनी IMX882 पेरिस्कोप् टेलिफोटो लेन्स इत्यनेन अपि सुसज्जितं भविष्यति यत् 3x ऑप्टिकल जूम तथा 120x डिजिटल जूम इत्यस्य समर्थनं करोति अस्मिन् सुपर 6000mAh बैटरी, 100W-स्तरस्य फ्लैश चार्जिंग् तथा IP69 वाटरप्रूफ् फंक्शन् अपि समर्थितं भविष्यति।

कथ्यते यत् Realme GT7 Pro इत्येतत् अस्मिन् वर्षे Q4 इत्यस्मिन् वैश्विकरूपेण प्रक्षेपणं भविष्यति तथा च पूर्वस्य उत्पादभेदरणनीतिं निरन्तरं कुर्वन् अस्ति। सर्वाधिकं मुख्यविषयं अस्य अति-बृहत्-क्षमतायाः सिलिकॉन-एनोड्-बैटरी, पेरिस्कोप्-कॅमेरा-मॉड्यूल् च अस्ति ।