समाचारं

माइक्रोसॉफ्ट् अन्ततः पूर्णपर्दे विण्डोज ११ इत्यस्य प्रचारं स्थगयति

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विण्डोज १० प्रणाल्याः समर्थनं २०२५ तमस्य वर्षस्य अक्टोबर्-मासे निवृत्तं भविष्यति, यत् एकवर्षात् किञ्चित् अधिकं दूरम् अस्ति । अस्मिन् समये माइक्रोसॉफ्ट् इत्यनेन पुनः निरोधः न शक्तः, विण्डोज ११ प्रचालनतन्त्रस्य प्रचारः विण्डोज १० उपयोक्तृभ्यः कृतः, प्रचारपद्धतिः च अतीव सरलः कच्चा च आसीत्, प्रत्यक्षपूर्णपर्दे पॉप-अपः च आसीत् परन्तु अद्यैव माइक्रोसॉफ्ट-संस्थायाः घोषणायाम् उक्तं यत् सः पूर्णपर्दे पॉप-अप-स्मारकानि स्थगयिष्यति इति ।

कारणं यत् एतत् पूर्णपर्दे पॉप-अप-स्मारकं केषुचित् वाणिज्यिकसंस्करण-उपयोक्तृषु अपि दृश्यते । मूलतः एषः पॉप-अप-प्रचारः व्यक्तिगत-उपयोक्तृभ्यः एव सीमितः भवितुम् अर्हति स्म, परन्तु केनचित् अज्ञातकारणात् केचन वाणिज्यिक-संस्करण-उपयोक्तारः अपि पॉप-अप-इत्यस्य सम्मुखीभवन्ति स्म अपि च, वाणिज्यिकसंस्करणप्रयोक्तृणां कृते उन्नयनरणनीतिः IT प्रशासकैः एकरूपेण प्रबन्धिता भवति, स्वयमेव उन्नयनस्य कोऽपि उपायः नास्ति । एतेषां पॉपअपानाम् अर्थः नास्ति इति भावः ।

अत एव माइक्रोसॉफ्ट् इत्यनेन विण्डोज ११ इत्यस्य उन्नयनार्थं पूर्णपर्दे पॉप्-अप स्मरणं स्थगितम् अस्ति । परन्तु Microsoft भविष्ये व्यक्तिगतप्रयोक्तृणां कृते विशेषरूपेण पॉप्-अप्स् प्रारम्भं कर्तुं शक्नोति ।

स्रोतः https://www.top168.com/news/show-52751.html