2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
किन् वंशः प्रथमः एकीकृतः सामन्तवंशः आसीत् । चीनस्य सहस्रवर्षेभ्यः परम्परां स्थापयितुं किन् शिहुआङ्ग् स्वस्य उत्कृष्टप्रतिभानां उपरि अवलम्बितवान् । भवतु नाम सः अनुभूतवान् यत् सः निर्मितः संसारः कठिनतया प्राप्तः अस्ति, अतः किन् शिहुआङ्गः मृत्युतः अतीव भयभीतः आसीत्, सर्वत्र अमरत्वस्य अमृतं च अन्विष्यति स्म ।
परन्तु अन्ते तस्य किमपि साहाय्यं न अभवत् । तस्य उपलब्धीनां प्रदर्शनार्थं सः निर्मितः मकबरा अपि किन् शिहुआङ्गस्य अतीव विशालः अद्वितीयः च मकबरे अस्ति, यः लिशान्, ज़ियान्, शान्क्सी-नगरे स्थितः अस्ति अस्य निर्माणं क्रि.पू.२५९ तमे वर्षे अभवत् । २१० ईपू यावत् अस्य निर्माणं न सम्पन्नम्, तस्य कृते बहु जनशक्तिः, भौतिकः, आर्थिकसम्पदः च व्ययः अभवत् । १९७३ तमे वर्षे किन् शी हुआङ्ग् इत्यस्य मकबरे १३ किलोमीटर् दूरे टेराकोटा योद्धा: अश्वाः च आविष्कृताः, येन विश्वं स्तब्धं जातम्, विश्वस्य अष्टमचमत्कारेषु अन्यतमम् इति उच्यते तथापि किन् शी हुआङ्ग् इत्यस्य मकबरे कदापि न अभवत् उत्खनितम् ।
सांस्कृतिक अवशेषाणां रक्षणस्य अतिरिक्तं किन्-नगरस्य प्रथमसम्राट्-मकबरे बहु पारा अस्ति इति कथ्यते, सिमा कियान्-इत्यस्य ऐतिहासिक-अभिलेखेषु अपि अस्य अभिलेखः अस्ति इति कारणतः अपि अस्ति सः पारा शतशः नद्यः समुद्राणां च स्रोतः इति प्रयुक्तः, यत् पारस्य परिमाणं दर्शयति परन्तु अधुना वयं कियत् इति सम्यक् ज्ञातुं कोऽपि उपायः नास्ति। परन्तु किन् शी हुआङ्गस्य मकबरे परितः क्षेत्रे पारस्य मात्रा गम्भीररूपेण मानकं अतिक्रान्तवती, यत् किन् शी हुआङ्गस्य मकबरे शीर्षे स्थितस्य अनारवृक्षात् अपि द्रष्टुं शक्यते