समाचारं

Win10 उपयोक्तृभ्यः pop-up windows इत्यनेन क्लिष्टः न भवितुम् अर्हति इति Microsoft इत्यनेन Win 11 pop-up upgrade reminders इत्येतत् स्थगयिष्यति इति घोषितम्।

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४-०८-१५ १०:४०:४८ लेखकः याओ लिवेई

उपयोक्तृदबावस्य सम्मुखे माइक्रोसॉफ्ट् इत्यनेन घोषितं यत् विण्डोज १० उपयोक्तृणां कृते विण्डोज ११ मध्ये उन्नयनार्थं नित्यं स्मरणं अस्थायीरूपेण स्थगयिष्यति इति । पूर्वं बहुसंख्याकाः उपयोक्तारः अवदन् यत् तेषां सङ्गणकाः हार्डवेयर-आवश्यकताम् पूरयन्ति वा न वा इति न कृत्वा तेषां बहुधा पॉप-अप-उन्नयन-आमन्त्रणानि प्राप्यन्ते, येन उपयोक्तृभ्यः नूतन-हार्डवेयर-क्रयणे भ्रान्तिः इति अपि शङ्का आसीत्

माइक्रोसॉफ्ट् इत्यनेन स्वस्य विण्डोज ११ उन्नयनस्मरणरणनीतिः समायोजितः इति अवगम्यते । पूर्वं प्रायः उन्नयनार्थं प्रणाल्यां बृहत् विज्ञापन-पॉप्-अप्स् दृश्यन्ते स्म । परन्तु अधुना माइक्रोसॉफ्ट् इत्यनेन उक्तं यत्, "उपयोक्तृप्रतिक्रियायाः प्रतिक्रियारूपेण उपयोक्तृ-अनुभवस्य विषये च विचार्य वयं २०२४ तमस्य वर्षस्य एप्रिल-मासे मासिक-सुरक्षा-अद्यतन-पश्चात् एतानि उन्नयन-आमन्त्रणानि स्थगयितुं निश्चयं कृतवन्तः तस्मिन् एव काले ते अपि प्रकाशितवन्तः यत् - "आगामिषु कतिपयेषु months, वयं नूतनं रोलआउट् कार्यक्रमं साझां करिष्यामः।"

ज्ञातव्यं यत् यद्यपि एषः निर्णयः अस्थायीरूपेण उपयोक्तृणां असन्तुष्टिं न्यूनीकरोति तथापि एतस्य तात्पर्यम् अस्ति यत् Microsoft भविष्ये स्वस्य उन्नयनप्रचारक्रियाकलापं पुनः आरभुं शक्नोति। विण्डोज १० २०२५ तमस्य वर्षस्य अक्टोबर्-मासे समर्थनस्य समाप्तिम् करिष्यति इति विचार्य माइक्रोसॉफ्ट् तिथ्याः समीपे एव स्वस्य प्रचारप्रयत्नाः वर्धयितुं शक्नोति ।