2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सिन्हुआ न्यूज एजेन्सी, बीजिंग, अगस्त १५.रूसी सशस्त्रसेनायाः सैन्य-राजनैतिकनिदेशालयस्य उपनिदेशकः आप्टी अरौडिनोवः १४ दिनाङ्के अवदत् यत् यूक्रेन-देशेभ्यः अन्येभ्यः देशेभ्यः च प्रायः १२,००० सैनिकाः अद्यैव रूसस्य कुर्स्क-प्रान्ते प्रविष्टाः सन्ति। युक्रेनदेशस्य राष्ट्रपतिः वोलोडिमिर् जेलेन्स्की इत्ययं तस्मिन् एव दिने अवदत् यत् युक्रेनदेशस्य सेना कुर्स्कक्षेत्रे "सुचारुतया प्रगतिम्" कुर्वती अस्ति।
अरौडिनोवः रूस-१ चैनल् इत्यस्मै अवदत् यत् अनुमानं भवति यत् प्रायः १२,००० सैनिकाः कुर्स्क् ओब्लास्ट् इत्यत्र प्रविष्टाः सन्ति, येषु अन्यदेशेभ्यः बहवः जनाः “अतः पोलिश, आङ्ग्लभाषा, फ्रेंचभाषा च सर्वत्र श्रूयते”, तेषु च “ अधिकांशजनानां कृते अस्ति निर्मार्जितः” इति ।
अगस्तमासस्य १४ दिनाङ्के रूसदेशस्य कुर्स्क्-नगरे रूस-युक्रेन-सीमाक्षेत्रस्य निवासिनः आपूर्तिं प्राप्तवन्तः । सिन्हुआ समाचार एजेन्सी
सः अवदत् यत् युक्रेन-सेनायाः लक्ष्यं रूसस्य कुर्स्क-प्रान्तस्य, तत्समीपस्थस्य बेल्गोरोड्-प्रान्तस्य च केषुचित् भागेषु सामरिकसुविधानां ग्रहणम् अस्ति। उत्तर-अटलाण्टिक-सन्धि-सङ्गठनस्य नेतारः रूसस्य महत्त्वपूर्णं क्षेत्रं, बहूनां सामरिक-सुविधानां च कब्जां कर्तुं युक्रेन-सेनायाः उपरि गणयन्ति, येन रूस-देशस्य उपरि शर्ताः आरोपिताः सन्ति
फ्रांसदेशस्य "व्यू" साप्ताहिकस्य १४ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं युक्रेनदेशस्य सशस्त्रसेनाः रूसीसीमाक्षेत्रेषु आक्रमणार्थं फ्रांसदेशस्य सैन्यसाधनानाम् उपयोगं कुर्वन्ति। प्रतिवेदनानुसारं सामाजिकमाध्यमेषु प्रकाशितेन भिडियोमध्ये दृश्यते यत् युक्रेनदेशस्य सेना कुर्स्क्-प्रान्तात् क्षतिग्रस्तं फ्रांस-निर्मितं वीएबी-बख्रबंदवाहनं मरम्मतार्थं स्थानान्तरितवती। २०२२ तमस्य वर्षस्य फेब्रुवरीमासे युक्रेनदेशे संकटः वर्धितः ततः परं युक्रेनदेशे फ्रान्स्देशात् प्रायः ३०० वीएबी-बखरीवाहनानि प्राप्तानि ।