समाचारं

अन्तर्राष्ट्रीयगुप्तचरब्यूरो : युक्रेनसेना रूसस्य मुख्यभूमिं आक्रमितवती, ततः शताधिकाः रूसीसैनिकाः गृहीताः पुटिन् सः दृढतया प्रतियुद्धं करिष्यामि इति अवदत्

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं लेखः [China News Network] इत्यस्मात् पुनः प्रदर्शितः अस्ति;

चीनसमाचारसेवा, १५ अगस्त (झेङ्ग युन्टियन, झाङ्ग नैयुए) युक्रेनदेशस्य सेना, या कतिपयान् मासान् यावत् निष्क्रियस्थितौ अस्ति, अद्यैव रूसस्य मुख्यभूमिस्थे कुर्स्क-ओब्लास्ट्-इत्यत्र, पक्षद्वये च आक्रमणं कर्तुं सम्भवतः सैनिकानाम्, शस्त्राणां च अनेकाः ब्रिगेड्-समूहाः एकत्रितवती घोरं युद्धं प्रारब्धवान् ।

स्थानीयसमये १४ तमे दिनाङ्के रूसस्य रक्षामन्त्रालयेन उक्तं यत् रूसीसेना कुर्स्क-ओब्लास्ट्-सीमाक्षेत्रे युक्रेन-सेनायाः षट्-परिक्रमाणाम् आक्रमणानि प्रतिहृतवती युक्रेनदेशः अपि कुर्स्क्-क्षेत्रे अधिकं प्रगतिम् अकरोत्, तस्मिन् दिने एकतः द्वौ किलोमीटर् यावत् भिन्नदिशि अग्रे गत्वा १०० तः अधिकाः रूसीसैनिकाः गृहीतवन्तः इति दावान् अकरोत्

पूर्वदिने युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन उक्तं यत् सः कुर्स्क्-प्रदेशे ७४ आवासीयक्षेत्राणि नियन्त्रितवान् इति । युक्रेन-सेनायाः मुख्यसेनापतिः पश्चात् उक्तवान् यत् सः रूसी-देशस्य १,००० वर्गकिलोमीटर्-अधिकं क्षेत्रं नियन्त्रितवान् इति ।

अगस्तमासस्य ९ दिनाङ्के स्थानीयसमये रूसस्य रक्षामन्त्रालयेन कुर्स्कक्षेत्रस्य सीमाक्षेत्रे युक्रेनदेशस्य सैन्यलक्ष्येषु रूसीसैनिकानाम् आक्रमणस्य दृश्यानि प्रकाशितानि। चित्रस्य स्रोतः : रूसस्य रक्षामन्त्रालयस्य सामाजिकमाध्यमस्य स्क्रीनशॉट्

अमेरिकीचिन्तनसमूहस्य युद्धसंस्थायाः पूर्वप्रकाशनानाम् अनुसारं युक्रेन-सेनायाः केचन लघु-एककाः रूस-युक्रेन-सीमायाः दशकशः किलोमीटर्-दूरे भित्त्वा गताः सन्ति

युक्रेनदेशे संकटः वर्धितः ततः परं युक्रेन-सेना आक्रमणं कर्तुं रूस-क्षेत्रे लघुसैनिकसमूहान् प्रेषितवती, परन्तु रूसी-क्षेत्रे आक्रमणं कर्तुं एतावता बृहत्-प्रमाणेन भू-सैनिकाः प्रथमवारं प्रेषितवती