2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
आईटी हाउस न्यूज इत्यनेन अगस्तमासस्य १५ दिनाङ्के रोस्कोस्मोस् इत्यनेन अद्य घोषितं यत् कजाकिस्तानदेशस्य बैकोनुर् प्रक्षेपणस्थलात् "सोयुज्-२.१ए" इति रॉकेटस्य प्रक्षेपणं कृतम्, येन "प्रोग्रेस् एमएस-२८" इति मालवाहकयानं अन्तर्राष्ट्रीयअन्तरिक्षस्थानकं प्रति प्रेषितम्।
अन्तरिक्षयानं पारम्परिकद्विदिवसीयप्रकारानुसारं उड्डीयते, अगस्तमासस्य १७ (बीजिंग समय, अगस्त १७, १३:५६) अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकस्य रूसी-मॉड्यूलस्य "Star"-मॉड्यूलेन सह गोदीकृतम् अस्ति । अन्तरिक्षस्थानके प्रोग्रेस् एमएस-२८ विमानस्य अवधिः १७९ दिवसाः भवितुम् अर्हति ।
अन्तरिक्षस्थानकं प्रति २.६ टनाधिकं मालम् अयं जहाजः प्रदास्यति, यत्र अन्तरिक्षस्थानकव्यवस्थायाः अन्तर्राष्ट्रीयअन्तरिक्षस्थानकस्य चालकदलस्य च कृते ९५० किलोग्रामं प्रणोदकं, ४२० किलोग्रामं जलं, ५० किलोग्रामं नाइट्रोजनं, १२०० किलोग्रामं शुष्कमालं च अस्ति
आईटी हाउस् इत्यनेन अवलोकितं यत् रूसी "प्रोग्रेस् एमएस-२६" मालवाहक-अन्तरिक्षयानं अधुना एव अगस्त-मासस्य १३ दिनाङ्के स्वस्य कार्यस्य समाप्तिम् अकरोत्, अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकात् विच्छिद्य दक्षिण-प्रशान्त-महासागरस्य अ-यान-यान-अन्तरिक्ष-यानेषु दुर्घटनाम् अकरोत्
"प्रोग्रेस् MS-26" मालवाहक-अन्तरिक्षयानं अस्मिन् वर्षे फरवरी-मासस्य १५ दिनाङ्के कजाकिस्तान-देशस्य बैकोनुर्-विश्वक्षेत्रात् "सोयुज्-२.१ए"-प्रक्षेपणवाहने सवारः उड्डीय, १७ फरवरी-दिनाङ्के अन्तरिक्ष-स्थानकेन सह गोदीं कृतवान्
मालवाहक-अन्तरिक्षयानेन अन्तरिक्ष-स्थानकं प्रति २.५ टन-अधिकं मालम् अयच्छत्, यत्र प्रायः १.५ टन-अन्तरिक्ष-स्थानक-प्रणाली-हार्डवेयर-उपकरणं, वैज्ञानिक-प्रयोग-उपकरणं, अन्तरिक्षयात्रिक-वस्त्रं, भोजनं, चिकित्सा-स्वच्छता-आपूर्तिः, ५८० किलोग्राम-अन्तरिक्ष-स्थानकस्य ईंधनम्, ४२० किलोग्रामं च सन्ति पेयजलस्य ४० किलो नाइट्रोजनस्य च ।