2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सम्भवतः यतः चीनदेशः द्वितीयथोमसशोल्-विषये फिलिपिन्स्-देशं प्रति अतिसौम्यं कृतवान्, अधुना एव वियतनाम-देशः फिलिपिन्स्-देशवत् दक्षिण-चीन-सागरे चीन-देशस्य कृते कष्टं जनयितुं प्रयतितवान् समाचारानुसारं वियतनामदेशेन अद्यैव सार्वजनिकरूपेण संयुक्तराष्ट्रसङ्घस्य समक्षं नूतनं महाद्वीपीयक्षेत्रसीमाकरणप्रस्तावः प्रदत्तः, यत्र स्वस्य प्रादेशिकजलस्य पूर्वदिशि २०० किलोमीटर्पर्यन्तं विस्तारं कर्तुं अनुरोधः कृतः तस्मिन् एव काले वियतनाम-फिलिपिन्स-देशयोः अपि प्रथमः संयुक्तः तट-रक्षक-अभ्यासः अभवत्, परन्तु वियतनाम-देशः विस्मृतवान् इव आसीत् यत् फिलिपिन्स्-देशे मञ्चपृष्ठे अस्ति, एकादशाधिकं च अस्ति, परन्तु वियतनाम-देशे अस्ति वा?
(वियतनामी नौसेनायाः मुख्यबलम् : "चीता ३.९" फ्रीगेट् तथा "किलो" वर्गस्य पनडुब्बी)
वियतनामदेशे अद्यतननेतृत्वपरिवर्तनेन वियतनामस्य विदेशनीतौ निश्चितः प्रभावः अभवत् इति भाति, नूतनः वियतनामीनेता कार्यभारं स्वीकृतवान् एव सः संयुक्तराष्ट्रसङ्घं प्रति नूतनं महाद्वीपीयं परिसीमनप्रस्तावं प्रस्तौति स्म, यत्र वियतनामस्य प्रादेशिकजलस्य विस्तारस्य अनुरोधः कृतः दक्षिणचीनसागरः २०० किलोमीटर् दूरे, यत् स्पष्टतया चीनस्य प्रादेशिकसमुद्रसार्वभौमत्वस्य अवहेलनां करोति, अस्माकं राष्ट्रियसुरक्षायाः कृते अपि निश्चितं खतराम् उत्पद्यते। न केवलम्, अगस्तमासस्य ९ दिनाङ्के वियतनाम-फिलिपिन्स-देशयोः तटरक्षकयोः अपि प्रथमः संयुक्तः अभ्यासः अभवत् इति स्वतः एव लक्ष्यं कोऽस्ति इति । वियतनाम-देशः यत् कारणं फिलिपिन्स्-देशम् आगतः तस्य कारणं सम्भवतः आसीत् यत् सः इच्छति स्म यत् फिलिपिन्स्-देशः परिचयकः भूत्वा स्वस्य पितुः परिचयं करोतु - यतः...फिलिपिन्स्-देशेन वियतनाम-देशेन सह संयुक्ततट-रक्षक-अभ्यासः कृतः, केवलं १० दिवसेषु अमेरिका-जापान-कनाडा-ऑस्ट्रेलिया-आदि-देशैः सह त्रीणि संयुक्त-सैन्य-अभ्यासाः अपि कृताः , it can दक्षिणसमुद्रस्य रञ्जनस्य महत्त्वाकांक्षायाः साक्षात्कारः。