समाचारं

युद्धविरामवार्तायाः नूतनपरिक्रमे हमासः अनुपस्थितः भविष्यति

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गाजादेशे युद्धविरामवार्तालापस्य नूतनः दौरः कतारस्य राजधानी दोहानगरे स्थानीयसमये १५ तमे दिनाङ्के भविष्यति। इजरायल-कतार-अमेरिका-मिस्र-देशयोः अधिकारिणः अपि प्रतिभागिषु सन्ति इति कथ्यते, परन्तु प्यालेस्टिनी-इस्लामिक-प्रतिरोध-आन्दोलनम् (हमास) दिवसस्य युद्धविराम-वार्तायां अनुपस्थितः भविष्यति

१४ तमे स्थानीयसमये हमासस्य वरिष्ठः अधिकारी सामी अबू ज़ुह्री इत्यनेन उक्तं यत् यदि हमासः नूतनचक्रस्य वार्तायां भागं गृह्णाति तर्हि इजरायल् युद्धविरामस्य नूतनानि शर्ताः आरोपयिष्यति तथा च गाजापट्टे अधिकानि नरसंहाराणि कर्तुं वार्तानां उपयोगं करिष्यति। परन्तु सः इदमपि अवदत् यत् हमासः जुलै-मासस्य द्वितीये दिने कृतस्य सर्वसम्मत्या सम्झौतेः समर्थनं करोति, यत् संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषदः प्रासंगिकसंकल्पानां, अमेरिकादेशस्य पूर्वदावानां च आधारेण निर्मितम् अस्ति।अस्य युद्धविरामसम्झौतेः कार्यान्वयनम् अग्रे सारयितुं हमासः तत्क्षणमेव वार्ता आरभ्यतुं सज्जः अस्ति।

कतार

पूर्वसूचनासु सूत्राणां उद्धृत्य उक्तं यत्,दोहानगरे नूतनवार्तालापस्य अनन्तरं प्रासंगिकमध्यस्थाः हमास-सङ्घस्य परामर्शं करिष्यन्ति इति अपेक्षा अस्ति।. जुह्री १४ दिनाङ्के अवदत् यत् मध्यस्थः इजरायल्-देशेन सह "गम्भीरप्रतिक्रिया" कृत्वा संवादं करिष्यति इति आशास्ति ।

८ दिनाङ्के अमेरिका-कतार-मिस्र-देशयोः नेतारः संयुक्तवक्तव्यं प्रकाशितवन्तः यत्र इजरायल्-हमास-देशयोः आह्वानं कृतम् यत् अवशिष्टानां सर्वेषां मतभेदानाम् पूरणाय, सम्झौतेः कार्यान्वयनम् आरभ्यत इति १५ दिनाङ्के पुनः वार्ताम् आरभ्यताम् इति १२ दिनाङ्के इजरायल्-देशेन उक्तं यत् १५ दिनाङ्के युद्धविरामवार्तालापेषु भागं ग्रहीतुं वार्ताकारप्रतिनिधिमण्डलं प्रेषयिष्यति इति ।

युद्धविरामवार्तायाः पूर्वं इजरायलस्य आक्रमणानि निरन्तरं प्रचलन्ति

१४ तमे दिनाङ्के इजरायलसेना प्यालेस्टिनी-गाजा-पट्टिकायां बहुषु स्थानेषु सैन्य-कार्यक्रमं प्रारब्धवती । तस्मिन् दिने अनेके प्यालेस्टिनी-सशस्त्रसमूहाः अवदन् यत् ते गाजा-पट्टिकायां पश्चिमतटे च इजरायल-सैनिकैः सह घोरयुद्धानि कुर्वन्ति इति ।

तस्मिन् एव दिने उत्तरे गाजा-नगरं, दक्षिणे खान-यूनिस्-नगरं, गाजा-पट्टिकायाः ​​केन्द्रे च अनेकानि स्थानानि इजरायल-सेनायाः आक्रमणानि अभवन् ।

गाजापट्टिकायाः ​​स्वास्थ्यविभागस्य १४ दिनाङ्के प्राप्तस्य प्रतिवेदनस्य अनुसारं विगत २४ घण्टेषु गाजापट्टिकायां इजरायलस्य सैन्यकार्यक्रमेषु ३६ जनाः मृताः ५४ जनाः च घातिताः। यतः गतवर्षस्य अक्टोबर्-मासे प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतनः दौरः प्रारब्धः,गाजापट्टिकायां इजरायलस्य सैन्यकार्यक्रमेषु ३९,९६५ जनाः मृताः, ९२,२९४ जनाः घातिताः च अभवन् ।

इजरायल-रक्षा-सेनाभिः १४ दिनाङ्के सूचना जारीकृता यत् इजरायल-सैनिकाः तस्मिन् दिने रफाह-नगरे प्यालेस्टिनी-इस्लामिक-प्रतिरोध-आन्दोलनेन सह, दक्षिण-गाजा-पट्टिकायां खान-यूनिस्-इत्यनेन सह, मध्यगाजा-पट्टिकायां "नेचारिम्-गलियारे" च सह युद्धं निरन्तरं कुर्वन्ति इति

इजरायलस्य वायुसेना गतदिने गाजापट्टिकायां ४० तः अधिकेषु लक्ष्येषु आक्रमणं कृतवान्, यत्र हमासस्य विभिन्नाः आधारभूतसंरचनाः अपि सन्ति ।इजरायलसेना अपि अवदत् यत् १४ दिनाङ्के रॉकेटप्रक्षेपणस्थलस्य समीपे यत्र हमासः पूर्वदिने तेल अवीवनगरे आक्रमणं कर्तुं प्रयतते स्म तत्र आक्रमणं कृतवती।

हमासः - अमेरिकीमध्यस्थतायां विश्वासः नष्टः

स्थानीयसमये १३ तमे दिनाङ्के प्यालेस्टिनी इस्लामिक प्रतिरोध-आन्दोलनस्य (हमास) वरिष्ठः अधिकारी ओसामा हमदानः एकस्मिन् साक्षात्कारे अवदत् यत्,गाजादेशे युद्धविरामस्य मध्यस्थतां कर्तुं अमेरिकादेशस्य क्षमतायां हमास-सङ्घस्य विश्वासः नष्टः अस्ति ।सः अवदत् यत् अमेरिकादेशः वार्तायां मध्यस्थतायां च इजरायल्-देशे वास्तवतः दबावं न कृतवान्, "वास्तविकप्रयत्नाः" अपि न कृतवान् ।

हमदानः अवदत् यत् एकादशाधिकवारं हमास-सङ्घटनेन मध्यस्थदेशेन द्वन्द्व-पक्षेभ्यः कृतानि सर्वाणि वा अधिकांशं वा प्रस्तावानि स्वीकृतानि, परन्तु एते प्रस्तावाः तत्क्षणमेव अङ्गीकृताः, इजरायल्-देशेन च उपेक्षिताः, तदतिरिक्तं इजरायल्-देशेन हमास-देशे युद्धविरामं अपि स्वीकृतवान् .प्रस्तावस्य एकदिनानन्तरं तत्क्षणमेव नूतनं प्रमुखं सैन्यकार्यक्रमं प्रारब्धम् । हम्दानः अवदत् यत् अमेरिकादेशः केवलं इजरायल्-देशं प्रत्यययितुं असमर्थः अस्ति, अमेरिका-देशः च वास्तवतः इजरायल्-देशस्य उपरि दबावं न स्थापयति इति ।

स्रोत丨CCTV News