समाचारं

विदेशीयमाध्यमाः : भारतं रूसं च स्वस्य स्थानीयमुद्रानिपटानतन्त्रस्य विस्तारार्थं पुनः वार्ता आरब्धवन्तौ तथा च प्रत्यक्षविनिमयदरं स्वीकुर्वितुं शक्नुवन्ति यत् अमेरिकीडॉलरेण सह न सम्बद्धं भविष्यति।

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - विदेशजालम्

भारतीय रुपया (दत्तांश मानचित्र) २.

प्रवासी संजाल, १५ अगस्त १४ दिनाङ्के रायटर्-पत्रिकायाः ​​प्रतिवेदनानुसारं भारतसर्वकारेण उक्तं यत् भारतस्य रूसस्य च केन्द्रीयबैङ्कयोः स्थानीयमुद्रानिपटानतन्त्रस्य विस्तारार्थं पुनः वार्ता आरब्धा, यस्य उद्देश्यं अस्ति यत् अन्तिमेषु वर्षेषु द्विपक्षीयव्यापारस्य उदये अनन्तरं भुक्तिसमस्यानां समाधानं कर्तुं शक्यते।

द्वयोः केन्द्रीयबैङ्कयोः मध्ये चर्चायां भारतस्य रूसस्य च स्थानीयमुद्राणां मध्ये विनिमयदरं निर्धारयितुं अमेरिकीडॉलरस्य मध्यस्थमुद्रारूपेण उपयोगं न कृत्वा, द्वयोः स्थानीयमुद्रायोः व्यापाराय सन्दर्भविनिमयदरं निर्धारयितुं शक्यते “यदि पक्षद्वयस्य व्यापारनिपटनाय प्रत्यक्षविनिमयदराणां उपयोगः क्रियते स्म तर्हि अमेरिकीडॉलरसहितं कस्यापि मुद्रायाः सह तत् बन्धनं कर्तुं न प्रयोजनं स्यात् परन्तु एतदर्थं बृहत्तरमात्रायां दीर्घकालं च लेनदेनं कर्तुं भारतीयरूप्यकाणां रूसीरूबलानां च आवश्यकता भविष्यति the same currency exchange platform "अस्मिन् विषये पक्षद्वयं अद्यापि सम्झौतां न प्राप्तवान्।"

अन्तिमेषु वर्षेषु रूसः भारतस्य द्वितीयः बृहत्तमः आयातः स्रोतः अभवत् अस्य वित्तवर्षस्य प्रथमचतुर्मासेषु भारतं प्रति निर्यातः २३.७८ अरब अमेरिकीडॉलर् यावत् वर्धितः, वित्तवर्षे २०.३% निर्यातः भारतं प्रति ६१.४३ अब्ज अमेरिकी डॉलरं प्राप्तवान्, यत् वर्षे वर्षे ३३% वृद्धिः अभवत् । तस्मिन् एव काले रूसदेशं प्रति भारतस्य निर्यातः अपि वर्धमानः अस्ति । भारतीयमालवाहकव्यापारिणां भुक्तिकारणात् रूसदेशेन सञ्चितस्य भारतीयरूप्यकस्य मूल्याङ्कनं अरबौ डॉलरतः कतिपयेषु कोटिरूप्यकेषु न्यूनीकृतम् अस्ति। २०२३-२०२४ वित्तवर्षे भारतस्य रूसदेशं प्रति निर्यातः वर्षे वर्षे ३५% अधिकं वर्धितः, ४.३ अब्ज अमेरिकीडॉलर् यावत् अभवत् । (विदेशीय संजाल Hou Xingchuan)

Overseas Network इत्यस्य प्रतिलिपिधर्मयुक्तानि कार्याणि प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यन्ते।