2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
[ग्लोबल नेटवर्क रिपोर्ट्] "अत एव अहं भवन्तं व्हाइट हाउसम् आमन्त्रितवान्, एबीसी न्यूज इत्यस्य अनुसारं १४ तमे स्थानीयसमये अमेरिकीराष्ट्रपतिः बाइडेन् व्हाइट हाउस् इत्यत्र बहुविधसामाजिकमाध्यमेभ्यः १०० तः अधिकान् जनान् प्राप्तवान् A content creator on मञ्चे, सः "कार्यं अन्विष्यते" इति विनोदं कृतवान् ।
रिपोर्ट्-अनुसारं, एषः कार्यक्रमः प्रथमः क्रिएटर-इकोनॉमी-सम्मेलनः आसीत् यस्य आतिथ्यं व्हाइट हाउस्-ऑफिस आफ् डिजिटल-रणनीतिः आसीत् ।प्रतिभागिनः अनेक-सामाजिक-माध्यम-मञ्चेभ्यः १००-तमेभ्यः अधिकाः सामग्री-निर्मातारः आसन्, येषु शेफाः, मेकअप-कलाकाराः, फिटनेस-विशेषज्ञाः, तथा च मेडिकल-छात्राः आसन् क्षेत्रम् ।
अगस्तमासस्य १४ दिनाङ्के स्थानीयसमये अमेरिकीराष्ट्रपतिः बाइडेन् प्रथमे सृष्टिकर्ता अर्थव्यवस्थासम्मेलने भाषणं कृतवान् स्रोतः : अमेरिकीमाध्यमाः
बाइडेन् सभायां अवदत् यत् "वास्तवतः भवन्तः एव भविष्याः" "भवतः एव वार्तानां, नूतनानां सम्भावनानां, नूतनानां भङ्गानाम् च स्रोतः अस्ति यत् वयं संवादं कुर्मः" इति सः अपि विनोदं कृतवान् यत् "अत एव अहं भवन्तं आगन्तुं आमन्त्रयामि" इति .The White House, यतः अहं कार्यं अन्विष्यमाणः आसम्।"
अमेरिकीकोषस्य उपसचिवः, व्हाइट हाउसस्य घरेलुनीतिसल्लाहकारः इत्यादयः वरिष्ठाः अधिकारिणः अपि अस्मिन् कार्यक्रमे उपस्थिताः इति प्रतिवेदने उक्तम्।
सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं वर्तमानः अमेरिकीराष्ट्रपतिः बाइडेन् २०२४ तमस्य वर्षस्य राष्ट्रपतिपदस्य अभियानात् निवृत्तेः घोषणां जुलैमासस्य २१ दिनाङ्के कृतवान्, उपराष्ट्रपतिस्य हैरिस् इत्यस्य डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारत्वेन नामाङ्कनस्य समर्थनं च प्रकटितवान् अमेरिकीमाध्यमेषु ज्ञातं यत् बाइडेनस्य राष्ट्रपतिपदस्य दौडतः निवृत्त्या बाइडेनस्य ५२ वर्षीयस्य निर्वाचनराजनैतिकजीवनस्य शीघ्रं आश्चर्यजनकं च समाप्तिः अभवत् बाइडेन् अपि ५६ वर्षेषु पुनः निर्वाचनस्य सम्भावनां त्यक्तवान् प्रथमः उपविष्टः अमेरिकीराष्ट्रपतिः अभवत्।