समाचारं

प्लग-इन् हाइब्रिड् मध्यम-आकारस्य कारं क्रेतुं १३०,००० रुप्यकाणि! BYD Seal इत्यनेन हॉट् मॉडल् प्रारम्भः कृतः

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१३९,८०० युआन् तः मूल्यं प्राप्तस्य सील् ०७ डीएम-आइ इत्यनेन पुनः मध्यस्तरीयकारानाम् सीमा न्यूनीकृता अस्ति । BYD Seal इत्यस्य २०२५ तमस्य वर्षस्य नूतनस्य मॉडलस्य प्रक्षेपणस्थले Haiyang.com इत्यस्य प्रभारी व्यक्तिः मूल्यस्य घोषणां कृत्वा एव तालीवादनस्य, जयजयकारस्य च दौरं प्राप्तवान्
Seal 07 DM-i इति Seal DM-i इत्यस्य उन्नतमाडलम् अस्ति, अतः द्वयोः मॉडलयोः आकारः, डिजाइनः, विन्यासः च अतीव समानः अस्ति अन्तरं यत् Seal 07 DM-i इत्येतत् नूतनेन पञ्चम-पीढीयाः DM-i इत्यनेन सुसज्जितम् अस्ति . i संकरव्यवस्था । पञ्चमपीढीयाः DM-i इत्यस्य स्पष्टः परिवर्तनः अस्ति, यत् इञ्जिनस्य अश्वशक्तिं संपीडयितुं मोटरस्य अश्वशक्तिं वर्धयितुं च आन्तरिकदहनइञ्जिनं रेन्ज एक्सटेण्डरस्य कार्यस्य अधिकं उत्तरदायी भवति तथा च उच्चशक्तियुक्तं मोटरं विद्युत् उत्पादनद्वारा चालयति सील 07 DM-i इत्यस्य अश्वशक्तिः 110Ps तः 101Ps यावत् समायोजिता अस्ति, परन्तु मोटरशक्तिः 145kW तः 160kW यावत् वर्धिता अस्ति एतेन सुनिश्चितं कर्तुं शक्यते यत् शक्तिः मूलतः अपरिवर्तिता अस्ति, परन्तु ईंधनस्य उपभोगः महत्त्वपूर्णतया न्यूनीकृतः अस्ति
प्रवेशस्तरीयस्य सील 07 DM-i इत्यस्य आकारः 5 मीटर् इत्यस्य समीपे अस्ति, यत्र अपेक्षाकृतं सशक्ताः अग्रे पृष्ठे च पङ्क्तयः भण्डारणक्षमता च अस्ति, परन्तु प्रारम्भिकमूल्यं केवलं 139,800 अस्ति, केचन अधिकाराः, बिन्दवः, अनुरक्षणं, प्रतिस्थापनसहायताम् अवलोक्य इत्यादिषु प्रवेशस्तरीयप्रतिरूपस्य वस्तुतः केवलं १३०,००० एव व्ययः भवति । एतत् २०२५ तमस्य वर्षस्य मुद्रा ०७ डी.एम.-i.
सील 07 DM-i इत्यस्य प्रवेशस्तरीयः उच्चस्तरीयः विन्यासः इति वक्तुं अतिशयोक्तिः नास्ति सहायताप्रणाली, एलईडी प्रकाशप्रणाली, तथा च १२.८-इञ्च् केन्द्रीयनियन्त्रणं विशालपर्दे, बहुकार्यं सुगतिचक्रं, विद्युत्सीटसमायोजनं स्वचालितवातानुकूलनम् च परन्तु प्रवेशस्तरीयस्य सील् ०७ डीएम-आइ इत्यस्य शुद्धविद्युत्परिधिः केवलं ६७कि.मी., वास्तविकः शुद्धविद्युत्परिधिः च प्रायः ५५कि.मी. परन्तु एतत् ५ मीटर् आकारस्य नूतनं ऊर्जा प्लग-इन् संकरं मध्यस्तरीयं कारम् अस्ति यत् सील ०७ डीएम-i इत्यस्य मूल्यं मध्यस्तरीयकारानाम् अन्यं प्रतिस्पर्धां प्रवर्तयिष्यति इति निःसंदेहम्। वर्तमान विपण्यसंरचना अस्ति यत् जुलैमासे नूतन ऊर्जायाः प्रवेशस्य दरः आधिकारिकतया ५०% यावत् अभवत्, तथा च स्वतन्त्रब्राण्ड्-समूहानां विपण्यभागः अपि प्रायः ६०% यावत् अभवत् चीनीत्वस्य, बुद्धिमत्ता, स्वचालनस्य, विद्युत्करणस्य च गुणाः अतीव स्पष्टाः अभवन् वाहनस्य, संयुक्त उद्यमकारस्य च विपण्यभागः लघुः लघुः भवति ।
अस्मिन् वर्षे जुलैमासे BYD इत्यस्य खुदराविक्रयः सम्पूर्णस्य विपण्यस्य १८% भागं कृतवान्, यस्य अर्थः अस्ति यत् प्रत्येकं १०० कारविक्रयणस्य कृते १८ BYD इत्यस्मात् आगताः सील ०७ DM-i इत्यस्य मूल्यं १३०,००० स्तरीयविपण्ये आक्रमणं कृतवान्, बृहत्तरकारानाम् To इत्यस्य उपयोगेन आकाराधारितं ईंधन-सञ्चालित-मध्यमाकार-कारैः सह स्पर्धां कुर्वन्ति, एतादृशी स्थितिः सम्भवतः अद्यतनयुगे एव सम्भवति ।
तस्मिन् एव काले प्रक्षेपितं शुद्धं विद्युत् २०२५ सील् ई-प्लेटफॉर्म ३.० इवो इत्यस्मिन् निर्मितं प्रथमं सेडान् तथा च BYD ब्राण्ड् इत्यस्य प्रथमं लिडार् मॉडलम् अस्ति । उपयोक्तृ-आवश्यकतानां गहन-अन्तर्दृष्टेः माध्यमेन २०२५ तमस्य वर्षस्य मुद्रायाः विकासः सौन्दर्यशास्त्रस्य, नियन्त्रणस्य, आरामस्य, सुरक्षायाः च सर्वेषु पक्षेषु अभवत् । वाहनस्य सर्वेषां श्रृङ्खलानां कृते मानकरूपेण ३५ तः अधिकाः कोरविन्यासाः सन्ति, येन उत्पादस्य सामर्थ्ये "तेन्दुशक्तिः" उन्नयनं यथार्थतया प्राप्तम् ।
२०२५ तमस्य वर्षस्य सील् शुद्धविद्युत्प्रतिरूपे CTB बैटरीशरीरस्य एकीकरणप्रौद्योगिकी, कुशलं १२-इन्-१ बुद्धिमान् विद्युत्ड्राइवप्रणाली, बुद्धिमान् अप-वर्तमानं द्रुतचार्जिंग्, बुद्धिमान् टर्मिनल् द्रुतचार्जिंग्, बुद्धिमान् बूस्ट् फास्ट् चार्जिंग्, सर्वपरिदृश्यं बुद्धिमान् नाडीस्वयं तापनप्रौद्योगिकी च अन्तर्भवति तथा iTAC बुद्धिमान् टोर्क् नियन्त्रणप्रणाली सहितं १३ BYD विश्वप्रथमप्रौद्योगिकयः सन्ति । २०२५ तमस्य वर्षस्य सर्वाणि सील-श्रृङ्खलानि १,२००V सिलिकॉन् कार्बाइड् इलेक्ट्रॉनिक-नियन्त्रणेन सुसज्जितानि सन्ति, यत्र विश्वस्य सर्वोच्च-सामूहिक-उत्पादन-गति-मोटरस्य उपयोगः २३,००० आर.पी.एम. तदतिरिक्तं प्रौद्योगिक्याः कुशलसमायोजनद्वारा वैश्विकबुद्धिमान् द्रुतचार्जिंगसमाधानं निर्मितवान्, यत् उपयोक्तृभ्यः "सर्वपरिदृश्यानि, सच्चा द्रुतचार्जिंग्" इति विघटनकारी अनुभवं आनयति
2025 सील शुद्धविद्युत्वाहनं "ईश्वरस्य नेत्रम्" उच्चस्तरीयबुद्धिमान् चालनसहायताप्रणाली-DiPilot 300 इत्यनेन सुसज्जितम् अस्ति।इदं लिडार इत्यनेन अपि सुसज्जितम् अस्ति, यत् अधिकशक्तिशालिनः बुद्धिमान् चालनकार्यस्य दृश्यकवरेजं यथा उच्चगतिनेविगेशनं नगरं च प्राप्तुं शक्नोति navigation उपयोक्तृभ्यः केवलं पूर्वमेव पूर्वनिर्धारितस्य आवश्यकता भवति गन्तव्यं, उपरि अधः च रैम्पं, ओवरटेकिंग्, विलयं, पारगमनं च यातायातप्रकाशस्य चौराहाः सर्वाणि स्वतन्त्रतया सम्पन्नं कर्तुं शक्यन्ते, यत् उपयोक्तृ-अनुभवे एकं कूर्दनं बुद्धिमान् विकासं अपि आनयति
२०२५ तमस्य वर्षस्य सील् शुद्धविद्युत्प्रतिरूपस्य मूल्यं १७५,८०० युआन् मूल्यात् आरभ्यते, येन शुद्धविद्युत्मध्यमाकारकारविपण्ये अपि आघातः जातः ।
गुइझोउ दैनिक समकालीन एकीकृत मीडिया संवाददाता याओ डोंग
सम्पादक जिया पेंग
द्वितीयः परीक्षणः याओ डोङ्गः
तृतीयः परीक्षणः वाङ्ग यालिंगः
प्रतिवेदन/प्रतिक्रिया