समाचारं

अस्मिन् वर्षे सेप्टेम्बरमासे विद्यालयः आरभ्यते! गुआंगझौ विद्यालय नवीन

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नूतनं विद्यालयवर्षं आरभ्यते,
गुआङ्गझौ नूतनविद्यालयानाम् एकस्य समूहस्य स्वागतं करोति,
एकं स्नीक पीकं कुर्मः !
गुआंगज़ौ ओलम्पिक मध्य विद्यालय Zhigu परिसर
अगस्तमासस्य १० दिनाङ्के ग्वाङ्गझौ ओलम्पिकमध्यविद्यालये झीगु परिसरे छात्राणां अभिभावकानां च कृते प्रथमः मुक्तदिवसः आयोजितः । विद्यालयस्य नवीनतमा प्रगतिः अधिकतया सहजतया जनसामान्यं प्रति प्रदर्श्यते।
गुआंगझौ ओलम्पिक मध्यविद्यालय झीगु परिसरः गुआंगनिउ मण्डलस्य तियानकुन् तृतीयमार्गस्य जियानमिंग तृतीयमार्गस्य च चौराहे स्थितः अस्ति, यस्य क्षेत्रफलं २०,५६४ वर्गमीटर् अस्ति, यस्य निर्माणक्षेत्रं ३९,४३१ वर्गमीटर् अस्ति ४५ वर्गानां (प्राथमिकविद्यालयेषु ३० कक्षाः कनिष्ठा उच्चविद्यालयेषु १५ वर्गाः च), कुलम् २१०० डिग्री प्रदाति ।
परिसरे पूर्णसुविधाः सन्ति । अत्र ३९ समर्पिताः कक्षाः सन्ति ।
मुख्यसहायकसुविधासु द्वौ शिक्षणभवनौ, प्रशासनिकभवनं, भोजनालयः, व्यायामशाला च अस्ति छतम् २०० मीटर् व्यासस्य क्रीडाक्षेत्रम् अस्ति । परियोजनायाः भूमौ उपरि ५ तलाः (आंशिकरूपेण १ तलम्) एकः भूमिगततलः च अस्ति अस्मिन् बहुकार्यात्मकः हॉलः अपि अस्ति यस्मिन् ४३० जनाः स्थातुं शक्नुवन्ति । भोजनालयस्य विषये तु पाकशाला ५०० वर्गमीटर्, भोजनालयस्य विस्तारः १,००० वर्गमीटर् अस्ति, यत्र एकस्मिन् समये ७०० जनाः स्थातुं शक्नुवन्ति । तहखाने निर्माणक्षेत्रं ११,३९५ वर्गमीटर् अस्ति, मुख्यतया भूमिगतगैरेज (१९१ मोटरपार्किङ्गस्थानानि) उपकरणकक्षेषु च उपयुज्यते ।
गुआंगझौ Zhihong विद्यालय
अगस्तमासस्य १२ दिनाङ्के ग्वाङ्गझौ झीहोङ्ग् विद्यालये उद्घाटनसमारोहः अभवत् ।
अवगम्यते यत् गुआङ्गझौ ज़िहोङ्ग विद्यालयः उच्चस्तरीयः, उच्चगुणवत्तायुक्तः निजीविद्यालयः अस्ति यस्य आवासव्यवस्था, नववर्षीयः सुसंगता च प्रणाली अस्ति। दक्षिणे मेट्रो लाइन् २ इत्यस्य नान्पु-स्थानकस्य समीपे अयं विद्यालयः (प्रायः १०० मीटर्) अस्ति, येषु अनुमानतः १,२०० प्राथमिकविद्यालयाः सन्ति, अनुमानतः ४८० कनिष्ठ-उच्चविद्यालयाः च सन्ति अस्मिन् वर्षे।
विद्यालयः प्रत्येकस्य शिक्षणवर्गस्य कृते एकेन कक्षायाः सुसज्जितः अस्ति, तथा च सङ्गणकस्य, विज्ञानस्य, कला, सुलेखस्य, नृत्यस्य, संगीतस्य इत्यादीनां कृते विशेषकक्षाः सन्ति, पुस्तकालयः, भौतिकशास्त्रस्य प्रयोगशाला, रसायनशास्त्रस्य प्रयोगशाला, जीवविज्ञानस्य प्रयोगशाला, स्वास्थ्यकक्षः, अभिलेखागारकक्षः च वित्तीयकक्षः, मनोवैज्ञानिकपरामर्शकक्षः, पार्टी तथा लीगक्रियाकलापकक्षः, प्रसारणकक्षः, यंग पायनियर्स् क्रियाकलापकक्षः अन्ये शिक्षणसहायककक्षाः च।
अत्र सुरक्षा-स्वास्थ्य-मानकान् पूरयन्तः शौचालयः, भोजनालयाः च सन्ति, तत्र नित्यतापमानेन तरणकुण्डः, वास्तविकः हिमस्केटिङ्ग-हॉलः, सिरेमिक-हॉलः, इण्डोर-व्यायामशाला, प्रदर्शन-भवनं, शिला-आरोहण-भित्तिः, अन्ये विशेष-कार्यक्रम-कक्षाः च सन्ति बालानाम् सर्वाङ्गविकासाय। शिक्षायाः, अध्यापनस्य च आवश्यकतानां पूर्तये प्रचुराः कक्ष्याः सन्ति ।
"महामहत्वाकांक्षाणां स्थापना विशालज्ञानसञ्चयः च" इति विद्यालयस्य आदर्शवाक्येन मार्गदर्शितः विद्यालयः परिवारस्य देशस्य च प्रति प्रबलभावनाभिः अन्तर्राष्ट्रीयदृष्टिकोणेन च यौगिकप्रतिभानां संवर्धनार्थं प्रतिबद्धः अस्ति पाठ्यक्रमस्य दृष्ट्या अस्मिन् राष्ट्रियपाठ्यक्रमः, स्थानीयपाठ्यक्रमः, विद्यालयाधारितः पाठ्यक्रमः च सन्ति । स्थानीयपाठ्यक्रमस्य विद्यालयाधारितपाठ्यक्रमस्य च एकीकरणं कार्यान्वयनञ्च विषयाणां मध्ये सीमां भङ्गयति तथा च विद्यालयाधारितस्य "होन्घाओ" पाठ्यक्रमस्य निर्माणं करोति, यस्मिन् द्वौ प्रमुखौ पाठ्यक्रमसमूहौ समाविष्टौ स्तः: "होङ्ग्झी" तथा "हाओशी
नूतनानि विद्यालयानि क्रमेण उद्घाट्यन्ते
Qiuxuejun निरन्तरं ध्यानं ददाति
स्रोतः : विद्यालयस्य आधिकारिकं WeChat सार्वजनिकलेखम्
पाठ सम्पादन/गुआंगझौ दैनिक नवीन फूल शहर संवाददाता: वांग जिंग
गुआंगझौ दैनिक नवीन फूल शहर सम्पादक: लिआंग चाओयी
प्रतिवेदन/प्रतिक्रिया