समाचारं

"चीनी रॉकेटः विघटितः भूत्वा मलिनमेघः निर्माति"? विदेशमन्त्रालयस्य प्रतिक्रिया

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विदेशमन्त्रालयः : एकः उत्तरदायी प्रमुखदेशः इति नाम्ना चीनदेशः अन्तरिक्षमलस्य न्यूनीकरणाय महत् महत्त्वं ददाति तथा च बाह्यअन्तरिक्षक्रियाकलापयोः प्रासंगिकान् अन्तर्राष्ट्रीयदायित्वं सक्रियरूपेण निर्वहति।
१४ दिनाङ्के विदेशमन्त्रालयस्य प्रवक्ता लिन् जियान् पत्रकारानां प्रश्नानाम् उत्तरं दत्तवान् । सीएनएन- अन्तरिक्षनिरीक्षणसंस्थायाः अमेरिकीअन्तरिक्षकमाण्डस्य च सूचनानुसारं चीनस्य दीर्घमार्च ६ वाहकरॉकेटः अगस्तमासस्य ६ दिनाङ्के ताइयुआन् उपग्रहप्रक्षेपणकेन्द्रात् प्रक्षेपणस्य अनन्तरं गतसप्ताहे निम्नपृथिवीकक्षायां विघटितः अभवत्। एतेन शतशः खण्डैः युक्तः मलिनमेघः निर्मितः इति बहुविधाः अन्तरिक्षमलिननिरीक्षणसंस्थाः वदन्ति । चीनदेशः नवीनतमनिरीक्षणसूचनाः पुष्ट्य दातुं शक्नोति वा? चीनदेशः मलिनमवशेषस्य निरीक्षणाय, तस्य निवारणाय च के उपायान् करोति, भविष्ये पुनः एतादृशाः घटनाः न भवेयुः इति के उपायान् करोति?
विदेशमन्त्रालयस्य प्रवक्ता लिन् जियान स्रोतः विदेशमन्त्रालयस्य वेबसाइट्
लिन जियानः - प्रासंगिकाः क्रियाकलापाः अन्तर्राष्ट्रीयकानूनस्य अन्तर्राष्ट्रीयप्रथानां च अनुरूपं बहिः अन्तरिक्षस्य शान्तिपूर्णप्रयोगाः सन्ति। चीनदेशेन आवश्यकाः उपायाः कृताः सन्ति, प्रासंगिककक्षाक्षेत्राणां निकटतया निरीक्षणं कृत्वा आँकडाविश्लेषणं च कुर्वन् अस्ति । एकः उत्तरदायी प्रमुखः देशः इति नाम्ना चीनदेशः अन्तरिक्षमलिनशमनस्य महत्त्वं ददाति, बाह्यअन्तरिक्षक्रियाकलापेषु प्रासंगिकान् अन्तर्राष्ट्रीयदायित्वं सक्रियरूपेण पूरयति, स्वकीयानि अन्तरिक्षक्रियाकलापं नियन्त्रयति, उपग्रहाणां प्रक्षेपणवाहनानां च मिशनं सम्पन्नं कृत्वा अन्तरिक्षमलिनशमनस्य उपायानां कार्यान्वयनस्य आवश्यकता वर्तते, प्रचारं करोति बाह्य-अन्तरिक्ष-पर्यावरणस्य रक्षणं, तथा च बाह्य-अन्तरिक्ष-क्रियाकलापानाम् दीर्घकालीन-स्थायित्वं निर्वाहयति ।
स्रोतः |.विदेशमन्त्रालयस्य जालपुटम्
प्रतिवेदन/प्रतिक्रिया