समाचारं

चलचित्रं दृष्ट्वा मा शिक्षन्तु! झू यिलोङ्गस्य चालनं आश्चर्यजनकं भवति, तस्य बहु धनं दातव्यं भवेत्

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चाओ न्यूज ग्राहक संवाददाता जिन रण
अगस्तमासस्य १३ दिनाङ्के चेङ्गडु-नगरे "ए नेगेटिव्, ए पॉजिटिव्" इति चलच्चित्रस्य रोडशो-काले एकः लज्जाजनकः दृश्यः आसीत् - झू यिलोङ्गस्य प्रशंसकाः अवदन् यत् ते तस्य सूचना-कोकूनं भङ्गयितुम् इच्छन्ति, तस्य एजेण्टस्य, चलच्चित्रस्य प्रवर्तकस्य च उपरि व्यक्तिगतरूपेण विविधाः त्रुटयः इति आरोपं कृतवन्तः ।
सावधानदर्शकाः अपि अवलोकितवन्तः यत् यदा अन्यः प्रशंसकः टिप्पणीं कृतवान् यत् झू यिलोङ्गस्य चलच्चित्रे यौनदृश्यं पुश-अप-करणवत् अस्ति तथा च सः स्वव्यापारे अतीव अकुशलः इति तदा झू यिलोङ्गस्य स्मितं जमेन स्थगितम् अभवत् तथा च सः परिवर्त्य अन्तर्धानं भवेत् इति कामयते स्म - परन्तु सः दबावम् अयच्छत् एकः हस्तः पर्दायां .
पूर्वं अन्यस्मिन् रोड् शो इत्यस्मिन् यदा प्रेक्षकाः ज़ु यिलोङ्ग इत्यस्य प्रशंसाम् अकरोत् यत् सः गोल्डन् रुस्टर एण्ड् हन्ड्रेड् फ्लावर्स इत्यस्य द्विगुणनटः इति तदा तस्य अभिनयकौशलस्य लापरवाहीपूर्वकं मूल्याङ्कनं कर्तुं न शक्यते स्म तदा झू यिलोङ्गः अपि पटलं स्पृशितुं इशारान् कृतवान्
एतेन बहवः नेटिजनाः आश्चर्यचकिताः अभवन् : किं व्यावसायिकचलच्चित्रनिर्मातारः न जानन्ति यत् चलचित्रस्य पटलः स्पर्शः कर्तुं न शक्यते ? पुनः पुनः स्पर्शं कुर्वन्तु?
२०२० तमे वर्षे एव "होम एट् वन ओक्लॉक्" इत्यस्य रोड् शो इत्यस्य समये लियू हाओरान् न केवलं पर्दायां स्वहस्तं निपीडितवान्, अपितु तस्मिन् अवलम्बितवान्, येन पर्दायां स्पष्टाः क्रीजाः अभवन् तस्मिन् समये सः लियू हाओरान् अपि बहिः आगत्य क्षमायाचनां कर्तुं आह्वयत् यत् "यदि पटलः भग्नः अस्ति तर्हि नाट्यगृहस्य प्रबन्धकः तस्मात् क्षतिपूर्तिं याचयितुम् अर्हति" इति ।
अस्मिन् विषये संवाददाता उद्योगस्य अन्तःस्थैः सह परामर्शं कृतवान् इति ज्ञायते यत् इदानीं अधिकांशः सिनेमागृहाणि धातुपटलानां उपयोगं कुर्वन्ति, नित्यं च उल्टाः स्पर्शाः च परिहर्तव्याः "पर्दे लाभं वर्धयितुं प्रकाशस्य विसर्जितप्रतिबिम्बं न्यूनीकर्तुं च।" धातुपर्दे समानरूपेण लेपितं भवति यत् परावर्तकस्तरं निर्मीयते उच्चतापमानं, आर्द्रता, स्नेहः, उल्टाः अपि च शुद्धदाबः परावर्तकस्तरं विकृतं करिष्यति, यत् गम्भीरेषु सन्दर्भेषु धातुचूर्णस्य पतनं करिष्यति, येन कान्तिः प्रभाविता भविष्यति चलच्चित्रस्य एकरूपता, यस्य परिणामेण दर्शन-अनुभवस्य आकस्मिकं पतनं भवति
उद्योगस्य अन्तःस्थजनाः अवदन् यत् पटलानां कार्यक्षमता, विनिर्देशाः च बहु भिन्नाः सन्ति, पटलस्य आकाराः भिन्नाः सन्ति, यूनिट् मूल्यानि अपि भिन्नानि सन्ति "प्रतिवर्गमीटर् ३०० युआन् इत्यस्य लघुहॉलस्य औसतमूल्यस्य आधारेण साधारणे हॉलमध्ये स्क्रीनस्य क्रयव्ययः प्रायः १०,०००-२०,००० युआन् भवति। उच्चस्य यूनिट् मूल्यस्य विशालक्षेत्रस्य च कारणात् क विशालपर्देहॉलस्य प्रायः लक्षशः वा लक्षशः अपि व्ययः भवति, यत् एकवारं प्रतिस्थापितं जातं चेत् परिवहनस्य, स्थापनायाः व्ययः, बक्स् आफिसस्य हानिः च भवति
चीनदेशे पूर्वं "दुष्टबालकाः" सिनेमापटलानां क्षतिं कुर्वन्ति इति वार्ताः अभवन् ।
२०२० तमे वर्षे हाइको-नगरस्य लेजर-विशाल-पर्दे-चलच्चित्रगृहे एकः बालकः पदाभ्यां पटलं पादं पातितवान्, येन पटलस्य क्षतिः अभवत् । यद्यपि लघुभवनं आसीत् तथापि पटलस्य स्थाने दशदिनाधिकं समयः अभवत्, येन नाट्यगृहस्य चलच्चित्रकार्यक्रमः प्रभावितः अभवत्, वार्तायां बालस्य मातापितरौ २०,००० युआन्-अधिकं क्षतिपूर्तिं दत्तवन्तौ
२०२१ तमे वर्षे डोङ्गगुआन्-नगरस्य एकः बालकः IMAX-विशाल-पर्दे पादं पातयित्वा भङ्गं कृतवान् युआन्, श्रमस्य गणनां न कृत्वा स्क्रीनप्रतिस्थापनेन सह सम्बद्धस्य अवकाशस्य व्ययस्य।
स्रोतः - अन्तर्जालस्य स्क्रीनशॉट्
अधुना सूचनादायित्वस्य पूर्तये बहवः सिनेमागृहाणि पटलस्य पुरतः चेतावनीचिह्नानि स्थापयिष्यन्ति, यत्र "No touching", "Compensation according to price" इत्यादीनि शब्दानि सन्ति
ये मातापितरः ग्रीष्मकाले स्वसन्ततिं चलचित्रं द्रष्टुं नयन्ति तेभ्यः अपि स्मारयितुम् इच्छामि यत् ते बालकान् कथयन्तु यत् चलचित्रं द्रष्टुं पूर्वं पश्चात् च पटलं न स्पृशन्तु।
"पुनर्मुद्रणकाले स्रोतः सूचयन्तु" इति ।
प्रतिवेदन/प्रतिक्रिया