2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
गाजादेशे युद्धविरामवार्तालापस्य नूतनः दौरः कतारस्य राजधानी दोहानगरे स्थानीयसमये १५ तमे दिनाङ्के भविष्यति। १४ तमे दिनाङ्के इजरायलसेना प्यालेस्टिनी-गाजा-पट्टिकायां बहुषु स्थानेषु सैन्यकार्यक्रमं निरन्तरं कुर्वन् आसीत् । तस्मिन् दिने अनेके प्यालेस्टिनी-सशस्त्रसमूहाः अवदन् यत् ते गाजा-पट्टिकायां पश्चिमतटे च इजरायल-सैनिकैः सह घोरयुद्धानि कुर्वन्ति इति ।
गाजादेशे मृतानां संख्या ४०,००० समीपं गच्छति
प्यालेस्टिनी-माध्यमानां समाचारानुसारं १४ दिनाङ्के उत्तरे गाजा-नगरं, दक्षिणे खान-यूनिस्-नगरं, गाजा-पट्टिकायाः केन्द्रे च बहवः स्थानानि इजरायल-सैनिकैः आक्रमणानि अभवन्
गाजापट्टिकायाः स्वास्थ्यविभागस्य १४ दिनाङ्के प्राप्तस्य प्रतिवेदनस्य अनुसारं विगत २४ घण्टेषु गाजापट्टिकायां इजरायलस्य सैन्यकार्यक्रमेषु ३६ जनाः मृताः ५४ जनाः च घातिताः। गतवर्षस्य अक्टोबर्मासे नूतनः दौरःप्यालेस्टिनी-इजरायल-सङ्घर्षःप्रकोपात् आरभ्य .गाजापट्टिकायां इजरायलस्य सैन्यकार्यक्रमेषु ३९,९६५ जनाः मृताः, ९२,२९४ जनाः घातिताः च अभवन् ।
इजरायलसैन्यः गाजादेशे अनेकेषु स्थानेषु हमास-उग्रवादिभिः सह युद्धं कुर्वन् इति वदति
इजरायल-रक्षा-सेनाभिः १४ दिनाङ्के सूचना जारीकृता यत् इजरायल-सैनिकाः तस्मिन् दिने रफाह-नगरे प्यालेस्टिनी-इस्लामिक-प्रतिरोध-आन्दोलनेन सह, दक्षिण-गाजा-पट्टिकायां खान-यूनिस्-इत्यनेन सह, मध्यगाजा-पट्टिकायां "नेचारिम्-गलियारे" च सह युद्धं निरन्तरं कुर्वन्ति इति
इजरायलस्य वायुसेना गतदिने गाजापट्टिकायां ४० तः अधिकेषु लक्ष्येषु आक्रमणं कृतवान्, यत्र हमासस्य विभिन्नाः आधारभूतसंरचनाः अपि सन्ति. इजरायलसेना अपि अवदत् यत् १४ तमे दिनाङ्के रॉकेटप्रक्षेपणस्थलस्य समीपे यस्मिन् क्षेत्रे हमासः पूर्वदिने तेल अवीवनगरे आक्रमणं कर्तुं प्रयतितवान् आसीत् तस्मिन् क्षेत्रे आक्रमणं कृतवती।
प्यालेस्टिनीसशस्त्रसेनाः गाजा-पश्चिमतटे इजरायलसैनिकैः सह युद्धं कुर्वन्ति इति वदन्ति
प्यालेस्टिनी इस्लामिक जिहादसङ्गठनस्य (जिहाद) सशस्त्रगुटः "कुद्स् फोर्स) इत्यनेन १४ दिनाङ्के उक्तं यत्,समानदिवसस्य उपयोगायउलूखल"नेचारिम् गलियारे" आपूर्तिरेखायां इजरायलसैनिकानाम् उपरि आक्रमणं कृतवान् ।"कुद्स् सेना" अपि एकं भिडियो प्रकाशितवती यत्र तस्य सशस्त्राः उत्तरे खान यूनिस्-नगरे इजरायल-कमाण्ड-केन्द्रे गोलाबारी-प्रहारं कुर्वन्ति ।
"कस्सम ब्रिगेड्स्" इति हमास-सङ्घस्य सम्बद्धः सशस्त्रः गुटः तस्मिन् एव दिने अवदत् यत्पश्चिमतटस्य तुबास्-नगरे इजरायल-सैनिकैः सह कतिपयानि घण्टानि यावत् भयंकरः युद्धः अभवत् ।दक्षिणगाजापट्टिकायाः राफाहक्षेत्रे एकस्य चिकित्सालयभवनस्य अन्तः इजरायलसैनिकानाम् उपरि रॉकेटैः आक्रमणं कुर्वन्तः स्वस्य सशस्त्राः जनाः अपि एकं भिडियो प्रकाशितवन्तः।