समाचारं

ज़ेलेन्स्की इत्यनेन उक्तं यत् युक्रेन-सेनायाः सीमापार-कार्यक्रमस्य कृते "अनन्तरं सोपानम्" अस्ति, बाइडेन् प्रथमवारं सार्वजनिकरूपेण टिप्पणीं कृतवान् यत् पुटिन्-महोदयाय कठिनसमस्यां दत्तम्

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[रूसदेशे ग्लोबल टाइम्स् विशेषसंवाददाता जिओ सिन्क्सिन्] १३ तमे स्थानीयसमये सायं युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की सामाजिकमाध्यमेषु अवदत् यत् कठिनं भयंकरं च युद्धं कृत्वा अपि युक्रेनदेशस्य सेना कुर्स्क-प्रदेशे अग्रे गच्छति स्म तथा च युक्रेनस्य “वार्तालापाः चिप्स्" वर्धमानाः सन्ति तथा च "अग्रिमचरणस्य सज्जता अपि प्रचलति।" युक्रेन-राष्ट्रीयसमाचार-संस्थायाः अनुसारं युक्रेन-सशस्त्रसेनायाः मुख्यसेनापतिः सेर्स्की-इत्यनेन १३ तमे दिनाङ्के उक्तं यत् युक्रेन-सेना विगत-२४ घण्टेषु कुर्स्क-ओब्लास्ट्-नगरे केषुचित् दिक्षु १ तः ३ किलोमीटर्-पर्यन्तं अग्रे गत्वा प्रायः ४० वर्गकिलोमीटर्-पर्यन्तं नियन्त्रणं कृतवती राज्ये प्रदेशः । युक्रेन-सेना सम्प्रति राज्यस्य ७४ आवासीयक्षेत्राणि नियन्त्रयति ।

युक्रेनस्य राष्ट्रपतिः Zelensky, file photo

उज्बेकिस्तानस्य समाचारसंस्थायाः अनुसारं उज्बेकराष्ट्रपतिकार्यालयस्य निदेशकः यर्मक् इत्यनेन १४ दिनाङ्के उज्बेकिस्तानदेशस्य भ्रमणं कुर्वतः यूरोपीय-यूरेशियन-कार्याणां अमेरिकी-सहायक-विदेशसचिवेन ओब्रायनेन सह वार्तालापः कृतः, युद्धक्षेत्रस्य स्थितिः च अवगतः .उभयपक्षयोः मध्ये रक्षाक्षेत्रे सम्झौतेः विषये अपि चर्चा अभवत् ।

रायटर्-पत्रिकायाः ​​अनुसारं अमेरिकीराष्ट्रपतिः बाइडेन् प्रथमवारं १३ दिनाङ्के कुर्स्क-ओब्लास्ट्-नगरे युक्रेन-सेनायाः कार्याणि सार्वजनिकरूपेण टिप्पणीं कृतवान् । सः पत्रकारैः उक्तवान् यत् युक्रेन-सेनायाः कार्याणि रूस-राष्ट्रपति-व्लादिमीर्-पुटिन्-इत्यस्य कृते “वास्तविकसमस्यां सृजन्ति” इति । सः अपि अवदत् यत् विगत ६ तः ८ दिवसेषु तस्य दलेन उज्बेकपक्षेण सह प्रत्यक्षः नित्यं च सम्पर्कः कृतः, उज्बेकिस्तानस्य सैन्यकार्यक्रमस्य विषये च प्रतिचतुःपञ्चघण्टासु सः सूचनां प्राप्नोति अमेरिकी-श्वेतभवनस्य प्रवक्ता जीन्-पियरे तस्मिन् एव दिने अवदत् यत् युक्रेनदेशः पूर्वमेव अस्य कार्यस्य विषये अमेरिकादेशं न सूचितवान्, अमेरिकादेशस्य "अस्मिन् विषये किमपि सम्बन्धः नास्ति" इति

रूसस्य रक्षामन्त्रालयेन १४ दिनाङ्के घोषितं यत् रूसीसेना कुर्स्क-प्रदेशे युक्रेन-सेनायाः प्रतिकारं निरन्तरं कुर्वती अस्ति । विगतदिने रूसीसेना राज्यस्य स्क्रेल्योव्का सहितपञ्चसु बस्तौ युक्रेनसेनायाः भेदनस्य प्रयासं अवरुद्धवती, कोरनेव्कासहितपञ्चेषु बस्तौ युक्रेनसेनायाः षट् आक्रमणानि च प्रतिहृतवती। रूसीयुद्धविमानैः सुमी-प्रान्तस्य अनेकवस्तौ युक्रेन-सेना-आरक्षितबलानाम् उपरि वायु-आक्रमणं कृतम् ।

१४ दिनाङ्के आरआईए नोवोस्टी इत्यस्य प्रतिवेदनानुसारं रूसीसशस्त्रसेनायाः सैन्यराजनैतिकनिदेशालयस्य उपनिदेशकः अलाउडिनोवः तस्मिन् दिने अवदत् यत् कुर्स्क-प्रान्तस्य स्थितिः नियन्त्रणे अस्ति, यूक्रेन-सेनायाः मुख्य-एककानां आवागमनं च अवरुद्धम् अस्ति रूसस्य विदेशमन्त्रालयस्य प्रवक्त्री जखारोवा इत्यनेन तस्मिन् एव दिने उक्तं यत् युक्रेनसेनायाः कुर्स्क् ओब्लास्ट् इत्यत्र आतङ्कवादीनां आक्रमणेन पक्षद्वयस्य शान्तिवार्ता दीर्घकालं यावत् स्थगितम् भविष्यति। युक्रेन-सेना तथा तस्य...नाटोसमर्थकाः संयुक्तरूपेण रूसीक्षेत्रे आक्रमणानां योजनायां भागं गृहीतवन्तः, यत् रूसस्य विशेषसैन्यकार्यक्रमस्य लक्ष्याणां कार्याणां च व्यावहारिकं महत्त्वं तात्कालिकतां च सिद्धयति

१४ दिनाङ्के बेल्गोरोड्-राज्यस्य गवर्नर् ग्लाड्कोव् इत्यनेन घोषितं यत् सम्पूर्णे राज्ये "क्षेत्रीय-आपातकालः" कार्यान्वितः भविष्यति । ग्लाड्कोव् इत्यनेन उक्तं यत् राज्यस्य स्थितिः अत्यन्तं तनावपूर्णा जटिला च अस्ति, अतः सः रूससर्वकारस्य प्रासंगिकसमित्याः अनुरोधं करिष्यति यत् राज्यं संघीय आपत्कालरूपेण सूचीबद्धं कुर्वन्तु।