समाचारं

ज़ेलेन्स्की - युक्रेन-सेना कुर्स्क-क्षेत्रे निरन्तरं उन्नतिं कुर्वती अस्ति तथा च युक्रेनस्य सामरिकलक्ष्याणि प्राप्तानि सन्ति

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य १४ दिनाङ्के स्थानीयसमये युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन नियमितरूपेण सायंकालस्य भिडियोभाषणे उक्तं यत् युक्रेनदेशस्य सशस्त्रसेनाः कुर्स्कक्षेत्रे निरन्तरं प्रगतिम् कुर्वन्ति, सामरिकलक्ष्याणि च प्राप्तानि सन्ति इति। तस्मिन् दिने कुर्स्कक्षेत्रे प्रगतिः अतीव उत्तमः आसीत्, युक्रेनदेशः च स्वस्य सामरिकलक्ष्याणि साधयति इति ज़ेलेन्स्की अवदत् । तदतिरिक्तं सः अवदत् यत् तस्मिन् दिने कुर्स्कक्षेत्रे युक्रेन-सेनायाः कार्याणि समर्थयितुं विषये सर्वकारीयविभागानाम् प्रतिनिधिभिः सह अपि समागमः कृतः।

युक्रेन-सेना अगस्तमासस्य ६ दिनाङ्के रूसस्य कुर्स्क-प्रान्ते आक्रमणं कृतवती, ततः राज्ये पक्षद्वयस्य मध्ये घोराः संघर्षाः अभवन् ।

ततः पूर्वं १४ दिनाङ्के युक्रेनदेशस्य सशस्त्रसेनायाः मुख्यसेनापतिः अलेक्जेण्डर् सेर्स्की इत्यनेन उक्तं यत् युक्रेनदेशस्य सेना रूसदेशस्य कुर्स्क्-प्रान्तस्य १०९७ वर्गकिलोमीटर्-परिमितं नियन्त्रितवती अस्ति

रूसस्य विदेशमन्त्रालयस्य प्रवक्त्री जखारोवा १४ दिनाङ्के नियमितरूपेण पत्रकारसम्मेलने अवदत् यत् युक्रेनदेशेन रूसस्य कुर्स्क-प्रान्ते आतङ्कवादी-आक्रमणं कृतम्, येन पक्षद्वयस्य शान्तिवार्ता दीर्घकालं यावत् स्थगितम् भविष्यति। (मुख्यालयस्य संवाददाता वाङ्ग जिन्यान्)

(स्रोतः : CCTV News Client)