समाचारं

मैक्रोन् पुष्टिं करोति : द्वौ लापता विमानचालकौ मृतौ

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य १४ दिनाङ्के स्थानीयसमये फ्रांसदेशस्य राष्ट्रपतिः मैक्रोन् स्वस्य व्यक्तिगतसामाजिकलेखे एकं वक्तव्यं प्रकाशितवान् यत् १४ दिनाङ्के दुर्घटितयोः राफेल्-युद्धविमानयोः द्वयोः लापता-विमानचालकयोः उड्डयनप्रशिक्षणकाले मृत्योः पुष्टिः अभवत्

एकः हेलिकॉप्टरः अन्वेषण-उद्धार-कार्यक्रमं कुर्वन् अस्ति चित्रस्य स्रोतः : CCTV News Client

१४ तमे दिनाङ्के ईशान-फ्रांस्-देशे वायुमध्यमार्गे राफेल्-युद्धविमानद्वयं टकरावः अभवत्, यस्य परिणामेण द्वौ जनाः अदृश्यौ अभवताम् । घटनासमये एकस्मिन् युद्धविमानस्य एकः पायलटः आघातात् पूर्वं निष्कासितवान्, अपरस्मिन् युद्धविमानस्य एकः प्रशिक्षकः छात्रविमानचालकः च अदृश्याः आसन् अद्यापि दुर्घटनायाः कारणस्य अन्वेषणं प्रचलति।


स्रोतः सीसीटीवी न्यूज क्लाइंट

मूलशीर्षकम् : "फ्रांस्-राष्ट्रपतिः मैक्रोन् युद्धविमानस्य टकरावस्थायां लापतानां विमानचालकद्वयस्य मृत्योः पुष्टिं कृतवान्" ।

सम्पादक : यान जिआक्सिन

सम्पादकः मा Xueling