समाचारं

चत्वारः रूसी-रणनीतिक-बम्ब-प्रहारकाः विदेशीय-सैन्य-योद्धानां गस्तं कुर्वन्ति, तेषां सह च गच्छन्ति

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन समाचारसेवा, मास्को, अगस्त १४.रूसी रक्षामन्त्रालयेन १४ दिनाङ्के उक्तं यत् रूसी एयरोस्पेस् सेनायाः दीर्घदूरपर्यन्तं विमाननसेनायाः द्वौ Tu-95MS सामरिकबम्बविमानौ तथा च द्वौ Tu-22M3 रणनीतिकबम्बविमानौ बैरेन्ट्स् सागरे तटस्थौ स्तः, क्रमशः नॉर्वेसागरः, बाल्टिकसागरः च जलस्य उपरि नियमितगस्त्यमिशनं सम्पूर्णं कुर्वन्तु । उड्डयनकाले विदेशीयसैन्ययुद्धविमानानि तस्य सह गच्छन्ति स्म ।

रूसस्य रक्षामन्त्रालयेन १४ दिनाङ्के सामाजिकमाध्यममञ्चे घोषितं यत् रूसी-वायु-अन्तरिक्ष-सेनायाः दीर्घदूर-विमाननस्य द्वौ Tu-95MS-रणनीतिक-बम्ब-प्रहारकौ बैरेण्ट्स्-सागरस्य, नॉर्वे-सागरस्य च तटस्थजलस्य उपरि नियमितगस्त्य-मिशनं सम्पन्नवन्तौ, यत्र एक ४ घण्टाभ्यः अधिकं विमानस्य अवधिः । रूसी-वायु-अन्तरिक्ष-सेना अनुरक्षणार्थं मिग्-३१-युद्धविमानानि प्रेषितवती ।

रूसस्य रक्षामन्त्रालयेन तस्मिन् एव दिने घोषितं यत् रूसी-वायु-अन्तरिक्ष-सेनायाः दीर्घदूर-विमाननस्य द्वौ Tu-22M3-रणनीतिक-बम्ब-विमानौ बाल्टिक-सागरस्य तटस्थजलस्य उपरि नियमितं गस्ती-मिशनं सम्पन्नवन्तौ, यस्य उड्डयनसमयः प्रायः पञ्चघण्टाः अभवत् रूसी-वायु-अन्तरिक्ष-सेना अनुरक्षणार्थं सु-३०-एसएम, सु-२७ युद्धविमानानि प्रेषितवती ।

रूसस्य रक्षामन्त्रालयेन सूचितं यत् बैरेण्ट्स्-सागरे, नॉर्वे-सागरे, बाल्टिक-सागरस्य तटस्थजलयोः च क्रूज-उड्डयनमार्गेषु कतिपयेषु चरणेषु विदेशीयसैन्यविमानानि रूसी-रणनीतिक-बम्ब-प्रहारकैः सह गच्छन्ति स्म

रूसी रक्षामन्त्रालयेन उक्तं यत् रूसी-वायु-अन्तरिक्ष-सेनायाः दीर्घदूर-विमान-सेना नियमितरूपेण आर्कटिक-महासागरस्य, उत्तर-अटलाण्टिकस्य, काला-सागरस्य, बाल्टिक-सागरस्य, प्रशान्त-महासागरस्य तटस्थजलस्य च उपरि क्रूज-मिशनं करोति सार्वजनिकवायुक्षेत्रस्य उपयोगः। (उपरि)