समाचारं

"कुर्स्क ओब्लास्ट् इत्यत्र रूसीसैनिकाः आत्मसमर्पणं कुर्वन्ति" इति किमपि चित्रम् अस्ति वा किमपि सत्यम् अस्ति वा? सत्यापनानन्तरं मीडियाद्वारा सत्यं प्रकाशितम्

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

त्वरित अवलोकन

- "कुर्स्क-प्रदेशे अधिकाधिकाः रूसीसैनिकाः आत्मसमर्पणं कुर्वन्ति" इति ऑनलाइन-रूपेण प्रचलति चित्रम् असत्यम् अस्ति । इदं चित्रं युक्रेन-देशस्य युद्धबन्दी-उपचार-समन्वय-मुख्यालयेन विमोचितस्य एकस्य भिडियोतः गृहीतम् अस्ति यत् वस्तुतः एतत् प्रतिबिम्बयति यत् गतवर्षस्य एप्रिल-मासस्य १६ दिनाङ्के रूढिवादी-ईस्टर-दिने एजन्सी-समन्वयेन १३० युक्रेन-देशस्य युद्धबन्दीः मुक्ताः भूत्वा युक्रेन-देशं प्रत्यागताः | .एर्स्क् ओब्लास्ट् इत्यस्य रूसीसैनिकाः आत्मसमर्पणं कृतवन्तः इति न ।

- सम्प्रति रूसस्य अन्तः युक्रेनदेशस्य सैनिकाः अग्रे गच्छन्ति एव । कुर्स्क् ओब्लास्ट् इत्यस्य अनन्तरं बेल्गोरोड् ओब्लास्ट् इत्यनेन अगस्तमासस्य १४ दिनाङ्के आपत्कालस्य घोषणा कृता ।

घटना पृष्ठभूमि

अगस्तमासस्य ६ दिनाङ्के युक्रेनदेशेन रूसस्य कुर्स्क्-प्रान्तस्य उपरि आक्रमणं कृतम्, ततः राज्ये पक्षद्वयस्य मध्ये घोराः संघर्षाः अभवन् ।

१० अगस्ततः सामाजिकमञ्चेषु एकं चित्रं प्रसारितम् अस्ति, यत्र कथितं यत् "कुर्स्क-प्रदेशे अधिकाधिकाः रूसीसैनिकाः आत्मसमर्पणं कुर्वन्ति" इति । चित्रे ये सैनिकाः सन्ति ते द्वयोः समूहयोः विभक्ताः सन्ति चित्रे दृश्यमानानां ध्वजानां बाणानां च अनुसारं वामे यः समूहः न्यूनाः जनाः सन्ति सः युक्रेनदेशस्य सैनिकाः सन्ति, यदा तु दक्षिणभागे अधिकजनाः सन्ति सः समूहः रूसी युद्धबन्दीः सन्ति ।

स्पष्टतया पश्यन्तु

अन्तर्जालद्वारा प्रकाशितं चित्रं कुर्स्क-प्रदेशे रूसीसैनिकाः आत्मसमर्पणं कुर्वन्ति इति दृश्यते?

ऑनलाइन प्रकाशितस्य चित्रस्य विपरीतसर्चेन ज्ञातं यत् चित्रं वस्तुतः युक्रेनदेशस्य युद्धबन्दीचिकित्सासमन्वय मुख्यालयेन (Координаційний штаб з питань поводження з військовополоненими) 1 अप्रैल दिनाङ्के विमोचितस्य विडियोतः गृहीतम् अस्ति 7, 2023. चित्रं मूलस्य उपरि संसाधितम् अस्ति video screen दर्पण-फ्लिप-प्रक्रियाकरणम् ।

युक्रेन-देशस्य युद्धबन्दी-उपचार-समन्वय-मुख्यालयस्य अनुसारं रूस-देशः २०२३ तमस्य वर्षस्य एप्रिल-मासे अन्येषां १३० युक्रेन-देशस्य युद्धबन्दीनां मुक्तिं कृतवान्, येषु युक्रेन-सशस्त्रसेनायाः सदस्याः, सीमारक्षकस्य सदस्याः, राष्ट्रिय-रक्षकदलस्य सदस्याः च सन्ति, सर्वेषां मुक्तानाम् अस्याः एजेन्सी-संस्थायाः सहायता अभवत् सर्वे आर्थोडॉक्स-ईस्टर-दिने एप्रिल-मासस्य १६ दिनाङ्के युक्रेन-देशं प्रत्यागतवन्तः

वार्तायां इदमपि दर्शितं यत् अधिकांशः मुक्ताः सैनिकाः पूर्वं बख्मुट्, सोलेडार्, जापोरिजिया, खेरसोन्, लुहानस्क् इत्यत्र युद्धं कृतवन्तः आसन् ज्येष्ठः सैनिकः ५८ वर्षीयः, कनिष्ठः २१ वर्षीयः च आसीत् तदतिरिक्तं युद्धबन्दीनां उपचारार्थं युक्रेनदेशस्य समन्वयमुख्यालयेन युक्रेनदेशस्य सैनिकानाम् मुक्तिः अथवा युक्रेनदेशीयानां रूसीयुद्धबन्दीनां समानसङ्ख्यायाः मुक्तिः भविष्यति वा इति विषये अधिकं विवरणं न प्रकाशितम्

रायटर्, एसोसिएटेड् प्रेस तथा अलजजीरा, रूस, युक्रेन इत्येतयोः पत्रिकायोः समाचारानुसारं तस्मिन् मासे प्रारम्भे बृहत्प्रमाणेन कैदीनां आदानप्रदानं कृतम् । द्वयोः पक्षयोः सम्झौतेन अनुसारं रूसदेशः १०६ रूसीसैनिकानाम् विनिमयरूपेण १०० युक्रेनदेशस्य युद्धबन्दीनां मुक्तिं कृतवान् ।

रूस-युक्रेन-सङ्घर्षस्य प्रारम्भात् आरभ्य द्वयोः पक्षयोः नियमितरूपेण युद्धबन्दीनां आदानप्रदानं भवति, परन्तु गतवर्षस्य उत्तरार्धे एतत् कार्यं स्थगितम् अद्यतनतमः युद्धबन्दीविनिमयः अस्मिन् वर्षे जुलैमासस्य १७ दिनाङ्के अभवत् ।

अन्तर्जालद्वारा प्रकाशिता चित्रसूचना अपि दर्शयति यत् एतत् चित्रं यूट्यूब-वीडियो-मञ्चे ANKA Daily New इति चैनलस्य विडियो-कवरस्य स्क्रीनशॉट् अस्ति। अपलोड् कृत्वा केवलं ७ घण्टेषु एव अस्य भिडियोस्य ३९०,००० दृश्यानि प्राप्तानि, परन्तु एतत् भिडियो चैनले न प्राप्यते । परन्तु चैनले अन्येषु भिडियासु अपि यत् ध्वजः बाणचिह्नं च अन्तर्जालद्वारा प्रकाशितचित्रेषु दृश्यते तत् अद्यापि दृश्यते ।

ANKA Daily New चैनलस्य परिचयानुसारं, चैनलः युक्रेनदेशस्य नवीनतमविकासानां विषये प्रथमहस्तसूचनाः साझां कर्तुं केन्द्रितः अस्ति, तथा च वार्तानां सामग्रीनां च निर्माणकाले समाचारसमाचारस्य सटीकताआवश्यकतानां मार्गदर्शिकानां च अनुसरणं करोति इति दावान् करोति परन्तु चैनले अन्यसामग्रीम् अवलोक्य ज्ञातं यत् केवलं ६ दिवसपूर्वं रूस-युक्रेन-सङ्घर्षेण सम्बद्धा सामग्रीं अद्यतनीकर्तुं आरब्धवान्, अर्थात् युक्रेन-देशेन कुर्स्क-क्षेत्रे आक्रमणं कृत्वा, पूर्वसामग्री च सर्वा हस्तनिर्मित-निर्देशात्मका आसीत् विडियो। १४ दिनाङ्के प्रेससमयपर्यन्तं चैनले रूस-युक्रेन-सङ्घर्षसम्बद्धाः सर्वाः विषयाः स्वच्छाः अभवन् ।

अगस्तमासस्य ६ दिनाङ्के युक्रेनदेशस्य सशस्त्रसेनाभिः कुर्स्क्-प्रदेशे सीमापारं बृहत्-प्रमाणेन आक्रमणं कृतम्, अधुना रूस-क्षेत्रे दशकशः किलोमीटर्-पर्यन्तं उन्नताः सन्ति १२ दिनाङ्के रूसस्य कुर्स्कक्षेत्रस्य कार्यवाहकराज्यपालः रूसीराष्ट्रपतिं व्लादिमीर् पुटिन् इत्यस्मै निवेदितवान् यत् कुर्स्कक्षेत्रे कुलम् २८ बस्तयः, प्रायः २००० जनाः च युक्रेन-सेनायाः नियन्त्रणे सन्ति

एतावता कुर्स्क-प्रान्तेन सीमाक्षेत्रेभ्यः १२०,००० तः अधिकाः जनाः निष्कासिताः सन्ति, येन राज्ये १२ नागरिकाः मृताः, १२१ जनाः च घातिताः। कुर्स्क-प्रान्तस्य अनन्तरं बेल्गोरोड्-राज्यं रूसदेशस्य द्वितीयः प्रदेशः अभवत् यः १४ दिनाङ्के आपत्कालस्य घोषणां कृतवान् ।

सारांशतः, अन्तर्जालस्य माध्यमेन प्रसारितं "अधिकाधिकाः रूसीसैनिकाः कुर्स्क-प्रदेशे आत्मसमर्पणं कुर्वन्ति" इति चित्रं यूक्रेन-देशस्य युद्धबन्दी-उपचार-समन्वय-मुख्यालयेन विमोचितस्य भिडियोतः गृहीतम् अस्ति गतवर्षे अगस्तमासस्य प्रथमे दिने रूढिवादीनां ईस्टरदिने १३० युक्रेनदेशस्य युद्धबन्दिनः मुक्ताः भूत्वा युक्रेनदेशं प्रत्यागताः। सम्प्रति रूसदेशे युक्रेन-सेना अग्रेसरति एव कुर्स्क-प्रान्तस्य अनन्तरं बेल्गोरोड्-राज्ये १४ दिनाङ्के आपत्कालस्य घोषणा कृता ।