2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सिन्हुआ न्यूज एजेन्सी : थाईलैण्डस्य संवैधानिकन्यायालयेन १४ तमे दिनाङ्के निर्णयः कृतः यत् प्रधानमन्त्रिणा सैथा ठाकुरस्य मन्त्रिमण्डलस्य पुनर्स्थापनस्य समये अवैध-अभिलेखयुक्तानां जनानां मन्त्रीरूपेण नामाङ्कनस्य प्रथा संविधानस्य प्रासंगिकप्रावधानानाम् उल्लङ्घनं करोति, तथा च सः प्रधानमन्त्रीपदात् स्वेन सह निष्कासितः भविष्यति तत्काल प्रभावः ।
संवैधानिकन्यायालयेन तस्मिन् दिने ५ तः ४ बहुमतेन उपर्युक्तं निर्णयं कृतम्, यस्य अर्थः अस्ति यत् सेटा कार्यभारं स्वीकृत्य एकवर्षात् न्यूनं यावत् निष्कासितः अभवत्, तस्य मन्त्रिमण्डलस्य अपि विघटनस्य सामना भवति स्म
संवैधानिकन्यायालयस्य घोषणया ज्ञातं यत् एप्रिलमासे मन्त्रिमण्डलपुनर्निर्माणे सेतारेन नामाङ्कितः प्रधानमन्त्री फिचिट् न्यायालयस्य अवमाननायाम् षड्मासानां कारावासस्य दण्डं प्राप्नोत्, संविधानस्य अन्तर्गतं मन्त्रिमण्डलमन्त्री यत् योग्यतां भवितुमर्हति तत् योग्यतां तस्य नास्ति। सैता इत्यनेन फिचिट् इत्यस्य प्रासंगिकयोग्यतायाः अभावः इति ज्ञात्वा अपि प्रधानमन्त्रिकार्यालये मन्त्रीरूपेण नामाङ्कनं कृत्वा संविधानस्य प्रासंगिकप्रावधानानाम् उल्लङ्घनं कृतम् ।
संवैधानिकन्यायालयेन स्वनिर्णयस्य घोषणायाः अनन्तरं सेटा प्रधानमन्त्रिकार्यालयस्य बहिः मीडियाभ्यः अवदत् यत् यद्यपि परिणामः अप्रत्याशितः अस्ति तथापि सः न्यायालयस्य निर्णयस्य आदरं करोति। प्रायः एकवर्षं यावत् प्रधानमन्त्रित्वेन स्वकार्यं कर्तुं यथाशक्ति प्रयत्नः कृतः इति अपि सः अवदत् ।
गतवर्षस्य अगस्तमासे फेउ थाई दलेन नामाङ्कितः प्रधानमन्त्रीप्रत्याशी सैथा संसदसदनस्य उच्चनीचसदनस्य संयुक्तसभायां आर्धाधिकसदस्यानां समर्थनं प्राप्य नूतनप्रधानपदं निर्वाचितः थाईलैण्डदेशस्य मन्त्री।
अस्मिन् वर्षे मेमासे थाईलैण्ड्देशस्य उच्चसदनस्य तत्कालीनाः ४० परिचर्यासदस्याः संयुक्तरूपेण उच्चसदनस्य अध्यक्षस्य माध्यमेन संवैधानिकन्यायालये सैथा-फिचितयोः कर्तव्यस्य समाप्त्यर्थं याचिकां कृतवन्तः। यद्यपि फिचिट् मे २१ दिनाङ्के प्रधानमन्त्रिकार्यालये मन्त्रीपदात् राजीनामा दत्तवान् "यथा प्रधानमन्त्री देशस्य शासनं निरन्तरं कर्तुं शक्नोति" तथापि संवैधानिकन्यायालयेन मे २३ दिनाङ्के एतत् प्रकरणं स्वीकुर्वितुं निर्णयः कृतः