समाचारं

२४ वर्षाणां राजनीतिषु अनन्तरं ६१ वर्षीयः वैद्यः देशस्य प्रथमा महिलाराष्ट्रपतिः अभवत्! उद्घाटनार्थं पुटिन् इत्यस्मै आमन्त्रणं प्रदत्तम्...

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रत्येकं सम्पादकः : दु यु

सीसीटीवी न्यूज इत्यस्य अनुसारं १५ अगस्त २०१८.अगस्तमासस्य १४ दिनाङ्के स्थानीयसमये मेक्सिकोदेशस्य संघीयनिर्वाचनन्यायालयेन घोषितं यत् मेक्सिकोदेशस्य राष्ट्रपतिनिर्वाचनस्य परिणामस्य पुष्टिः जूनमासस्य २ दिनाङ्के कृता अस्ति मेक्सिकोदेशस्य नूतनः राष्ट्रपतिः ।अस्मिन् वर्षे अक्टोबर् मासे शेनबामस्य औपचारिकरूपेण शपथग्रहणस्य योजना अस्ति।

जूनमासस्य ३ दिनाङ्के प्रातःकाले स्थानीयसमये मेक्सिकोदेशस्य राष्ट्रियनिर्वाचनआयोगेन लाइवदूरदर्शनद्वारा राष्ट्रपतिनिर्वाचनमतदानस्य प्रारम्भिकपरिणामानां घोषणा कृता : मेक्सिकोदेशस्य सत्ताधारी राष्ट्रिय नवीकरणान्दोलनदलस्य निर्वाचनगठबन्धनस्य राष्ट्रपतिपदस्य उम्मीदवारः क्लाउडिया शेनबम ५८.३% to 60.7% अन्ययोः उम्मीदवारयोः अपेक्षया अधिकं मतं प्राप्य देशस्य राष्ट्रपतिनिर्वाचने विजयी अभवत् ।देशस्य प्रथमा महिलाराष्ट्रपतित्वेन निर्वाचिता ।

सीसीटीवी न्यूज इत्यस्य अनुसारं रूसीपत्रिकायाः ​​इज्वेस्टिया इत्यनेन रूसदेशे मेक्सिकोदेशस्य दूतावासस्य एकस्य अधिकारीणः उद्धृत्य उक्तं यत् मेक्सिकोदेशेन पुटिन् इत्यस्मै आमन्त्रणं प्रेषितम्।पुटिन् "व्यक्तिगतरूपेण उपस्थितः भवेत् वा स्वपक्षतः उपस्थिताः अन्ये वरिष्ठाः अधिकारिणः नियुक्ताः वा इति निर्णयं करिष्यति" इति ।

ITASS समाचारसंस्थायाः अनुसारं मेक्सिकोदेशे रूसीदूतावासेन पुष्टिः कृता यत् "मेक्सिकोराष्ट्रपतिस्य उद्घाटनसमारोहे भागं ग्रहीतुं रूसदेशः आमन्त्रणं प्राप्तवान्" इति।

रायटर्-पत्रिकायाः ​​अनुसारं रूस-मेक्सिको-देशयोः निकटसम्बन्धं स्थापयितुं प्रतिबद्धौ स्तः ।

६१ वर्षीयः शेनबाम् १९६२ तमे वर्षे जूनमासे जन्म प्राप्य ऊर्जा-इञ्जिनीयरिङ्ग-विषये डॉक्टरेट्-उपाधिं प्राप्तवान् । सा २००० तमे वर्षे राजनीतिक्षेत्रे कार्यं आरब्धवती, २४ वर्षाणि यावत् कार्यभारं कुर्वती अस्ति ।

सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं शेनबाम इत्यस्य मेक्सिकोदेशस्य मीडिया वर्तमानराष्ट्रपतिलोपेज् इत्यस्य "राजनैतिकसंरक्षकः" इति गण्यते । २००६ तमे वर्षे शेनबामः लोपेज् इत्यस्य राष्ट्रपतिपदप्रचारे प्रवक्तारूपेण सम्मिलितः । २०११ तमे वर्षे शेनबामः नागरिकसमाजसङ्गठनरूपेण राष्ट्रियनवीकरणान्दोलनस्य निर्माणस्य सज्जतायां भागं गृहीतवान् । २०१८ तः २०२३ पर्यन्तं शेनबाम मेक्सिकोनगरस्य मेयररूपेण कार्यं कृतवान्, मेक्सिकोदेशे महिलानां राजनैतिकभागित्वस्य महत्त्वपूर्णः माइलस्टोन् अभवत् । स्वस्य कार्यकाले सा लोपेजस्य शासकीयदर्शनस्य समाजकल्याणपरियोजनानां च प्रचारार्थं निरन्तरं प्रयत्नं कृतवती, बहुधा राजनैतिकसम्पदां, जनस्य ध्यानं च प्राप्तवती

अभियानस्य समये शेनबाम इत्यनेन उक्तं यत् सा "ईमानदारं सर्वकारं" स्थापयितुं प्रतिबद्धा भविष्यति, "मितव्ययतां, ईमानदारी, भ्रष्टाचारस्य उन्मूलनं च" शासनस्य केन्द्रबिन्दुरूपेण गृहीत्वा, सामाजिकपरिवर्तनस्य विकासस्य च विषये वर्तमानसर्वकारस्य नीतयः निरन्तरं कर्तुं, अनेकेषां प्रस्तावः च करिष्यति इति लैङ्गिकसमानतायाः प्रवर्धनार्थं उपायाः।विदेशनीतेः दृष्ट्या शेनबामः अवदत् यत् विश्वस्य सर्वेषां देशानाम् जनानां सह अहस्तक्षेपस्य, मैत्रीपूर्णसम्बन्धस्य च सिद्धान्तान् अनुसृत्य भविष्यति।

दैनिक आर्थिकसमाचारः सीसीटीवी न्यूज, सिन्हुआ न्यूज एजेन्सी इत्यनेन सह एकीकृतः

दैनिक आर्थिकवार्ता