समाचारं

गाजादेशे १५ दिनाङ्के युद्धविरामवार्तालापस्य नूतनः दौरः भविष्यति, हमासः वार्तायां अनुपस्थितः भविष्यति

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीसीटीवी न्यूज, बीजिंग, १५ अगस्त चीनस्य वॉयस् आफ् चीनस्य "न्यूज एण्ड् न्यूजपेपर डाइजेस्ट्" इति प्रतिवेदनानुसारं गाजानगरे युद्धविरामवार्तालापस्य नूतनः दौरः १५ दिनाङ्के कतारराजधानी दोहानगरे भविष्यति। इजरायल-कतार-अमेरिका-मिस्र-देशयोः अधिकारिणः उपस्थिताः आसन् ।

मुख्यालयस्य संवाददातारः १४ दिनाङ्के ज्ञातवन्तः यत् इजरायलस्य प्रधानमन्त्री नेतन्याहू इजरायलस्य गुप्तचर-गुप्तसेवायाः (मोसाद्) निदेशकं डेविड् बानिया, इजरायल्-राष्ट्रियसुरक्षासेवायाः (शिन् बेट्) प्रमुखं रोनान् बर्र् इत्येतौ इजरायल-देशस्य प्रतिनिधिमण्डलं च प्रेषयिष्यति रक्षाबलस्य सैन्यप्रतिनिधिः निजान एलोन् १५ दिनाङ्के आयोजिते गाजायुद्धविरामवार्तायां भागं ग्रहीतुं।

हमासः युद्धविरामवार्तायां भागं न गृह्णीयात् इति अवदत्। हमासः आशास्ति यत् मध्यस्थः इजरायलतः "गम्भीरप्रतिक्रिया" कृत्वा तया सह संवादं कर्तुं शक्नोति। यदि एतत् फलं प्राप्नोति तर्हि हमासः १५ दिनाङ्कस्य अनन्तरं मध्यस्थपक्षेण सह वार्ताम् करिष्यति।

हमास-सङ्घस्य एकः अधिकारी १३ दिनाङ्के अवदत् यत् पूर्व-अमेरिका-माध्यमेषु गाजा-देशे युद्धविराम-वार्तायां भागं ग्रहीतुं हमास-सङ्घस्य योजना अस्ति इति सूचनाः गलताः इति। सः इदमपि बोधितवान् यत् हमासः स्पष्टतया उक्तवान् यत् तेषां आग्रहः पक्षैः सह चर्चां कृतं युद्धविरामसम्झौतेः कार्यान्वयनम् अस्ति, न तु नूतनवार्तालापस्य दौरस्य आरम्भः।