समाचारं

पदत्यागात् पूर्वं किशिदा फुमिओ यासुकुनीतीर्थस्य कृते अन्यं अर्पणं कृतवान् ।

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् वर्षे अगस्तमासस्य १५ दिनाङ्के जापानदेशस्य अशर्तसमर्पणस्य ७९ वर्षाणि पूर्णानि सन्ति ।

क्योडो न्यूज तथा निहोन् केइजाई शिम्बुन् इत्येतयोः समाचारानुसारं १५ अगस्तदिनाङ्के स्थानीयसमये जापानदेशस्य प्रधानमन्त्री फुमियो किशिदा इत्यनेन लिबरल् डेमोक्रेटिक पार्टी इत्यस्य अध्यक्षस्य नामधेयेन यासुकुनी तीर्थस्य कृते "तामा कुशिकात्सु" (बलिदानशुल्कम्) इति प्रस्तावः कृतः एजेण्ट्रूपेण यासुकुनी-तीर्थं गतः लिबरल्-डेमोक्रेटिक-पक्षस्य अध्यक्षस्य विशेषसहायिका कामेओका वेइमिन् इत्यनेन मीडिया-सञ्चारमाध्यमेषु एषा वार्ता प्रकाशिता

तदतिरिक्तं जापानदेशस्य रक्षामन्त्री मिनोरु किहारा, आर्थिकपुनरुत्थानस्य प्रभारीमन्त्री शिण्डो योशिताका च १५ दिनाङ्के यासुकुनीतीर्थस्य दर्शनं कृतवन्तः।

२०२३ तमस्य वर्षस्य अगस्तमासस्य १५ दिनाङ्के फुमियो किशिडा इत्यनेन एजेण्टस्य माध्यमेन यासुकुनी-तीर्थं प्रति बलिशुल्कं दत्तम् ।

अगस्तमासस्य १४ दिनाङ्के फुमियो किशिडा इत्यनेन घोषितं यत् सः आगामिमासे आयोजिते लिबरल् डेमोक्रेटिक पार्टी इत्यस्य राष्ट्रपतिनिर्वाचने भागं न गृह्णीयात्, यस्य अर्थः अस्ति यत् किशिडा-मन्त्रिमण्डलं अस्मिन् शरदऋतौ पदं त्यक्ष्यति इति

मम देशस्य विदेशमन्त्रालयस्य प्रवक्ता वाङ्ग वेन्बिन् तस्मिन् समये प्रतिक्रियां दत्त्वा सूचितवान् यत् यासुकुनीतीर्थं विदेशीयआक्रामकतायुद्धस्य आरम्भे जापानीसैन्यवादस्य आध्यात्मिकं साधनं प्रतीकं च अस्ति, तथा च अत्र एवर्गस्य युद्धअपराधिनः निहिताः सन्ति द्वितीयविश्वयुद्धम् । यासुकुनी-तीर्थस्य विषये जापानी-राजनेतानां नकारात्मक-आन्दोलनानि पुनः ऐतिहासिक-विषयेषु जापान-देशस्य गलत-दृष्टिकोणं प्रतिबिम्बयन्ति चीन-देशः जापान-देशं प्रति गम्भीरं प्रतिनिधित्वं कृतवान्, स्वस्य गम्भीर-स्थितिं च प्रकटितवान् |.

वाङ्ग वेन्बिन् अवदत् यत् - "अहं बोधयितुम् इच्छामि यत् आक्रामकतायाः इतिहासस्य सम्मुखीकरणं गभीरं चिन्तनं च जापानस्य कृते युद्धस्य अनन्तरं एशियायाः प्रतिवेशिनः सह सामान्यसम्बन्धं पुनः आरभ्य विकसितुं आवश्यका पूर्वापेक्षा अस्ति। चीनदेशः जापानदेशं अन्तःकरणेन तस्य पाठं शिक्षितुं आग्रहं करोति इतिहासं कृत्वा शान्तिपूर्णविकासस्य मार्गं पालनीयम्।

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।