2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२०२४ तमस्य वर्षस्य जूनमासस्य १० दिनाङ्के माइक्रोसॉफ्ट-संस्थापकेन बिल-गेट्स्-इत्यनेन निवेशितायाः परमाणु-ऊर्जा-कम्पन्योः TerraPower-इत्यनेन घोषितं यत् तस्य Next-generation (अगामि-पीढी, "चतुर्थ-पीढी" इति अपि ज्ञायते) परमाणु-विद्युत्-संस्थानस्य Natrium-अभियात्रिकस्य मूल्यं $4 अरब-डॉलर्-पर्यन्तं भवति केमरर्, वायोमिङ्ग् इत्यत्र भङ्गः । परियोजना ३४५ मेगावाट् सोडियम-शीतलः द्रुत-अभियात्रिकः अस्ति यः पिघलित-लवण-ऊर्जा-भण्डारण-प्रणाल्या सुसज्जितः अस्ति यत् यदा ग्रिड्-इत्यस्य आवश्यकता भवति तदा उत्पादन-शक्तिं ५०० मेगावाट्-पर्यन्तं वर्धयितुं शक्नोति
बिल गेट्स् इत्यनेन २००६ तमे वर्षे स्थापितं टेरापावर इत्यनेन सह २०२१ तमे वर्षे बफेट् इत्यस्य बर्कशायर हैथवे इत्यस्य सहायककम्पनीयाः सहकार्यं कृत्वा "चतुर्थपीढीयाः" सोडियम-शीतलस्य द्रुत-न्यूट्रॉन-अभियात्रिकस्य (SFR) विकासः निरन्तरं भविष्यति । ., तथा च २०३५ तमे वर्षे पञ्चानां नूतनानां परमाणुविद्युत्संस्थानानां अनुप्रयोगं साकारं कर्तुं आशास्ति। ऊर्जादक्षतायां महत्त्वपूर्णं सुधारं उत्पादनं, जीवनशैलीं, सभ्यतां च बहुधा प्रवर्धयिष्यति।
तृतीयपीढीयाः परमाणुशक्तेः "लघुजलअभियात्रिकस्य" विपरीतम् यत् जलस्य उपयोगं संचालकरूपेण तापसञ्चारमाध्यमरूपेण च करोति, चतुर्थपीढीयाः परमाणुशक्तिः इति नाम्ना प्रसिद्धः नेट्रिअमः कार्यद्रवरूपेण द्रवधातुसोडियमस्य उपयोगं करोति अद्यतनसामान्यदाबयुक्तजलअभियात्रिकाः (PWR) १५० वायुमण्डलेषु वाष्पीकरणं विना ३२५°C मध्ये तापविनिमयं प्राप्तुं शक्नुवन्ति । धातु-सोडियमस्य उष्णता-बिन्दुः ८८३°C भवति, अतः "नैनो-शीतल-अभियात्रिकः" दबावं विना रिएक्टरस्य संचालन-तापमानं ५५०°C यावत् वर्धयितुं शक्नोति धातुसोडियमस्य तापचालकता जलस्य ५० गुणा भवति उपर्युक्तं उच्चतरं परिचालनतापमानं गृहीत्वा "परमाणुनियामकआयोगः (NRC)" मूल्याङ्कनं करोति यत् द्रवधातुसोडियमस्य तापविनिमयदक्षता जलस्य १०० गुणा भवति तथा च तस्य कार्यदक्षता तृतीयपीढीयाः अपेक्षया अधिका भवति परमाणुशक्तिः बहु अधिका अस्ति।
"लघुजल-अभियात्रिकाः" (उष्णजल-अभियात्रिकाः, दबावयुक्तजल-अभियात्रिकाः च समाविष्टाः) केवलं यूरेनियम-२३५ इत्यस्य उपयोगं कर्तुं शक्नुवन्ति, यत् प्राकृतिक-यूरेनियमस्य प्रायः ०.७२% भागं भवति, परन्तु प्राकृतिक-यूरेनियमस्य ९९.२८% भागं भवति, यूरेनियम-२३८ इत्यस्य उपयोगं कर्तुं न शक्नुवन्ति अतः परमाणु-इन्धनदण्डानां परित्यागानन्तरं परमाणु-अपशिष्टस्य अवशिष्ट-विकिरणः अद्यापि अतीव अधिकः भवति, विखंडन-विक्रियायाः अनन्तरं उत्पादेषु अपि एक्टिनाइड्-इत्यादीनां गुरुतत्त्वानां बहूनां संख्या भवति, येषां उपयोगः कठिनः भवति, तथा च radiation hazards are great.परमाणुकचराणां प्रसंस्करणं संरक्षणं च , सुरक्षा विश्वे समस्या अभवत्।
"चतुर्थपीढी" द्रुत न्यूट्रॉन् रिएक्टर् प्राकृतिकयूरेनियमस्य अत्यन्तं प्रचुरं भवति इति यूरेनियम-२३८ इत्यस्य उपयोगं कर्तुं शक्नोति, यत् परमाणुसामग्रीणां विशालः अपव्ययः न भवति तथा च द्रुत-न्यूट्रॉन्-अभियात्रिके यूरेनियम-२३८ द्रुत-न्यूट्रॉन्-इत्येतत् गृहीत्वा द्वौ बीटा-क्षयौ कृत्वा प्लूटोनियम-२३९ इति निर्माणं करोति, यत् "रेडियो-समस्थानिक-उष्माविद्युत्-यन्त्रस्य" ऊर्जा-स्रोतरूपेण कार्यं करोति, तस्य उपयोगः अन्तरिक्षयानस्य चालनार्थं कर्तुं शक्यते एतत् "एकं मत्स्यं, द्वौ मत्स्यौ" इति लक्षणं परमाणुभौतिकशास्त्रे "प्रजननम्" इति उच्यते, अतः द्रुतन्यूट्रॉन-अभियात्रिकाः "द्रुत-न्यूट्रॉन-प्रजनन-अभियात्रिकाः" इति अपि उच्यन्ते
उच्चतरदक्षतायाः अर्थः अधिकलाभः इति कः एतादृशं उत्तमं वस्तु न इच्छति । द्रुत न्यूट्रॉन रिएक्टर् नूतना अवधारणा नास्ति शीतलकं द्रवसोडियमपोटेशियममिश्रधातुः भवति ।
तथापि सिद्धान्तः अतीव उन्नतः अस्ति, परन्तु अनुप्रयोगः तस्य तालमेलं स्थापयितुं न शक्नोति विज्ञानम् अतीव सिद्धम् अस्ति, परन्तु प्रौद्योगिकी शुद्धविज्ञानं व्यावहारिकप्रौद्योगिक्यां परिवर्तनस्य प्रक्रियायां अपरिहार्यम् अस्ति दशकानि वा पीढयः अपि गृह्णाति। प्रारम्भिकाः द्रवधातु द्रुतप्रजनकाः अभिकर्मकाः पात्रेषु, पाइपेषु च द्रवधातुसोडियमस्य जंगप्रभावं दूरीकर्तुं असमर्थाः आसन् ।
धातुः सोडियमः अतीव प्रतिक्रियाशीलः भवति ।
ऐतिहासिकदृष्ट्या अधिकांशः द्रवधातु द्रुतप्रजनकः रिएक्टर् सम्यक् न समाप्तः: १९८६ तमे वर्षे जापानदेशे निर्मितस्य "मोन्जु" रिएक्टरस्य १९९५ तमे वर्षे शीतलनप्रणाल्यां दरारः अभवत्, ततः ६४० किलोग्रामं सोडियमवाष्पं लीकं जातम्, ततः परं तस्य अग्निः जातः has continued to malfunction . १९७६ तमे वर्षे फ्रान्सदेशे निर्मितः सुपरफेनिक्सः एकदा विश्वस्य बृहत्तमः प्रजनकः रिएक्टरः आसीत्, तस्य द्रव-नाइट्रोजन-शीतलन-प्रणाल्यां अपि जंगः, लीकः च अभवत् ।
सम्प्रति विश्वे अद्यापि कार्यं कुर्वन्तः एकमात्राः "सोडियम-शीतल-अभियात्रिकाः" रूसस्य बीएन६००, बीएन८०० च सन्ति । पूर्वसोवियत-नौसेनायाः विज्ञान-प्रौद्योगिक्याः महान् कूर्दने प्रकार-७०५-परमाणु-पनडुब्बीयां "सोडियम-शीतल-अभियात्रिकाणां" उपयोगः कृतः, येन बहुधा परमाणु-दुर्घटना अभवत्: के-६४-नौकाः, के-१२३-नौकाः च द्वयोः अपि प्रमुखाः परमाणु-दुर्घटना: अभवन् सोडियम शीतलक पाइपलाइन विफलता। प्रौद्योगिक्याः दृष्ट्या अधिकं उन्नतं अमेरिकादेशं १९५७ तमे वर्षे उपयोगाय स्थापितं एसएसएन-५७५ इति "सोडियम-शीतल-अभियात्रिक" इत्यस्य उपयोगेन एकमात्रं परमाणु-पनडुब्बी अस्ति लीकेज-दुर्घटना, यस्य कारणतः १९५८ तमे वर्षे तस्य विच्छेदनं जातम् ।"सोडियम-शीतल-अभियात्रिकस्य" स्थाने अपेक्षाकृतं पश्चात्तापं दबावयुक्तं जल-अभियात्रिकं स्थापितं
धातुसोडियमस्य खतराणां प्रतिक्रियारूपेण वैज्ञानिकः प्रौद्योगिकीसमुदायः दशकैः अथकं कार्यं कुर्वन् अस्ति, पारा, सीसः, टीनः, सोडियम-पोटेशियममिश्रधातुः, सीसा-बिस्मथमिश्रधातुः इत्यादीनां विविधसामग्रीणां प्रयोगं कुर्वन् अस्ति यथा,... "यूरोपीयसङ्घस्य कार्यकारी आयोगः" 2015 तः 2019 च मध्ये, त्रीणि द्रुत न्यूट्रॉन रिएक्टर् प्रदर्शनपरियोजनानि निर्मातुं, तापीयजलीय अनुकरणस्य मूल्याङ्कनं कर्तुं तथा च प्रयोगात्मकयोजनां SESAME अध्ययनं कर्तुं, पाइपलाइनेषु तथा परमाणु रिएक्टरेषु धातुद्रवस्य प्रवाहस्य अध्ययनं कर्तुं तथा च तेषां प्रभावस्य अध्ययनं कर्तुं 6.6 मिलियन यूरो निवेशं कृतवान् equipment, focusing on the study of nanocooling , सीसशीतलनप्रौद्योगिकीमार्गस्य विकासस्य आधारं स्थापयति।
धातुसोडियमस्य सुरक्षाविषयः समाधानं प्राप्नोति चेदपि परमाणुशस्त्रसुरक्षासमस्या अस्ति यस्याः समाधानं करणीयम् । वर्तमानकाले लोकप्रियः तृतीयपीढीयाः परमाणुशक्तिः "लघुजलअभियात्रिकः" परमाणुशस्त्राणां कृते उपयोक्तुं न शक्यते, "परमाणुशक्तेः शान्तिपूर्णप्रयोगस्य" आदर्शः इति मन्यते परन्तु "फास्ट ब्रीडर रिएक्टर्" इत्यस्य प्रतिक्रिया-उत्पादः प्लूटोनियम-२३९ इति शस्त्र-स्तरीयः परमाणु-सामग्री अस्ति एतदपि कारणं यत् रूसदेशः "सोडियम-शीतल-अभियात्रिकाणां" परिपालनस्य आग्रहं करोति, उत्तरकोरिया-देशः च भारी-जल-अभियात्रिकाणां निर्माणं करोति ।
अतः "अन्तर्राष्ट्रीयपरमाणुऊर्जा एजेन्सी" "द्रुतप्रजनन-अभियात्रिकाः" येषु देशेषु सन्ति, तेषु स्पष्टतरनीतयः, निगरानीय-उपायाः च भवितुमर्हन्ति इति बोधयति परन्तु ऐतिहासिकः अनुभवः अस्मान् वदति यत् मानवीयदुर्बलतायाः आधारेण "प्रबन्धनस्य सुदृढीकरणं" सर्वाधिकं अविश्वसनीयम् अस्ति । तस्य तुलनायां निम्नलिखितः तान्त्रिकविचारः किञ्चित् अधिकविश्वसनीयः अस्ति : परमाणु-इन्धन-दण्डस्य डिजाइनं सम्पूर्णतया परिवर्तयन्तु, येन प्राथमिकपूरकं यावत् पूर्णतया स्क्रैप् न भवति तावत् प्रत्यक्षतया चालयितुं शक्यते, तथा च "रक्षणस्य" बहाने सुरक्षिततया निष्कासयितुं न शक्यते । मध्ये विखण्डनउत्पादस्य प्लूटोनियमस्य गुप्तरूपेण परिष्करणं चोरणं च परिहरितुं यदि कोऽपि अवैधरूपेण विच्छेदनं करोति वा चोरयति वा तर्हि परमाणु आतङ्कवादस्य जोखिमं परिहरितुं ते घातकपरमाणुविकिरणस्य संपर्कं प्राप्नुयुः।
अधिकजोखिमयुक्ताः परियोजनाः तुल्यकालिकरूपेण निर्जनेषु, बन्देषु, अल्पजनसंख्यायुक्तेषु च क्षेत्रेषु निर्मातव्याः दुर्घटनायाः सन्दर्भे हानिः, जनमतनियन्त्रणं, पीडितानां क्षतिपूर्तिः च तुल्यकालिकरूपेण न्यूना भविष्यति वायोमिङ्ग्, यत्र बिल गेट्स्, बफेट् च निवेशितः "चतुर्थपीढी" सोडियम-शीतलः रिएक्टरः अस्ति, सः पश्चिमे संयुक्तराज्ये अस्ति, अमेरिकादेशस्य न्यूनतमजनसंख्यायुक्तः राज्यः अस्ति, एतत् उपर्युक्तस्य पारम्परिक-अनुभवस्य अनुरूपम् अस्ति
प्रश्नः अस्ति यत् - विगतदशकेषु पुनः पुनः प्रयत्नाः असफलाः च द्रवधातु द्रुतप्रजनकस्य रिएक्टरस्य सर्वाणि तान्त्रिकसमस्याः बिल गेट्स् इत्यस्य वैज्ञानिकसंशोधनदलेन समाधानं कृतम् अस्ति वा? किं परमाणुप्रौद्योगिक्याः सुरक्षां परमाणुशस्त्रसुरक्षासमाधानं च वास्तवमेव विश्वसनीयतया गारण्टीकृतम् अस्ति? २०३५ तमे वर्षे पञ्च नवीनाः परमाणुविद्युत्संस्थानानि भविष्यन्ति।किं प्रौद्योगिकीः प्रक्रियाश्च वास्तवमेव परिपक्वाः सन्ति? एतत् अवश्यं बिल गेट्स् इत्यस्य व्यापारगुप्तम् अस्ति, बाह्यजगत् केवलं कालान्तरेण एव तस्य सत्यापनं कर्तुं शक्नोति ।
परमाणुशक्तिविषये अतिरिक्तं अपरमाणुशक्तिः किन्तु तत्सम्बद्धा प्रौद्योगिकी अपि अस्ति, यत् नाट्रियम-अभियात्रिकस्य समर्थनं कुर्वन् पिघलितलवण-ऊर्जा-भण्डारण-प्रणाली यदा परमाणुविद्युत् उत्पादनस्य शिखरं भवति तथा च विपण्य ऊर्जा उपभोगस्य उपत्यकासु अतिरिक्तशक्तिः संग्रहीतुं शक्नोति तथा च यदा विपण्य ऊर्जायाः उपभोगः शिखरं प्राप्नोति तदा नेट्रिअम रिएक्टर् इत्यस्य अतिभारस्य आवश्यकता नास्ति, परन्तु विपण्यं पूरयन् १५५ मेगावाट् विद्युत् उत्पादनं प्रायः ४५% वर्धयितुं शक्नोति माङ्गं कृत्वा परमाणुविद्युत्संस्थानानां तथा विद्युत्सञ्चारपरिवर्तनजालस्य सुचारुसञ्चालनं सुरक्षां च सुनिश्चितं करोति ।
पिघलितलवणशक्तिभण्डारणप्रणाली परमाणुविद्युत्संस्थानानां अधिशेषशक्तिं उच्चतापमानस्य लावाभण्डारणटङ्केषु सोडियमनाइट्रेट्, पोटेशियमनाइट्रेट्, कैल्शियमनाइट्रेट् इत्यादीनां सुरक्षितानां सस्तानां च अकार्बनिकलवणानाम् द्रवणार्थं प्रचण्डमात्रायां ताप ऊर्जायाः संग्रहणं करोति यदा ऊर्जां मुक्तं करोति तदा उच्चतापमानं पिघलितं लवणं तापविनिमयद्वारा गत्वा वाष्पजनरेटरं विद्युत् उत्पादनार्थं चालयति एषा ऊर्जाभण्डारणपद्धतिः "तापी ऊर्जाभण्डारण TES" इति कथ्यते ऊर्जा-सञ्चयस्य एषा पद्धतिः ताप-ऊर्जायाः हानिम् अतीव मन्दं कर्तुं शक्नोति विज्ञान-प्रौद्योगिकी-पत्रिकायां "जर्नल आफ् एनर्जी स्टोरेज" इत्यस्मिन् एकः पत्रः दर्शयति यत् नूतन-प्रौद्योगिक्याः उपयोगेन भण्डारण-टङ्के प्रायः १२५से.मी.-मोटायाः इन्सुलेशन-स्तरस्य उपयोगः भवति, तथा च मासिकः energy loss is only 5% , TES मासान् यावत् अथवा ऋतुषु अपि ऊर्जाभण्डारं प्राप्तुं शक्नोति।
लिथियम-आयन-बैटरी-इत्यस्य तुलने, येषु औसतेन प्रतिमासं केवलं ०.५%-१% ऊर्जायाः हानिः भवति, द्रवित-लवण-ऊर्जा-भण्डारण-प्रणालीनां ऊर्जा-सञ्चय-प्रभावः तावत् उत्तमः नास्ति, ऊर्जा-हानिः च अधिका भवति परन्तु अस्य खनिजलवणाः न्यूनलाभयुक्ताः, सुरक्षिताः, लिथियम-आयन-सदृशाः रासायनिक-ऊर्जा-सञ्चयस्य सम्भाव्य-विशाल-पर्यावरण-प्रदूषण-जोखिमाः च न सन्ति
एतादृशस्य प्रकारस्य द्रवितलवणशक्तिसञ्चयव्यवस्थायाः उपयोगः न केवलं परमाणुविद्युत्संस्थानेषु, अपितु सौरविद्युत्निर्माणप्रणालीषु अपि कर्तुं शक्यते । २०१८ तमे वर्षे स्पेनदेशे प्रथमः तापसौरविद्युत्संस्थानः जन्म प्राप्नोत् यत् इदं मरुभूमिषु दर्पणमात्रिकारूपेण स्थापितं भवति, अपितु सूर्यप्रकाशं क स्थलस्य केन्द्रे स्थापितं पिघलितं लवणशक्तिगोपुरं तस्य आन्तरिकं ६०% सोडियम नाइट्रेट् + ४०% पोटेशियम नाइट्रेट् इत्यस्य मिश्रणं संग्रहयन्तु । यदा रात्रौ सूर्यप्रकाशः नास्ति, तदापि द्रवितलवणतापविमोचनेन चालितः, तदापि अस्य १९.९ मेगावाट् शक्तिः २७,५०० गृहेभ्यः स्थिरविद्युत् प्रदातुं शक्नोति
द्रवितलवणशक्तिसञ्चयस्य तापसौरविद्युत्संस्थानं न केवलं पारम्परिकसौरपटलानां दुर्बलतां समाधायति यत् सूर्यप्रकाशस्य अभावे विद्युत्उत्पादनं कर्तुं न शक्नोति, अपितु प्रकाशविद्युत्पटलानां स्थाने परावर्तकदर्पणानाम् अपि उपयोगं करोति, येन प्रकाशविद्युत्पटलस्य उत्पादनकाले उत्पद्यमानस्य ऊर्जायाः परिमाणं न्यूनीकरोति panels.
चिलीदेशेन स्पेनदेशस्य सफलं प्रकरणं दृष्ट्वा २०१९ तमे वर्षे अल्बा-परियोजना आरब्धा ।अस्य मरुभूमिक्षेत्रेषु सर्वान् कोयला-आधारित-संयंत्रान् ५६० मेगावाट्-स्थापनक्षमतया पिघलित-लवण-सौर-विद्युत्-संस्थानेषु परिवर्तयितुं योजना अस्ति by 2040. ईंधनविद्युत् उत्पादनविधिः। एतत् केवलं पर्यावरणसंरक्षणार्थं न भवति, यत्र जीवाश्म ऊर्जायाः अभावः अस्ति, यदि ऊर्जायाः स्थाने सौर ऊर्जायाः स्थाने नूतनसंरचनायाः स्थिरविद्युत् उत्पादनं च २४ घण्टाः कर्तुं शक्नोति तर्हि मूलतः बहुमूल्यं विदेशीयविनिमयं रक्षितुं शक्नोति used to import energy.If it can समीपस्थेषु लैटिन-अमेरिकादेशेषु विद्युत् ऊर्जायाः निर्यातेन बहु विदेशीयमुद्रा अर्जितुं शक्यते।
बिल गेट्स् इत्यस्य Natrium reactor + molten salt energy storage system यदि सफला भवति तर्हि निःसंदेहं परमाणु ऊर्जायाः विद्युत् उत्पादनलाभेषु महतीं सुधारं करिष्यति। यथा बफेट्, यः सर्वदा धूर्तः गणनां च करोति, सः दुर्लभतया एव त्रुटयः करोति अस्याः "चतुर्थपीढीयाः परमाणुशक्तिः" व्यापकं विपण्यसंभावना भवितुम् अर्हति ।
अन्यः चिन्तनदृष्टिकोणः अस्ति : यथाOpenAIतस्य पृष्ठतः बृहत्तमः निवेशकः बिल गेट्स्, यः विज्ञानस्य अभियांत्रिकी च पृष्ठभूमिं विद्यमानः अपि पुरुषः अस्ति, सः चिरकालात् अवगच्छति यत् एआइ/एजीआई अनुसन्धानं विकासं च बहु ऊर्जायाः उपभोगं करोति, तस्य हस्ते परमाणुशक्तिः अपि अस्ति, तदतिरिक्तं च अतिरिक्त ऊर्जायुक्तेन पिघलितलवण ऊर्जा भण्डारणप्रणाली , न केवलं प्रणालीव्यापी सुरक्षां प्राप्तुं शक्नोति, अपितु एआइ/एजीआई (कृत्रिमसामान्यबुद्धिः) अनुसन्धानविकासस्य ऊर्जा-उपभोगव्ययस्य न्यूनीकरणं कर्तुं शक्नोति।
एतत् अन्येन मौलिकप्रौद्योगिकीविशालकायेन मस्क इत्यनेन सह सङ्गच्छते । मस्क इत्यनेन सोलरसिटी इत्यत्र अतीव प्रारम्भे एव निवेशः कृतः, यत् टेस्ला इत्यस्य स्टॉक् मूल्यं ब्राण्ड् मूल्यं च वर्धयितुं महत् महत्त्वं सिद्धम् अभवत्, अधिकं गहनतया, मस्क इत्यनेन स्वस्य आर्टिफिशियल इंटेलिजेन्स ब्राण्ड् xAI तथा Neuralink इत्येतयोः भविष्यस्य विकासस्य वर्णने एआइ/एजीआई अनुसन्धानस्य विकासस्य च स्पष्टतया उल्लेखः कृतः ऊर्जा-उपभोगस्य विषयः, विश्वस्य द्वयोः धनीपुरुषयोः "स्वमूलं ज्ञात्वा" वास्तवतः समाना दृष्टिः अस्ति ।
• (अयं लेखः केवलं लेखकस्य व्यक्तिगतं मतं, अस्य वृत्तपत्रस्य स्थितिं न प्रतिनिधियति)