समाचारं

२० वर्षीयः महाविद्यालयस्य छात्रः विश्वस्य यात्रां कर्तुं योजनां करोति : सः १६ वर्षाणां पूर्वं कदापि प्रान्ते न त्यक्तवान् तथा च ८ यूरोपीयदेशान् गतः “अहं युवावस्थायां बहिः गत्वा अधिकं द्रष्टुम् इच्छामि।”.

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"सहस्राणि पुस्तकानि पठितुं सहस्राणि माइलपर्यन्तं यात्रां कर्तुं इव उत्तमम् नास्ति" तथा च "एकः व्यक्तिः सम्पूर्णं विश्वं गन्तुं शक्नोति" इति हुबेईनगरस्य २० वर्षीयस्य बालकस्य नवीनवर्षस्य ग्रीष्मकालीनावकाशे तिब्बतदेशं गत्वा विश्वस्य यात्रां कुर्वन् । २०२४ तमे वर्षे आरम्भे शिशिरस्य अवकाशस्य लाभं गृहीत्वा सः प्रथमयात्रा सम्पन्नवान् - ८ यूरोपीयदेशेषु यात्रां कृतवान्, अपि च वसन्तमहोत्सवस्य कृते फिन्लैण्ड्देशे एव स्थितवान्

अगस्तमासस्य १३ दिनाङ्के जिउपाई न्यूज इत्यस्मै जिओ क्षियोङ्ग् इत्यनेन उक्तं यत् सः हुबेई-नगरस्य तियानमेन्-नगरस्य अस्ति, वुहान-नगरस्य विश्वविद्यालये अध्ययनं कृतवान्, १६ वर्षाणां पूर्वं हुबेई-प्रान्तं कदापि न त्यक्तवान् इति सः मन्यते यत् सः युवावस्थायां बहिः गत्वा अधिकं द्रष्टुं प्रवृत्तः अस्ति "कक्षां विहाय अहं मन्ये यत् महाविद्यालयः मम कृते सर्वाधिकं विरक्तः समयः अस्ति। मया कार्यस्य, विवाहस्य, सन्तानस्य, क्रयणस्य च विषये चिन्तनं न करणीयम्।" गृहं वा यानं वा कालः वस्तुतः मम एव अस्ति।"

यूरोपदेशे यात्रायां अभिलेखाः। पीसा-अरोरा-योः झुकावः गोपुरः । चित्र/साक्षात्कारकर्ता द्वारा प्रदत्त

जिओ क्षियोङ्ग् इत्यनेन उक्तं यत् सः गतवर्षस्य मार्चमासे यूरोपीययात्रायाः सज्जतां आरब्धवान् २०२४ तमस्य वर्षस्य शिशिरस्य अवकाशस्य समये एकमासात् अधिके काले सः फ्रान्स्, स्विट्ज़र्ल्याण्ड्, पोलैण्ड्, नॉर्वे, फिन्लैण्ड्, हङ्गरी, वैटिकन्, इटली इत्यादीनां ८ देशानाम् भ्रमणं कृतवान् .सञ्चारः पूर्णतया मोबाईल-फोन-अनुवादस्य उपरि अवलम्बते । "अहं कदापि CET-4 वा CET-6 वा उत्तीर्णः न। विदेशेषु चीनदेशीयाः जनाः बहु सन्ति, केषुचित् भण्डारेषु चीनीयशॉपिङ्गमार्गदर्शकाः सन्ति।"

"मम मातापितरौ केवलं तदा एव मम कृते धनं स्थानान्तरितवन्तौ यदा अहं पूर्वं ल्हासानगरं गतः, अहं च प्रायः तेभ्यः यात्राधनं न याचयामि इति जिओ क्षियोङ्गः अवदत् यत् सः दुर्लभतया एव स्वमातापितरौ आर्थिकसाहाय्यं याचते स्म , अहं स्तम्भं स्थापयित्वा गुब्बारे विक्रीतवान् , अनन्तरं च इलेक्ट्रॉनिक-उत्पादानाम् विक्रयणं कृत्वा अपि किञ्चित् धनं प्राप्तवान्” इति ।

यूरोपदेशे यात्रायां अभिलेखाः। चित्र/साक्षात्कारकर्ता द्वारा प्रदत्त

यात्रायाः समये सः भोजनस्य, निवासस्य, परिवहनस्य च बहु रक्षणं कर्तुं शक्नोति इति क्षियाओ क्षियोङ्ग् स्मरणं कृतवान् । कदाचित् सः परिवहनस्य साधनरूपेण रेलयानं चिनोति यदि सः प्रस्थानार्थं सस्तां तिथिं चिनोति, अतः सः युवानां छात्रावासेषु प्रातःभोजनं समावेशयति, अतः सः यथावत् खादितुम् प्रयतते; प्रातःकाले सम्भवति। "अहं प्रातःभोजार्थं प्रदत्तानि फलानि गृहीत्वा मम पुटके स्थापयामि, ततः क्षुधार्तसमये खादितुम् बहिः निष्कासयामि। बहिः प्रातःभोजनं खादितुम् अतीव महत्, २० यूरोतः अधिकं मूल्यं भवति।

"विदेशेषु अहं मूलतः रोटिकां खादामि, परन्तु मम तत् बहु न रोचते। अहं तत्क्षणिक-नूडल्स् खादामि।" केवलं यूरोपे एव विश्रामपूर्वकं क्रीडन् लिटिल् बियरः चीनीयनववर्षे पुनः न गत्वा फिन्लैण्ड्देशे एव स्थितवान् अन्ते सः विद्यालयस्य आरम्भात् पूर्वं स्वपरिवारेण सह लालटेनमहोत्सवं व्यतीतुं चीनदेशं प्रत्यागतवान्

यूरोपदेशे यात्रायां अभिलेखाः। चित्र/साक्षात्कारकर्ता द्वारा प्रदत्त

यूरोपदेशस्य यात्रा अतीव प्रसन्ना आसीत् यत् यद्यपि तस्य आङ्ग्लभाषायाः उन्नतिः न अभवत् तथापि यात्रायाः समये सः भिन्न-भिन्न-जनानाम् साक्षात्कारं कृतवान्, अनेकानि नूतनानि वस्तूनि अनुभवितवान्, अनेकानि कष्टानि अतिक्रान्तवान्, विश्वं च परिचितवान् । दुर्भाग्येन तस्य गृहं प्रत्यागत्य इटलीदेशस्य विमानस्थानके तस्य मोबाईलफोनः अपहृतः । कतिपयसेकेण्ड्-मात्रेषु स्पर्शः अतीव असहजः आसीत् इति सः अवदत् ।

सम्प्रति क्षियाओ क्षियोङ्गः वुहाननगरस्य एकस्मिन् मीडियाकम्पनीयां लाइव् प्रसारणसञ्चालकरूपेण अंशकालिकरूपेण कार्यं कुर्वन् अस्ति, अक्टोबर् पर्यन्तं सिन्जियाङ्गनगरे स्कीइंग् गन्तुं योजनां करोति च । सः अवदत्, "यदा अहं धनं अर्जयिष्यामि तदा अहं तत् व्यययिष्यामि। भविष्ये अहं गृहं न क्रीणामि। अहं कारं क्रीत्वा विश्वं परितः चालयामि। जगत् एतावत् विशालं यत् अहं तत् समाप्तुं न शक्नोमि।" मम जीवने” इति ।

जिउपाई न्यूज रिपोर्टर कै जिओक्सुआन

सम्पादक लिआंग ज़िया

[स्रोतः जिउपाई न्यूज]

प्रतिवेदन/प्रतिक्रिया