"अस्माकं देशस्य महत्त्वपूर्णं शस्त्रं साझां कुरुत 42" Chang'e 6: चन्द्रस्य पृष्ठभागे "पर्दे" उद्घाटनम्
2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
[अस्माकं देशस्य बहुमूल्यं शस्त्रं दर्शयतु ४२] ।
गुआङ्गमिङ्ग् दैनिकस्य संवाददाता ली चुन्जियनः, झाङ्ग लेइ च
सर्वाणि नेत्राणि भवतः उपरि सन्ति! २०२४ तमस्य वर्षस्य जूनमासस्य २५ दिनाङ्के १४:०७ वादने चाङ्ग'-६ पुनरागमनकर्ता आन्तरिकमङ्गोलियादेशस्य सिजिवाङ्ग-बैनर-अवरोहणस्थले अवतरत् - "चाङ्ग'ए-परिवारः" "षट् बालिकाः" च पुनः आगताः!
५३ दिवसाः, ७६०,००० किलोमीटर् यावत् गोलयात्रा, चाङ्ग-६ इत्यस्य अन्तरिक्षयात्रा आरामदायकं रोमान्टिकं च प्रतीयते, परन्तु वस्तुतः रोमाञ्चकारी अस्ति ।
किमर्थम्?
यतः अस्मात् पूर्वं मनुष्यैः चालिताः १० चन्द्रस्य नमूनाः सर्वे चन्द्रस्य समीपस्थे एव आसन् । यथा भवन्तः कल्पयितुं शक्नुवन्ति, "The Dark Side of the Moon" इत्यस्य "पर्दे" उत्थापनं सुकरं नास्ति ।
"चन्द्रस्य दूरभागे संचारः सुचारुः नास्ति, अतः पृथिव्याः सह संवादं कर्तुं अधिकानि रिले उपग्रहाणि योजयितव्यानि। अतः डिटेक्टरस्य स्वायत्ततायां सुधारः करणीयः येन सः स्वयमेव प्रोग्रामितानि निर्देशानि दातुं शक्नोति। चाङ्ग'ए-६ मिशनस्य मुख्यः डिजाइनरः, Cover it up इति अवदत्।
कठिनता अस्ति यत् सम्पूर्णं कार्यं परस्परं सम्बद्धं भवति तथा च प्रत्येकं कडिः निर्दोषः भवितुमर्हति। यथा - डिटेक्टरः चन्द्रे सफलतया अवतरितुं शक्नोति वा इति निर्धारितं भविष्यति यत् अनन्तरं पदानि सुचारुतया कार्यान्वितुं शक्यन्ते वा इति ।
"षट् बालिकानां" यात्रायाः गन्तव्यं चन्द्रस्य दूरभागे अण्टार्कटिक-ऐटकेन्-बेसिन् अस्ति । यदा तत् अवतरितुं प्रवृत्तम् आसीत् तदा "षट् बालिकाः" मन्दतायाः अवसरं प्रतीक्षन्ते स्म, चन्द्रपृष्ठस्य समीपं गच्छन् अवरोहणस्य स्थितिं समीक्ष्य न्यायं कुर्वन्ति स्म
प्राचीनस्य रहस्यमयस्य च अण्टार्कटिक-ऐट्केन्-बेसिन्-मध्ये पादं स्थापयित्वा नमूना-संग्रहणं, चन्द्रपृष्ठस्य वैज्ञानिक-अन्वेषणं च आरब्धम् ।
चन्द्रस्य दूरभागे वातावरणं जटिलं परिवर्तनशीलं च भवति कठिनसमयेन, भारीकार्यैः च सह मिलित्वा चाङ्ग'-६ इत्यस्य नमूनाकरणकार्यं बहुविधचुनौत्यस्य सामनां करोति । "निधिं" सफलतया खनितुं वैज्ञानिकसंशोधकाः चाङ्ग'ए-६ इत्यस्मै नमूनाकरणार्थं "संयोजनप्रविधिद्वयं" सुसज्जितवन्तः, येन "शीघ्रकार्यं" "सूक्ष्मकार्यं" अपि उत्पादयितुं शक्नोति: प्रथमा तकनीकः तस्मात् नमूनानि ग्रहीतुं भवति the surface, using a robotic arm to carry the samples यन्त्रं प्रत्यक्षतया चन्द्रपृष्ठात् चन्द्रस्य मृत्तिकाम् फाल्तुम् आकर्षयति, ततः पृष्ठीयनिष्कासनार्थं प्राथमिकसीलिंगयन्त्रे नमूना स्थापयति द्वितीयः तकनीकः ड्रिलिंग् नमूनाकरणम् अस्ति, विशिष्टस्य ड्रिलबिट् इत्यस्य उपयोगेन चन्द्रपृष्ठे पूर्वनिर्धारितगभीरतापर्यन्तं खननं कुर्वन्तु, चन्द्रमृत्तिकां भिन्नगहनेषु खननं कुर्वन्तु । एवं प्रकारेण ड्रिलबिट् खननकाले "नवीन" चन्द्रमृत्तिकां पैकेजिंग् बैग् मध्ये वेष्टयति, तथा च चन्द्रमृदाया: एव क्रमलक्षणं न नष्टं भविष्यति इति सुनिश्चितं करोति
चाङ्ग'ए-४ इत्यस्य "गुआंगहान" इत्यस्य प्रश्नोत्तरात् आरभ्य चन्द्रस्य पृष्ठभागे प्रथमं मृदु-अवरोहणं कृत्वा, "टोड् पैलेस्" इत्यस्मिन् चाङ्ग'-५ इत्यस्य विजयः अपि च मम देशे अलौकिकवस्तूनाम् नमूनानां प्रथमवारं पुनरागमनं यावत्, चाङ्ग इत्यस्मै 'e-6's mission to "Xiaohan" again, the success चन्द्रस्य दूरतः "स्थानीयविशेषताः" पुनः आनयन् चन्द्रस्य दूरतः नमूनानां विश्वस्य प्रथमं पुनरागमनस्य साक्षात्कारः... मानवस्य दीर्घे इतिहासे चन्द्र अन्वेषणं कृत्वा चीनदेशीयाः अनेकाः रङ्गिणः आघाताः त्यक्तवन्तः।
कदाचित् भवतः सर्वाधिकं रुचिः प्रश्नः अस्ति यत् चन्द्रस्य पृष्ठभागस्य अग्रभागस्य च मध्ये किं भेदः अस्ति ? अतः अग्रे, Chang'e-6 अन्वेषणपरिणामानां अनावरणं प्रतीक्षामहे।
"गुआंगमिंग दैनिक" (पृष्ठ 01, अगस्त 14, 2024)
स्रोतः - गुआंगमिंग डॉट कॉम-"गुआंगमिंग दैनिक"।